________________
सूरियाभ
हरयसरिया, तीसे गंदा पुक्खरिणीए उत्तरपुर छिपी कम्यिके पृष्ठ इति भावः गं मेणं महंगे बलिपीठे पण ते सव्वरयणामए अच्छे ० जाव पडिरूपे । ०४० )
-
सुरियाम रत्नमयो दयरको पत्र पत्राणि प्रोतानि सन्ति दानामणिमयो ग्रन्थिः इयरकवादी बेन पचाणि न निर्गच्छन्ति अङ्कारल यानि पत्राणि, नानामणिमयं लिप्पासनं मषीभाजनमित्यर्थः, तपनीयमयी शृङ्खला मी भाजनमा रिष्ठरत्नमग्रम् उपाग्ननं तस्य छादनं रिष्ठमयी - रिष्ठरत्नमग्री मी वज्रमयी लेखनी रिष्याम्य
ख्यं क्वचित् - धम्मिए सत्' इति पाठः तत्र धार्मिकं शास्त्रमिति व्याख्येयं तस्याश्च उपपानसभाया उत्तरपूर्वस्यां दिशि मध्ये बलिपी तथा योजनानि श्रयामविष्कम्भतः चत्वारि योजनानि बाहल्यतः सर्वरत्नमयम' श्रच्छ' मित्यादि प्राग्वत् । तस्य च वलिपीठस्य उत्तरपूर्वस्यां दिशि अत्र महत्वेका नन्दापुष्करिणी प्रश्ता सा च इदप्रमाण, हृदस्येव च तस्या अपि त्रिसोपानवनं तोरणवर्णनं च प्राग्वत् ।
नस्य च सिद्धायननस्य उत्तरपूर्वस्यामत्र महत्येका उपपात सभा प्रशप्ता तस्याश्च सुर्मागमेन यूद्वार व्यवर्णनमुखमण्डपक्षागृह उपादिवगादिकारन चक्रव्यं यावदुखी बरीभूमिभाग स्य बहुमध्यदेशभागेऽत्र महत्येका मणिपीठिका प्रज्ञता, सा चाष्टौ योजनाम्यायामविष्कम्भाभ्यां चत्वारि योजनानि वाहल्येन सव्वमणिमयी' इत्यादि प्राग्वत् तस्याश्च मपीठिकाया उपरि श्रत्र महदेकं देवशयनीयं प्रज्ञप्तं, तस्वरूपथा सुधर्मा सभायां स स्या अप्युपपातसभाया उपरि अष्टाष्ट मङ्गलकादीनि प्राग्वत् । तेसि ए मित्यादि, तस्या उपपात सभाया उत्तरपूर्वस्यां दिशि महानेको दस बैकं यो जनशतमायामतः पञ्चाशत् योजनानि विष्कम्भतो दश योजनान्युद्वेधेन अच्छे ग्ययामयकूले ' इत्यादि नन्दापुकरिया इव वर्णनं निरवशेषं वक्तव्यं, ' से गमित्यादि. स इद एकया पद्मवरवेदिकया एकेन च वनखण्डेन सवतः समन्तात् संपरिक्षिप्तः पद्मवरचेदिकावर्णनं वनखएडवर्णनं च प्राग्वत् तस्य हृदस्य त्रिदिशि- तिसृषु दिपिकानि तेषां त्रयोपानप्रतिरूपकाणां तोरणानां च वर्णन प्राग्वत् तस्य चतए णं तस्स मृरियाभस्स देवस्स पंचविहाए पीए इदस्य उत्तरपूर्वस्यां दिशि अत्र महत्वेका अभिभा प्रज्ञप्ता सा च सुधर्मसभावत् प्रभाणस्वरूपद्वारत्रयमुखमण्डपादिप्रकरणाच्या यावद गांगासना तदनन्तरं तथैव उल्लोकवर्णनं भूमिभागवर्णनं च तावत् 'यावन्मणीनां स्पर्शः, तस्या अभिषेकसभाया बहुसमरमश्री भूमिभागस्य यहुमध्यदेशमागे महत्वका मणीटिका हा साय योजनान्यायाि
