________________
सूरियाभ अभिधानराजेन्द्रः।
सूरियाभ व, तेषां प्रेक्षागृहमण्डपानां पुरतः प्रत्येकं २ मणिपीठिका। नि पत्रवृन्तानि येषां ते तथा, ततः पूर्ववत् पदद्वय २ मीप्रज्ञप्ता,ताश्च मणिपीठिकाः प्रत्येक पोडश योजनान्यायावि- लनेन कर्मधारयः, ' जंबूणयरत्तमउयसुकुमालपवालपल्लवएकम्भाभ्यामष्टौ योजनानि बाहल्येन सर्वात्मना मणिमयाः वरंकुरधरा' जाम्बूनदा-जाम्बूनदसुवर्णविशेषमया रक्ता'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत् . तासां च मणि- रक्तवर्णा मृदवः-मनोशाः सुकुमारा-सुकुमारस्पीः प्रपीठिकानामुपरि प्रत्येक २ चैत्यस्तपः प्रज्ञप्तः .ते च चैन्य- वाला ईषदुन्मीलितपत्रभावाः पल्लवाः-संजातपरिपूर्णप्रस्तूपाः षोडश योजनान्यागामविष्कम्भाभ्यां सातिरेकाणि थमपत्रभावरूपा वगइन्कुगा-प्रथममुद्भिद्यमाना अङ्कुपोडश योजनान्युर्ध्वमुच्चस्त्वेन 'संखके' त्यादि तद्वर्णनं सु- रास्तान् धरन्तीति जाम्बूनदरक्कमृदुसुकुमारप्रवालपहलवागर्म . तेषां च चैत्यम्तूपानामुपयेष्ठावष्टौ स्वस्तिकादीनि मङ्ग कुरधराः 'विचित्तमरिणरयणसुरभिकुसुमफलभरेण नमियलकानि 'जाव महस्सपनहत्थया'इति यावत्कारणात् 'तेसि साला' इति विचित्रमणिरत्नमयानि यानि सुरभीणिं कुसुचइयथूभाग उर्षिप बहवे किराहचामरज्झया जाय सुकिल्ला- मानि फलानि च तेषां भरेण नमिताः शालाः-शाखा येषां मरझया अच्छा सराहा रुप्पपट्टवाइरदंडा जमलजामलगंधी। ते तथा, तथा सती-शोभना छाया येषां ते सच्छायाः, ससुरुवा पासाइया जाव पडिरूवा. तेसिं चेइयथूभाग उम्पि ती-शोभना प्रभा-कान्तियेषां ते सत्प्रभाः, अत एव सश्रीबहवे छनाइच्छत्ता पडागा घंटाजुगला उप्पलहत्थगा जाव काः, तथा सह उदयोनेन वर्तन्ते मणिरत्नानामुयोतभासयसहस्सपत्तहत्थगा सव्वग्यणामयाजाय पांडरूवा इति. वात् सोद्योताः, अधिकं नयनमनोनिवृतिकरा अमृतरसपतच्च समस्तं प्राग्वत । तेसि ण 'मित्यादि, तेषां चत्य- समरसानि फलानि येषां ते तथा, 'पासाईया' इत्यादिविअनुपानां प्रत्येक २'च उद्दिसिं' ति चतुर्दिसि-चतसृषु दिनु शेषणचतुष्टयं प्राग्वत् । एते च चैत्यवृक्षा अन्य बहुभिस्तिएकैकस्यां दिसि एकैकर्माणपीठिकाभावेन चतम्रो मणिपीठि लकलवकच्छत्रौपगशिरीषसप्तपर्णदधिपर्णलुब्धकधवलचन्दकाः प्रशप्ताः अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि यो ननीपकुटजपनसतालतमालप्रियालप्रियगुपारापतराजवृक्षजनानि बाहल्येन सर्वात्मना मणिमया 'अच्छा' इत्यादि प्राग्य
नन्दिवृतैः सर्वतः-समन्तात् संपरिक्षिप्ताः, ते च नित् , तासां च मणिपीठिकानामुपरि एकैकप्रतिमाभावेन चत
लका यावन्नन्दिवृक्षा मूलमन्तः कन्दमन्त इत्यादि सर्वमशास्रो जिनप्रतिमा जिनोत्सेधप्रमाणमात्राः, जिनात्सेध उत्कर्ष- कपादपवर्णनायामिव तावद्वतन्यं यावत् परिपूर्ण लताचतः पञ्च धनुःशतानि जघन्यतः सप्त हस्ताः, इह तु पश्च
णन, 'तेसि रणमित्यादि. तेषां चैत्यवृक्षाणामुार अशावणी धनुःशतानि संभाव्यन्ते, 'पलियंकसंनिसन्नाउ' इति पर्य
मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि चैत्यम्तूप इच हासनसनिपरणाः , स्तूगाभिमुख्यः संनिक्षिप्ताः , तथा ज
