________________
(८) अभिधानराजेन्द्रः ।
संघ
त्युक्तः समागतः साधुसङ्घाटकः, संघसमीपे कथितं तद्वचः । ततो भूयोऽपि प्रेषितो यः संघवचो न कुरुते तस्य किं विधीयते पापी तथा ते म्-वत्संघो भवति तददं करोमित्युक्ते प्रेषितानि स्थूलभद्रप्रमुखानि सुशिष्या पञ्चतनीति गाथाऽर्थः ।
मदुन वर्ष संघ निराकुर्मः किं त्वास्माकीनः संघो नास्पेषामिति ये मन्येरन् तान् प्रत्याह
अम्हास चिय संघो, अत्ताणं न उण लक्खणा भावा । नेवं वोतुं जुनं छउमत्यागं जम्रो भणियं ॥ ८४ ॥ अस्माकमेव संघः श्रन्येषाम् श्रपरेषां न पुनर्लक्षणाभावात् ज्ञानाद्यसत्तातः नैवमित्थं वक्तुम् गदितुं युक्तं-संगतं छद्मस्थानामतीन्द्रियज्ञानाभावयतां यतो- यस्मात् भणितम् उक्तम् इति गाथार्थः । जीवा० १४ अधि० । ( संघगुणस्य वक्तव्यता 'परिणाम' शब्दे पञ्चमभागे ६१२ पृष्ठे गता । ) एवं स्थिते जीयोपदेशमाह
संघस्सोवरि वेयण, कयामि भणसु जाव पडिकुट्ठे | जुचा तत्थ करवयल-मम्मि भावो ण संपतं ॥ ८६ ॥ प्रकाटाथी । जीवा० १४ अधि० ।
सत्तीऍ संघ, विसेसपूआउ बहुगुणा एसा । जं एस सुए भणिओ, तित्थयराणंतरो संघो ||११३४॥ विभवोचितया किमित्यविशेषपूजायाः दिगादिगतायाः सकाशाद्बहुगुणा एषा संघपूजा, वि. षय महत्त्वादेतदाह-यदेष श्रुते भणितः - आगमे उक्तः तीर्थकरानन्तरः संघ इत्यतो महानेष इति माथाऽर्थः ।
एतदेवाह
गुणसमुदाओ संघो पतिस्थं ति होंति एगड्डा । तित्थयरोऽवि एवं रामए गुरुभावओ चेव । ११३५॥
गुणसमुदायः संघ अनेकप्राणिस्थसम्यग्दर्शनात्मक स्वात्प्रचचनं तीर्थमिति भवन्त्ये कार्यिका एवमादयोऽस्य शब्दा इति तीर्थकरोऽपि ये संघ तीर्थसंशिनं नमति धर्मथादौ गुरुभावत एव ' नमस्तीर्थाये' ति वचनादेतदेवमिति गाथाऽर्थः ।
अत्रैवोपपश्यन्तरमाह
तप्पुव्विा अरहया, पूरअपूया य विषयकम्मं च । कपकियो वि जह कहं, कहे गए वहा तिरथं।। ११३६ ।।
तत्पूर्विका - तीर्थपूर्विका श्रर्द्धन्तः तदुक्काऽनुष्ठानफलत्वात्पूजितपूजा चेति भगवता पूजितपूजत्वाल्लोकस्य विनयकमे च कृतज्ञताधर्म्मगर्भ कृतं भवति । यद्वा - किमन्येन कृत. कृत्योऽपि स भगवान् यथा कथां कथयति धर्मसम्बन्धिनीमिति तथा सी तीर्थकरनामकम्मोदयादेविवृतेरिति गाथाऽर्थः ।
मिश्रम्मी, त्थि तयं जं न पूइ होइ । भवणे व पूयणि, गुणठाणं वा तो अणं ।।११३७॥
Jain Education International
संघ
एतस्मिन् संघे पूजिते नास्ति तद्वस्तु यक्ष पूजितमभिमन्दितं भवति । किमित्यत आह-भुवनेऽपि सर्वत्र पूज्यं पूजनीयं न गुणस्थानं कल्याणतस्ततः संघादन्यदिति गा
