________________
सूरियाभ अभिधानराजेन्द्रः।
सूरियाभ जाव पडिरूवा, तीसे ण मणिपेढियाए उरि एस्थ । हीमो तवणिजमयाश्रो नाभीओ रिद्रामईओ रोमराईश्रो ण महेगे खुड्डए महिंदज्झए पएणते , सद्धिं जोय- तवणिज्जमया चूचुया तवणिज्जमया सिरिवच्छा सिलणाई उई उच्चत्तेणं जायणं विक्खंभेणं वइरामया बट्ट- प्पवालमया पोट्ठा फालियामया दंता तवणिज्जमईओ लसंठियसुमिलिट्ठ जाव पडिरूवा, उवरिं अट्ठ मंगलगा जीहाओ तवणिज्जमया तालुया कणगामईओ नाझया छत्तातिच्छत्ता , तस्स णं खुड्डागमहिंदज्झयस्स
सिगात्रो अंतोलोहियक्खपडिसेगानो अंकामयाणि अपचत्थिमेणं एत्थ णं मूरियाभस्स देवस्म चोप्पाले च्छीणि अंतोलोहियक्खपडिसेगाणि रिट्ठामईमो ताराश्रो नाम पहरणकोसे पन्नत्ते सव्ववइरामए अच्छे जाव रिट्ठामयाणि अच्छिपत्ताणि रिट्ठामईओ भमुहाओ कणगापडिरूवे, तत्थ णं मूरियाभस्स देवस्स फलिहरयणख- मया कवोला कणगामया सवणा कणगामईओ णिडालग्गगयाधणुप्पमुहा बहवे पहरणरयणा संनिखित्ता चिटुंति, पट्टियातो वइरामईओ सीसघडीश्रो तवणिजमईओ कसंउजला निसिया सुतिक्खधारा पासादीया दरिसणिज्जा अ-! तकेसभूमीत्रो रिट्ठामया उवरि मुद्धया, तासि णं जिणभिरूवा पडिरूवा । सभाए णं सुहम्माए उवरि अट्ठ मं- पडिमाणं पिट्ठतो पत्तेयं २ छत्तधारगपडिमाओ पम्मत्तागलगा झया छत्तातिच्छत्ता। (सू०३८)
ओ, साओ णं छत्तधारगपडिमाओ हिमरययकुंदेंदुप्पगा' तस्स ण ' मित्यादि, तस्य देवशयनीयस्य उत्तरपूर्व- साई सके.रेंटमनदामाई धवलाई आयवत्ताई सलीलं धारेस्यां दिशि अत्र महत्यका मणिपीठिका प्रशप्ता, सा चाष्टौ । माणीओ २ चिट्ठति, तासि णं जिणपडिमाणं उभी योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्यतः
पासे पत्तेयं २ चामरधारपडिमाओ पएणनायो , ताओ • सव्यमणिमयी' इत्यादि प्राग्वत् , तस्याश्च मणिपीठिकाया उपरि शुल्लको महेन्द्रध्वजः प्रशप्तः, तस्य प्रमाण वर्ण
णं चामरधारपडिमातो नानामणिकणगरयणविमलमहफश्य महेन्द्रध्यजयद्वक्तव्यं,' तस्स ण ' मित्यादि तस्य । रिह जाव सलीलं धारेमाणीश्रो २ चिटुंति, तासि ण क्षुल्लकमहेन्द्रध्वजस्य पश्चिमायामत्र सूर्याभस्य देवस्य महा- जिणपडिमाणं पुरतो दो दो नागपडिमातो भयपडिमातो नेकः चोपालो नाम प्रहरणकोशः-प्रहरणस्थानं प्राप्त. किं
जक्खपडिमाओ कुंडधारपडिमाओ सम्वरयणामईश्रो अविशिष्ट ? इत्याह-'सध्यवाइरामए अच्छे जाव पडिरूवे' इति प्राग्वत् , ' तत्थ ण ' मित्यादि, तत्र चौपालकाभि- च्छाओ जाव चिट्ठति, तासि णं जिणपडिमाणं पुरतो अधाने प्रहरणकोशे बहनि परिघरत्नख इगगदाधनुःप्रमु- दुसयं घंटाणं अट्ठसयं कलसाणं अट्ठसयं भिंगाराणं एवं खादीनि प्रहरणरत्नानि सन्निक्षिप्तानि तिष्ठन्ति , कथं
