________________
,
सूरियाम
पुष्करिणीनां प्रत्येकं त्रिदिशि त्रिसोपानप्रतिरूपकतोरणवनं प्रागिव । ' सभाएं सुहम्माए' इत्यादि, सभायां सुधर्मायामहत्वारिंशम्मनोगुलिका सहस्राणि पीठिकासहस्राणि प्रज्ञप्तानि तद्यथा- पूर्वस्यां दिशि षोडश मनोगुलिकासहस्राणि षोडश सहस्राणि पूर्वतः षोडश सहआदि पश्चिमागामी सहस्राणि दक्षिष्ट सहस्राणि उत्तरतः तेष्वपि फलकनागदन्तकमाल्यदामवर्णन प्राग्वत् सिक्कगवर्णनं धूपघटिकावर्णनं द्वारवत् । सभाए से सुद्द - माइत्यादि सभायां सुधर्मायाम् अष्टाचत्वारिंशत् गोमानसिकाः शय्यारुपस्थान तानि
6
,
,
Jain Education International
•
यथा षोडश सहस्राणि पूर्वतः पोडशसहस्रादि पश्चिमायामष्टौ सहस्राणि दक्षिणतोऽष्टौ सहस्राणि उत्तरतः, तास्यपि फलककरुन नागदन्तवर्णनं सिक्कगवर्णनं धूपघटिकावर्णनं च द्वारवत्, सभाए गं सुद्दम्माए' इत्यादिना भूमिभागवनं समाए से सुम्मा' इत्यादिना उलोकवर्णनं च प्राग्वत् ' तस्स ' मित्यादि, तस्य बहुसमरमणीयश्व भूमिभागस्य बहुमध्यदेश भागेन महती एका मणिपीठिका प्रशसा षोडश योजनाम्यायामविष्कम्भाभ्यां अष्टौ योजनानि बाहल्यतः सर्वरत्नमयी इत्यादि प्राग्वत्, तस्याश्च मणिपीठिकाया उपरि महानेको माणवकनामा - स्वस्तम्भः प्रशप्तः परियोजना सधन योजनमुझेनयोजन अवारिक सह कोडीए अडयालीसह विग्गद्दिए ' इत्यादि सम्प्रदायगभ्यं वद्दरामय वट्टलट्ठसंठिए ' इत्यादि महेन्द्रध्वजवत् वनं निरवशेषं तावद्वक्लव्यं यावत् 'सहस्त्रपत्तद्दत्थगा सव्वरयणामया ०जाव पडिरूवा ' इति तस्य च माणवकस्य चैत्यस्तम्भस्य उपरि द्वादश योजनानि श्रवगाह्य, उपरि ननभागात् द्वादश योजनानि वर्जयित्वेति भावः, अधस्ताऋषि द्वादश योजनानि वर्जयित्वा मध्ये षट्त्रिंशति योजनेषु' बहव सुवसरुपमया फलका ' इत्यादि फलकवर्णनं नागदन्तवर्णनं सिक्कवर्णनं च ग्राम्यत् तेषु च रजतमयेषु सिकंक बहवो वज्रमया गोलवृताः समुद्राः प्र ताः तेषु च वज्रमयेषु समुद्रकेषु बहूनि सीनि सक्षिप्तानि तिष्ठन्ति यानि सूर्याभस्य देवस्य अन्येषां हूनां वैमानिकानां देवानां देवानां यानि - मदनैः वन्दनीयानि स्तुत्यादिना पूजनीयानि पुष्पादिना मामनीयानि बहुमानतः सत्करणीयानि खादिना कल्या मङ्गलं देवतं चैत्यमिति बुद्धया पर्युपासनीयानि, ' तस्स
,
"
3
मस्स उपरि पहुंच ममेलमा इत्यादि प्राग्वत् ।
( ११२४ / अभिधान राजेन्द्रः ।
"
·
,
तस्स गं माणवगस्स चेइयखं भस्म पुरच्छिमे एत्थ सं महेगा मणिपेडिया पाना अड जायगा आयामविक्खंभेणं चत्तारि जोअणाई बाहल्लेणं सव्वमणिमई - च्छा ०जाव पडिरूवा, तसे गं मणिपेडियाए उवरिं एस्थ णं महेंगे मौदास पयतो सपरिवारो तस्स से माणवगस्स चेइयखंभस्स पच्चत्थिमेणं एत्थ णं महेगा मणिपोढिया पण्णत्ता अट्ठ जोयणाई आयाम धिक्वंभे
