________________
सूरियाभ
षोडश योजनान्यायामविष्कम्भाभ्यामौ योजनानि बाहयतः मणिमयी 'त्यादि प्राग्वत् । ' तसेि 'मित्यादि, तस्याश्च मणिपीठिकाया उपरि श्रत्र महानेको देवच्छन्दकः प्रशतः, स च पोडश योजनान्यायामविष्क माभ्यां सारिका पोडश योजनान्मुन 'सव्वरयणामए' इत्यादि प्राग्वत् तत्र च देवच्छन्दके अशतम् - अष्टाधिकं शतं जिनप्रतिमानां जिनोत्सेधप्रमा मात्राणां पञ्चचतुःशतानामिति भावः सनि तिष्ठति । नासि ग जिपडिमा मित्यादि. तासां जिनानिमानासमेत सोधकनिवेशः प्रज्ञ सः, तपनीयमयानि हस्ततलपादतलानि अङ्करत्नमया अन्तः - मध्ये लोहिताक्षरत्नप्रतिसेका नखाः कनकमया ज धा कनकमयानि जानुनि कनकमया ऊरवः कनकमयो गात्रयष्ट्यः तपनीयमया नाभयो रिष्ठमय्यो रोमराजयः तपनीयमयाः चूचुकाः - स्तनाग्रभागाः तपनीयमयाः शिलायालमया विद्रुमया श्रोष्ठाः स्फटिकमया दन्ताः तपनीयमया जिह्वाः तपनीयमयानि तालुकानि क नमध्ये नासिकाः अन्नलतिका, अमापीतलहिताप्रतिकानि निपानि क्षिपत्राणि रिडरत्नमथ्यो यः कनकमयाः कपोला क नकमयाः श्रवणाः कनकमय्यो ललाटपट्टिकाः वज्रमय्यः शीर्षपडिका तपनीयमच्यः केशान्त केशभूमयः केशान्त भूमयः केशभूमयश्चेति भावः रिष्टमया उपरि मूईजा:केशाः तासां जनप्रतिमानां पृठन एकैका उपधार निमा डिमरजन कुदेका सकोरेलमा तपत्रं गृहीत्वा सतीनिष्ठ तथा तामां जिनानामुभयोः पाश्य हे पा मे प्रज्ञप्ते, ते च 'चंदप्यभवयरवे रुलियनानामणिरयणखचियचित्तदंडाओ' इति चन्द्रप्रभः चन्द्रकान्तो वज्रं वैये च प्रतीतं चन्द्रप्रभवज्रवैडूर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु दण्डेषु ते तथा, एवरूपा- सूत्रे चित्रा नानाप्रकारादयेषां तानि तथा सूखी त्वं प्राकृतत्वात्. सुडुमरययदीहवालाउ' इति सूक्ष्मा रजतमया दीर्घा बाला येषां तानि तथा 'संखंककुंद - द गरयमय महिय फेणपुंजस निकासा धवलाओ ' इति । प्रतीतं चामराणि गृहीत्वा सलील वीजयन्यस्तिष्ठति ताश्च' सव्वरयणामईओ अच्छाओ' इत्यादि प्राग्वत्, 'तासि ण ' मित्यादि, तासां जिनप्रतिमानां पुरतो द्वे द्वे नागप्रतिम द्वे द्वे यक्षप्रति द्वे द्वे भूतप्रति द्वे द्वे कुण्डधारप्रतिमे तस्थि देव तासां जनप्रतिमानां श्रशतं घण्टानामप्रशतं चन्दनकलशानामशन पुरनः मङ्गलकलशानामष्टशत भृङ्गाराकामहतनादशनाम स्थालानामशतं पात्रीणामशतं सुप्रतिष्ठानामष्टशत मनोगुलिकानां पीडिकाविशेषाणामशतं वानराणाम प्रशतं चित्राणां रत्नकरण्डकानामप्रशतं हयकण्ठानामष्टशतं गजकण्ठानाम् अशतं नरकण्ठानामशतं किन्नरकण्ठानामष्टशतं किंपुरुषानामह महोरगकण्ठानाम नृपभकण्डानामनं पुष्पचंद्वारा मात्यां मुकुलानि पुष्पाणि प्रथितानि मास्पानि, अशतं चूर्ण