चा
तापरिणामो, हंदि महाविसय एव मुभिव्वो । तसपुचच्च वि हु, देवयमाहवाएयं । ११३८ ॥ तत्पूजापरिणामः- संघपूजा परिणामः 'हन्दि' महाविषय एव मन्तव्यः, संघस्य महत्वात्तद्देशपूजातो ऽप्येकत्वेन सर्वपूजाभावे देवतादेशादिपूजोदाहरणेनेति गाचाऽर्थः । पं० व० ४ द्वार। (पूर्वोल्लिखितगाथानां विवर्णनं पञ्चाशकटीकायां कृतं तच तृतीयभागे १२७३ पृष्ठे दर्शितम् । )
अथ संघ मुकुटोपमया वर्तयन् गाथाइयमाह गुतीसमिगुणड्डो, संजम तवनियमकख्यकममउडो । सम्मत्तनागदंसण, तिरियण संपावियमहग्घो ॥ ११६ ॥
,
तत्र तावन्मुकुटस्वरूप भएयते 'गुत्तीसमिति गोपनं गुप्त रानां प्रतिश्रयसुवर्णेन संधिमीलनम् सम्-सा मस्त्येन इतिः-गमन समितिः, मेलापको मणिरत्नसुवर्णानां यत्र सा समितिः गुतिश्च समितिश्च गुझिसमिती, गुप्तिसमित्योर्गुणगुप्तिमितिगुणस्तेन आयो महान्, मुकुटो हिज्वरविपापहारादिमणिसंपर्काद्गुणाढ्यो भवति पुनः कथंभूतः संजमतवनियमकण्यकयमउडो 'ति संयतप नियमस्थानी त्रिप्रकारमर्जुनरतपनीयकारक नकं तेन कृतो निर्मितः सेर्लोपात्मुकुट विशेषं ' मउडो' ति मुकुट इति विशेष्यकम् 'सम्मत्तनागदंसणतिरियणसंपाविय' त्ति कथंभूतो मुकुटः १ सम्यक्वज्ञानदर्शनतुल्यत्रिरत्नप्रापितः शिखरत्रये हि रत्नत्रयात मुकुटम बति । अथया - प्राकृतत्वात्प्रापितशब्दस्य परनिपातात् संप्रापितत्रिरत्नः, यत एव हि संप्रापितः त्रिरत्नोऽत एवमहार्घ्य:- महामूल्य: 'पश्च्चोहय' ति पाठे त्रिभी रत्नैः प्रत्योपितैः परिकर्मितैर्महार्घ्यः एवंविधस्तावन्मुकुटः तेन संघ उपमीयते। तथाहि गुतिसमितो गुणाख्यो थामेका गुणवान् संजमतपोनियमैः कनकस्थानीयैः कृतो- निर्वर्तितः संघमुकुटो मुकुट इव मुकटः शिरसा धार्यत इति भावः । 'सम्मत्तनादंसण 'सि सम्यक्त्वज्ञाने प्रतीते, 'दंसण शिक्षण, रश्यते सम्यक परिज्ञायते साधनेनेति दर्शनं चारित्रमनेकार्थत्यातून ततः सम्यानचा त्रिरूपजित्नसंमापितशिखर, तथा महाष्योऽर्थयितुम् अशक्यः ॥ ११६ ॥
9
अथेतरमुकुटात्संघमुकुटस्याधिक्यमाह
संघो सदयार्थ सदेवमणुयासुरम्म लोगम्मि | दुलहतरी विसुद्ध अविद्धो तो महामउडो ॥११७॥
6
इतरमुकुटः सुप्राप एच संघमुकुटध सेन्द्राणामपि देवान सदेवमनुजासुरेऽपि च लोके दुर्लभतरः, विसुद्धोति विशु संघमुकुटो विशुद्धात् ततः संघकुटायो महानपि मुकुट सुलभ बालतपस्यपियाऽपि
"
For Private & Personal Use Only
www.jainelibrary.org