________________
सूरियाभ अभिधानराजेन्द्रः।
सूरियाम णं देवाणुप्पियाणं पुवि पि पच्छा वि हियाए सुहाए ख- गिरिहत्ता सूरियाभानो विमाणाश्रो पडिनिक्खमंति माए निस्सेसाए आणुगामियत्ताए भविस्सति । (सू०४१) पडिनिक्खमित्ता ताए उक्किट्ठाए चबलाए जाव ति
तए णं से मूरियामे देवे तेसिं सामाणियपरिसोववनगाणं रियमसंखेजाणं जाव वीतिवयमाणे वीतिवयमाणे जेदेवाण अंतिए एयमहूँ सोच्चा निसम्म हदुतुट्ठ जाव हय
णेव खीरोदयसमुद्दे तेणेव उवागच्छति उवागच्छित्ता हियए सयणिज्जाओ अब्भुटेइ २द्वित्ता उववायसभाम्रो पुर- खीरोयगं गिएहति जाई तत्थुप्पलाई ताई गएहति जा-- च्छिमिल्लेणं दारेणं निग्गच्छइ,जेणेव इरए तेणेव उवागच्छ- व सयसहस्सपत्त,ई गिएहति २ रिहत्ता जेणेव पुक्खरोदए ति उवागच्छित्ता हरयं अणुपयाहिणीकरमाणे अणु० करे- समुद्दे तेणेव उवागच्छति उवागच्छित्ता पुक्खरोदयं माणे पुरच्छिमिल्लेणं तोरणेणं अणुपविसइ अणुपविमित्ता गेएहति गिरिहत्ता जाई तत्थुप्पलाई सयसहस्सपत्ताई पुरच्छिमिल्नेणं तिसोवाणपडिरूवएणं पचोरुहइ पचोरुहिता ताई जाव गिएहति गिरिहत्ता जेणेव समयखेत्ते जेणव जलावगाहं जलमजणं करेइ२रित्ता जलकिई करेइररित्ता ज- भरहेरवयाई वासाई जेणेव मागहवरदामपभासाइं तित्थाई लाभिसेयं करेइ२रित्ता आयंते चोक्खे परमसुईभृए हरयाओ तेणेव उवागच्छति २ त्ता तित्थोदगं गएहति २ णिहत्ता तिपच्चुत्तरइ २ रित्ता,जेणेव अभिसेयसभा तेणेव उवागच्छति स्थमट्टियं गएहति २ ता जेणेव गंगासिंधुरत्ताग्त्तवईयो जे०तेणेव उवागच्छित्ता अभिसेयसभं अणुपयाहिणीकरेमा- महानईओ तेणेव उवागच्छति २ ता सलिलोदगं गएहति णे अणुकरेमाणे पुरच्छिमिल्लेणं दारेणं अणुपविसह २त्ता सलिलोदगं गेरिहत्ता उभभो कूलमट्टियं गेएहति कूलजेणेव सीहासणे तेणेव उवागच्छह २ ता सीहासणवरगए मट्टियं गरिहत्ता जेणेव चुल्लहिमवंतसिहरिवासहरपब्वपुरस्थाभिमुहे सन्निसन्ने । तए णं मूरियाभस्स देवस्स सामा- या तेणेव उवगच्छंति तेणेव उवागच्छित्ता दगं गेणियपरिमोववन्नगा देवा आभिप्रोगिए दधे सद्दावेंति एहति सच्चतुयरे सव्वपुप्फे सध्यगंधे सव्वमन्ने ससद्दावित्ता एवं वयासी खिप्पामेव भो! देवाणप्पिया! व्वोसहिसिद्भुत्थए गिएहति गिरिहत्ता जेणेव परमसूरियाभस्स देवस्स महत्थं महग्धं महरिहं विउलं इंदाभि- पुंडरीयदहे तेणेव उवागच्छति उवागच्छित्ता दहोदगं संयं उवहवेह,तण णं ते आभिागिता देवा सामाणि- गेएहति गरिहत्ता जाई तत्थ उप्पलाई• जाव सययपरिसोववन्नेहिं देवेहिं एवं वुत्ता समाणा हट्ठा जाव सहस्सपत्ताई ताई गेएहति गरिहत्ता जेणेव हेमवयहियया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि एरवयाई बासाई जेणेव रोहियरोहियंसासुबमकूलरुकटु एवं देवो! तह त्ति आणाए विणएणं चयणं पडि- प्पकूलाओ महाणईओ तेणेव उवागच्छंति , सलिलोमुणंति, पडिसुणित्ता उत्तरपुरच्छिमं दिसीभागं अवक- दगं गेएहंति २ ना उभो कूलमट्टियं गिएहति २ ता जेमंति, उत्तरपुरच्छिमं दिसीभागं अपकमित्ता बेउब्धिय-- णेव सद्दावतिवियडापतिपरियागा बट्टवेयड्वपञ्बया तेसमुग्घारणं समोहणंति समोहणित्ता संखेन्जाई जो- णेव उवागच्छन्ति उवागच्छित्ता सब्बतुयरे तहेव जेयणाई जाव दोच्च पि वेउब्वियसमुग्धाएणं समो- णेव महाहिमवंतरूप्पिवासहरपब्बया तेणेव उवागच्छंहणइ समोहणित्ता असहस्सं सोनियाणं कलसाणं १ ति , तहेव जेणेव महापउममहापुंडरीयद्दहा तेणेव उअट्ठसहस्सं रुप्पमयाणं कलसाणं २ अट्ठसहस्सं म- वागच्छंति उवागच्छित्ता दहोदगं गिरोहंति तहेव जेणिमयाणं कलसाणं ३ अट्ठसहस्सं सुवमरुप्पमयाणं णेव हरिवासरम्मगवासाई जेणेव हरिकंतनारिकताओ कलसाणं ४ अट्ठसहस्सं सुवन्नमणिमयाणं कलसा- महाणईओ तेणेव उवागच्छंति , तहेब जेणेव गंधावइणं ५ अट्ठसहस्सं रुप्पमणिमयाणं कलसाणं ६ अ- मालवंतपरियाया बट्टवेयड्डपव्यया तेणेच तहेव जेणेदुसहस्सं सुवमरुप्पमणिमयाणं कलसाणं ७ अट्ठमह- व णिसढणीलवंतवासधरपब्वया तहेव जेखेव तिगिसं भोमिजाणं कलसाणं ८, एवं भिंगाराणं प्रा- च्छिकेसरिद्दहाभो तेणेव उवागच्छंति उवागच्छित्ता तयंसाणं थालीणं पाईणं सुपतिद्वाणं रयणकरंडगाणं हेव जेणेव महाविदेहे वासे जेणेव सीतासीतोदा पुप्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुष्फपडलगाणं महाणदीओ तेणेव तहेव जेणेव सब्बचकवट्टिविजया
जाव लोमहत्थपडलगाणं छत्ताणं चामराणं तेल्लस- नेणेव सब्वमागहवरदामपभासाई नित्थाई तेणेव उमुग्गाणं जाव अंजणसमुग्गाणं असहस्सं धूवकडु- चागच्छति तेणेव उवागच्छित्ता तिस्थोदगं गेएहंति च्छुयाणं विउव्वंति, विउव्यित्ता ते साभाविए य वि- गणिहत्ता सव्वंतरणईयो जेणेव सव्ववक्खारपव्यया तेअधिए य कलसे य .जाव कडुच्छुए य गिएइंति । णेव उवागच्छंति सव्यतुयरे तहेव जेणेव मंदरे प
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org