4
Jain Education International
( १९२६
अभिधानराजेन्द्रः ।
9
सूरियाभ रामशतं गन्धचङ्गेरीगामप्रशनं यखममा रामशनं सिद्धार्थच लोमहलखरीणाम्, अष्टशतं लोमहस्तकानां लोमहस्तकं च मयूरपुच्छपुअनिका अप्रशनं पुष्पपटलकानामेवं माल्यचू गंगसार्थकलो मह लण्टलकानामपि प्रत्येकमर अशत वक्तव्यम् अष्टशतं सिंहासनानामशनं छत्राणामघरातं चामराणाम तेलसमुहकानामशतं कोष्ठयमु इकानामशतं पाचोकसमुद्रकानामष्टशतं तगरसमुद्ग का नाम प्रशन मेलासमुद्गकानामष्टशनं हरितालसमुद्गकानामष्टत हिलकसमुद्गानाम मनःशिलासमुद्गकानामानमञ्जन समुद्गकानां सर्वाण्यपि अनि तैलानि परमसुरभिगम्यापेतानि
म् अत्र सङ्ग्रहणिगाथा - "चंद्रणकलसा भिंगा - रगा य श्रायंसया य थाला य । पातीई सुपइट्टा, मणगुलिका वायकरगा य ॥१॥ चित्ता रयणकरंडा हयगयनरकंठगा य चंगेरी। पडलगसीहत, चामरा समुग्गक झया ॥२॥ अष्टशतं धूपकनिक्षितस्यास्य उपरि मलकानि ध्वजच्ातिष्
"
तस्य णं सिद्धायतणस्य उत्तरपुरच्छिमे से एध महेगा उबवायसभा पष्पत्ता, जहा सभाए सुहम्भाए तहेव ● जाब मणिपेडिया अ जोयमाई देवसयसि तच सवजिव मंगलगा झया छत्तातिच्छत्ता । तीसे उपवासभाए उत्तरपुर छिमेणं एत्थ से महंगे हरए पपत्ते एगं जोयणसयं आयामेणं पष्मासं जोयणाई विसंभेणं दस जोयसाई उपगं तहेव तस्य गं हरयस्थ उत्तरपुर मे एथ से महंगा अभिमंयसभा पाना सुहम्मागमएवं ० जाव गोमा सियाओ मणिपेडिया सीहा सणं सपरिवारं ० जाव दामा चिति, तत्थ सूरियाभस्म दे यस बहुभिसेयमंडे संनिखिने चिड, अ मंगलगा तहे, ती अभियेगसभाए उत्तरपुर एत्थ अलं मे णं गं कारियसभा पण्णत्ता, जहा सभा सुधम्मा मणिपढिया अ जोयणाई सीहासणं सपरिवारं तत्थ से सूरियाभस्स देवस्स सुहुबहु अलंकारय निति से तहेव, ती
अलंकारियसभा उत्तरपुर छिमे गो एरथ गं महेगा ववसायसभा पण्णत्ता, जहा उववायसभा ० जाव सीहासणं सपरिवारं मणिपेदिया अड्ड मंगलगा तत्थ से सरियामस्य देवस्स, एत्थ से महेंगे पोत्थयरयणे सन्निखित्ते चिट्ठ तस्स रंग पोत्थयरणस्स इमेयारूये बहावासे पाने तं जहा - रयणा मयाई पत्तगाई रिट्ठामईओ कंबिश्राश्रो तबजिमए दोरे नाणामणिमर गंठी वेरुलियमए लिप्पासणे रिडामए छंदणे तवणिजमई संकला रिट्ठामई मसी बहरामई लेहणी रिट्ठामाई अक्खराई धम्मिए सत्थे, व सायसभाए गं उचरिं अट्ठ मंगलगा, तीसे गं चत्रमायसभा उतरपुरच्छि मे से एस्थ से नंद सरी पत्ता पुक्खरिणी
|
"
For Private & Personal Use Only
,
www.jainelibrary.org