आयसाणं थालाणं पाईणं सुपइट्ठाणं मणोगुलियाणं वाभूतानीत्यत पाह-उज्ज्वलानि-निर्मलानि निशितानिअतिजितानि अत एव तीक्षणधाराणि प्रासादीयानीत्यादि
यकरगाणं चित्तगराणं रयणकरंडगाणं हयकंडाणं जाव प्राग्वत् , तस्याश्च समायाः सुधर्माया उपरि बहून्यष्टायष्टौ उसभकंडाणं पृप्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुष्फभङ्गलकानीत्यादि सर्व प्राग्वद्वक्तव्यम् ।
पडलगाणं तेल्लसमुग्गाणं जाव अंजणसमुग्गाणं अट्ठसयं सभाए णं सुहम्माए उत्तरपुरच्छिमेणं एत्थ णं महंगे धूवकडच्छुयाणं संनिखित्तं चिटुंति, सिद्धायतणस्स णं सिद्धायतणे पमने, एगं जोयणमयं पायामेणं पन्नासं उरि अट्ट मंगलगा झया छत्तातिच्छता । (सू०३६) जोयणाई विक्खंभेणं बावत्तरि जोयणाई उड्ढे उच्चत्तेणं 'सभाए ण' मित्यादि, सभायाः सुधर्मायाः 'उत्तरपुरच्छिसभागमणं जाव गोमाणसियाओ भूमिभागा उल्लोया
मण ' मिति उत्तर पूर्वस्यां दिशि महदेकं सिद्धायतनं . तहेव, तस्स णं सिद्धायतणस्म बहुमज्झदेसभाए एत्थ
प्रशप्तम् , एक योजनशतमायामतः पश्चाशत् विष्कम्भ
तो द्वासप्ततिर्योजनान्यूर्ध्वमुच्चैस्त्वेनेत्यादि सर्व सुधर्मावण भहेगा मणिपेढिया परमता,सोलस जोयणाई प्राया
त् वक्तव्यं यावत् गोमानसीवक्तव्यता, तथा चाह-समविक्वंभेणं अट्ठ जोयणाई बाहल्लेणं, तीमे णं मणिपे- भागमपण जाव गोमाणसियाओ इति, किमुक्तं भवति ?ढिय.ए उवरिं एत्थ णं महंगे देवछंदए पएणत्ते, सोलस
यथा सुधर्मायाः सभायाः पूर्वदक्षिणोत्तरवर्तीनि त्रीणि जायणाई श्रायमविक्खंभेणं साइंरगाई सोलस जायणाई
हामणि नेपां च द्वागणां पुरतो मुखमगडपाः तेषां च
मुखमण्डपानां पुरतः प्रेक्षागृहमण्डपाः तेषां च प्रेक्षागृहउडू उच्चत्तणं सव्वरयणामए जाच पडिरूंब,एत्थ णं अट्ठसयं
मराडपानां पुरतश्चैत्यस्तपाः सतिमाः तेषां च चैत्यजिणपडिमाणं जिणुस्सहप्पमाणमित्ताणं मंनिखित्तं संचि- स्तृपानां पुरतः चैत्यवृक्षाः तेषां च चैत्यवृक्षाणां पुरदृति,तामिणं जिणपडिमाणं इमयाब वामावामे पामते, तं तो महेन्द्रध्वजाः तेषामपि पुरता नन्दापुष्करिण्यस्तदन
न्तरं गुलिका गीमानस्यश्चांनाः तथाऽत्रापि सर्वमनेनैव जहा-तवणिजमया हत्थतलपायतला अंकामयाइं नक्खा
क्रमेण निग्वशषं वक्तव्यम् , उल्लोकवर्णनं भूमिभागवर्णनं च तालोहियक्खपडि मंगाई कणगामइओ जंघात्रा कण प्राग्वत . ' तस्स ण ' मित्यादि , तस्य सिद्धायतनस्यागामया जाणू कणगामया ऊरू कणगामईया गायल- तमध्यदेशभागेऽत्र मदस्यका मणिपीठिका प्रत. सा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org