तावद्वक्तव्यं यावद् बहवः सहस्रपत्रहस्तकाः सर्वरन्नमया गस्थितिस्वाभाव्येन सम्यग्निवेशितास्तिष्ठन्ति, तद्यथा- यावत् प्रतिरूपका इति, 'तेसि ण' मित्यादि, तेषां च चैत्यऋषभा बर्द्धमाना चन्द्रानना वारिघेणा इति. 'नेसिण' मि- वृक्षाणां पुरतः प्रत्येक मणिपीठिकाः प्राप्ताः , ताश्च मणिन्यादि.तषां चैत्यस्तूपानां पुरतः प्रत्यकं २ मणिपीठिकाः प्र- पीठिका अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योज्ञप्ताः ताश्च मणिपीठिकाः षोडश योजनान्यायाविष्कम्भा- जनानि, बाहल्यतः ' सव्यरयणामईओ' इत्यादि प्राग्वत् , भ्यामष्टौ योजनानि बाहल्यतः ' सबमणिमई प्रो' इत्यादि
तासां च मणिपीठिकानामुपरि प्रत्येक महन्द्रध्वजाः प्रशप्राग्वत् , तासांच मणिपीठिकानामुपरि प्रत्येक २ चैत्यवृक्षा
प्ताः, ते च महेन्द्रध्वजाः पष्टियोजनान्यूर्ध्वमुश्चैस्त्वेन अर्द्धअष्टौ योजनाम्यूर्धमुस्त्वेनार्द्धयोजनमुद्वधेन-उण्डत्वेन द्वे
क्रोशम्-अगव्यूतमुद्वेधेन-उण्डत्वेन अर्द्धकोशं विष्कयोजने उच्चस्त्वेन स्कन्धः स एवार्द्ध योजनं विष्कम्भतया म्भतः ' वइरामयवट्टलट्ठसंठियसुसिलिट्रपरिघट्टमट्ठसुपइटियहुमध्यदेशभागे विडिमा-ऊर्ध्वं विनिर्गता शाखा सा ऊर्ध्व- या' इति वज्रमया-वज्ररत्नमया तथा वृनं-वर्तुलं लएं मुच्चस्त्वेन षड् योजनानि अष्टौ योजनानि विष्कम्भन सर्वा- मनोशं संस्थित-संस्थानं येषां ते वृत्तलष्ट संस्थितास्तथा प्रेण सातिरेकेणापौ योजनानि प्रज्ञप्तास्तेषां चैत्यवृक्षाणा- सुश्लिष्टा यथा भन्ति एवं परिघटा इव खरशाणया पामयमेतद्रपो वर्णावासः प्रज्ञप्तस्तथा-' बहरामयमूला रय- पाणप्रतिमेव सुश्लिष्टपरिपृष्टाः मृष्टाः सुकुमारशाणया पायसुपरट्रियविडिमा' यज्राणि-यज्रमयानि मूलामि येषां- पाणप्रतिमावत् सुप्रतिष्ठिता मनागपि चलनासंभवात् , त. ते वज्रमयमला रजते सुप्रािता बिडिमा-बहुमध्यदे
तो विशेषणसमासः, 'अगोगवरपंचवन्नकुडभीसहस्साशभागे ऊर्ध्व विनिर्गता शाखा येषां ते रजतसुप्रतिष्ठित
रिमंडियाभिरामा वाउद्धृयविजयवेजयंतीपडागा छत्ताबिडिमास्ततः पूर्वपदेन कर्मधारयः समासः, 'रिट्टामयकंदे चे- इच्छत्तकलिया तुंगा गगनतलमभिलंघमाणसिहरा पासामलियारलखंधे' रिष्ठमयो निष्ठरवमयः कन्दो येषां ते ठि- ईया जाय पडिरूवा' इति प्राग्वत्,'तेसि ण' मित्यादि, तेमयकन्दाः,तथा वैडूर्यरत्नमया रुचिरः स्कन्धो येषां ते तथा षां महेन्द्रध्वजानामुपरि अष्ट्रावणी मङ्गलकानि बहवः कृ. ततः पूर्वपदेन कर्मधारयः, 'सुजायवरजायरूयपढमगविसा. एणचामरध्वजा इत्यादि तोरणवत् सर्व वक्तव्यं, तेषां च लसाला' सुजातं-मूलद्रव्यशुद्धं वरं-प्रधानं यत् जातरूपं महेन्द्रध्वजानां पुरतः प्रत्येकं नन्दाभिधाना पुष्करिणी प्रतदात्मकाः प्रथमका-मूलभूता विशालाः शाखा येषां ते शाप्ता , एकं योजनशतमायामतः पश्चाशत् योजनानि विसुजातवरजातरूपप्रथमकविशालशालाः 'नानामणिरयण- एकम्भतः द्वासप्ततियोजनान्युद्धेधेन-उण्डत्वैन , तासां च विविहसाहप्पसावरुलियपत्ततपरिणज्जगत्तबिंटा' इति ना- नन्दापुष्करिणीनाम् 'अच्छापा सराहाम्रो रययामयकूलाओं' नामगिरत्नामिका विविधाः शाखाः प्रशाखा येषां ते तथा इत्यादि वर्णनं प्राग्वत्, ताश्च नन्दापुष्करिण्यः प्रत्यकं २ पनववैर्याणि-वेड्मयानि पत्रागियां ते तथा तपनीयमया- रवेदिकया प्रत्येक २ वनखण्डेन परिक्षिप्ताः, तासां च नन्दा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org