तदेवं यत्र यादृग्रूपं च सूर्याभस्य देवस्य विमानं तत्र सम्प्रति सूदेव सन् यदकरोत् यथा च तस्याऽभिषेकोत् पदर्शयति-तेयं काले ते समए सरियामे देवे अदुखोवएमित्त चैव समाणे पंचविहार पञ्जत्तीए पञ्जत्तीभावं गच्छ तं जहा आहारपजनीए सरीरपञ्जर्थीए, इंदियपञ्जत्तीए, आणपाणपञ्जत्तीए, भासामणपजतीए ।
,
पजातीमा गयस्स समास्म इमेयारूपे अम्भस्थि चितिए पन्थिए मणोगए कप्पे समुपखित्था - किं मे पुत्रि करगिज ? किं मे पच्छा करणिअं ? (कं मे पुत्र से? किं मे पच्छा से ? किं मे विष पच्छावि हिवा सुहाए खमाए विस्साए श्रणुगामियत्ताए भविस्सर ?, तर गं तस्स रियाभस्त देवस्य सामाणियपरिमा ववन्नगा देवा सूरियाभस्य देवस्स इमेयारूवमन्भत्थियं • जाव ममुष्य समभिजागिता जेवरिया देवे तेव आगच्छति सूरियामं देवं करयलपरिग्गड सिरसावतं मस्थर अंजलिक एवं विजय बद्धाविन्ति बढावित्ता एवं वयासी एवं खलु देवाणुपिया गं सूरिया भे विमा सिद्धायतसि जियपडिमा जिगुस्सेहपमाणमित्ताणं असयं संनिखित्तं चिट्ठति, सभाए गं सुदम्माए माणवच संभे परामएस गोलबसमुग्गएसु बहुओ जिस कहाओ संनिखिनाओ चिति, ताओ देवागुप्पियाणं अपेसिं च बहूणं वेमाणियाणं देवाण य देवी य अचाओ ० जाव पज्जुपासणिजाओ, तं एवं
देवापियापुवि करणिजं तं एवं गं देवाणुपियाणं पच्छा करथितं तं एवं गं देवागुप्पियां सेयं तं निषेशज्ञप्तः रिष्टमयोपुवि सेयं तं एवं यं देवापिया पच्छा से एवं
·
Jain Education International
·
,
"
( ११२७ ) अभिधान राजेन्द्रः ।
"
.
.
स्वारि योजनानि बाहल्यतः सव्वरयणामयी इत्यादि प्राग्वत् तस्या मणिपीठिकाया उपरि अत्र महदेकं सिंहासनं सिंहासनवर्णकः प्राग्वत्, नवरमत्र परिवारभूसानिमानानि व वक्यानि तस्मिँश्च सिंहासने सूर्यस्य देवस्य सुद्र अभिषेकमारडम श्रमिको ग्य उपस्कारः सन्निक्षिप्तः तिष्ठति, तीसे णं श्रभिसेयसभाए - श्रष्ट्ठट्ठ मंगलगा' इत्यादि प्राग्वत् तस्याश्च श्रभिबेकसभाया उतरपूर्वस्यां दिशि अत्र महत्मेका अलङ्कार सभा प्रज्ञप्ता, सा चाभिषेकसभावत् प्रमाणस्वरूपद्वारत्रमुखमण्डप गृदादिचनकार तावद्रव्या
याच परियारसिंहाननं तत्र सूर्यास्य देवस्य अलंका रिकम् - अलंकारयोग्यं भाण्ड संनिक्षिप्तमस्ति शेषं प्राम्यत् । तस्याश्च अलंकारसभाया उत्तरपूर्वस्यां दिशि अत्र महत्येका व्यवसायसभा प्रज्ञप्ता, सा च अभिषेकसभावत् प्रमाणस्वरूपद्वारत्रय मुखमण्डप दिवर्णनप्रकारेण तावद्वक्तव्या यावत् सिंहासनं सपरिवारं तत्र महदेकं पुस्तकरने निक्षिप्तमस्त, तस्य च पुस्तकस्य तद्रूपो 'वर्षावासो ' वर्णक
9
For Private & Personal Use Only
"
"
"
www.jainelibrary.org