,
सूरियाम
"
चत्तारि जोयणाई बाहल्लेणं सव्वमणिमई अच्छा ०जाव पडिवा, तीसे गं मणिपेढियाए उवरिं एत्थ गं रहेगे देवसयणिजे पष्यते, तस्स णं देवसयणिज्जस इमेयारूवे बणावासे पण ते तं जहा खाणामणिमया पढिपाया सोनिया पाया खाणामणिमवाई दासीवगाई जंबूणयमयाई गद गायामाणमए विच्चे रययामया तूली तवणिज्जमया गंडोवहाणया लोहियक्खमया विब्वोयणा, से सयथिजे उभओ वो दुहतो उस मज्झे गतगंभीरे सालिंगणचट्टिए गंगापुलिनवालुयाउद्दालसालिए सुरिश्वरयताखे उबचियखोमदुगुल्लपपडिच्छायणे रत्तंस्यसंवुए सुरम्मे आई गरूयबूरणवणीपतुलफासे मउले ( ० ३७ )
तरस ग ' मित्यादि, तस्य माणवकस्य चैत्यस्तम्भस्य पूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्रज्ञता, साच अशे योजनाम्यायामविष्कम्भाभ्यां चत्वारि योजनानि वाइल्येन 'सम्यमणिमया' इत्यादि प्राग्वत् । तस्यामणिपीठिकाया उपरि अत्र महदेकं देवशयनीयं प्रशमं तस्य च देवशयनीयस्य यतो वा निवेशः प्रज्ञप्तः, नद्यथा - नानामणिमयाः प्रतिपादा-मूलपादानां प्रतिविशिष्टम्भकरणाय पादाः प्रतिपादाः सोच र्णिका:- सुवर्णमयाः पादाः - मूलपादाः, नानामणिमयानि पादशीर्षकाणि जाम्बूनदमयानि पाणिपादनम या वजनापूरिताः सम्म
"
नानामणिमयं व्यूतं विशिष्टवानं रजतमयी तूली लोहिताक्षमयानि विष्वोषणा' इति उपधानकानि आ च जीवाभिगममूलटीकाकारः उपधानकान्च्य इति तपनीयमयी गोपधानिका से देवसयज्जे' इत्यादि तद्देवशयनीयं सालिङ्गनयन्त्तिकं सह श्रालिङ्गनवर्या-- शरीरप्रमाणेनोपधानेन यत् तत्तथा, इति उभयतः उभी शिरोऽन्तपादान्ताचाश्रित्य विबोयणे - उपधानं यत्र तत् ' उभगतो विश्वाय'दुहतो उन ' इति उभयत उन्नतं ' मज्झे तगंभीरे ' मध्ये नतं च तत् निम्नत्वात् गम्भीरं च महत्वा
गम्भीरं गङ्गामिवालुकाया अदालो लिनं पादादिन्यासे अधोगमनमिति भावः तेन खालिद इति [सर्फ मालिनवालुकापदास. दृश्यते चायं प्रकारो मयादिविति तथा उपविष इति विशिष्टं परिकर्मितं क्षामं कार्पासिकं दुकूलं वस्त्रं तदेव पट्टः उयविपक्षीमः प्रतिनम् यस्य तन था 'आई गरूय वूरनवणीय तुलफासे ' इति प्राग्वत्, 'रतंय' इति रक्तांशुकेन संवृतं रक्नांशुकसंवृतम् अन एव सुरम्यं पासाइय इत्यादि पदचतुष्टयं प्राग्वत् तस्स से देवसपणिज्जस्त उत्तरपुर छिमेणं महेगा मणिपेढिया परता मणिपेडिया परागचा अड जोयणाई श्रायामविवभें चत्तारि जोअणाई बाहल्लेणं सव्वमणिमयी अच्छा
,
,
•
For Private & Personal Use Only
9
-
•
3
www.jainelibrary.org