________________
( ११२२ ) अभिधानराजेन्द्रः ।
सुरियाम
सुवरुपमया फलगा पण्णत्ता, तेसु रंग सुवन्नरुप्पम - सुफलगेसु बहवे बहरामया गागदंता पष्मत्ता, तेसु गं वइराम सागदंतसु किएहसुत्तवदृवग्वारियमल्लदामकलावा चिट्ठेति, सभाए गं सुहम्माए श्रडयालीसं गोमाखसियासाहसीओ पन्नताओ, जहा मणोगुलिया ०जाव गागदंतगा, तेसु णं णागदंतरसु बहवे रययामया सिकगा पाता, तेसु गं रययामएस सिकगेमु बहवे वेरुलियाम धूवघडिया पम्पत्ताओ, ताओ गं धूप-घडिया कालागुरुपवर ०जाव चिट्ठेति, सभाए गं मुहमाए तो बहुममरमणिजे भूमिभागे पलते ० जाव मणीहिं उसोभए मणिफासो य उल्लोयओ य, तस्स बहुममरमणिस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ गं महेगा मणिपेढिया पण्णत्ता सोलस जोयणाई श्रायाविक्खंभेणं श्रट्ट जोयणाई बाहल्लेणं सव्वमणिमयी जाव 'पडिवा, तीसे गं मणिपेडियाए उवरिं एत्थ गं माणवए
खंभे पण्णत्ते, सडिं जोयणाई उड्डुं उच्चतें जोयं उब्वेहेणं जोयणं विक्खंभणं श्रडयालीसं असिए अडयाली सड़कोडी अडयालीस सहविग्गहिए सेसं जहा महिंदज्यस्स, माणवगस्स गं चेहयखंभस्स उवरि बारस जोगाई श्रोगाहेता हेट्ठावि बारस जोयणाई वजेता मज्झे बत्तीसाए जोयसु, एत्थ गं बहवे सुवष्मरुप्पमया फलगा पपत्ता, तेसु णं सुत्रस्मरुप्पमएस फलएसु बहवे वइरामया गागदंता पष्मत्ता, तेसु गं वहरामएमु नागदंनेसु बहवे रगयामया सिकगा पष्पत्ता, तेसु णं रययामएस सिकएस बहवे वइरामया गोलवट्टसमुग्गया पत्ता, तेसु गं वयरामएस गोल समुग्गएसु बहवे जिणस कहा तो संनिखित्ताओ चिति । ताओ गं सूरियाभस्स देवस्स अनसिं च बहूणं देवाण य देवीण य अचणिज ● जाव पज्जुवास णिजा तो माणवगस्स चेहयखंभस्स उवारं अड्ड मंगलगा भर. छत्ताइच्छत्ता । (सू० ३६ ) 'तस्स ए' मित्यादि, तस्य मूलप्रासादावतंसकस्य 'उतरपुर
मे' ति उत्तरपूर्वस्यामीशान कोणे इत्यर्थः, श्रत्र सभा सुधर्मा प्रप्ता, सुधर्मा नाम विशिष्ट छन्दको येता, सा एकं योजनशतमायामतः पञ्चाशत् योजनानि विष्कम्भतः द्वासप्ततियोजनानि ऊर्ध्वमुत्थेन, कथंभूता सा ? इत्याह- अणेगे' स्यादि, अनेकस्तम्भशतसन्निविष्टा 'श्रम्भुग्गयसुकयवयरयातोरवररइयसालिभंजिया सुसिलिट्ठविसिठ्ठलसंदियपसत्थवे रुलिया विमलखंभा इति, अभ्युद्गता-प्रतिरमणीयतया द्रष्टृणां प्रत्यभिमुखं उत्- प्रावल्येन स्थिता सुकृते सुकृता निपुण शिलिपरचितेति भावः श्रभ्युद्गता बासी सुकृतः च अभ्युद्गतसुकृता वज्रवेदिका -द्वारमुसिडको वज्ररत्नमया वैदिका तोरणं च श्रभ्युङ्गतसुकृतं
Jain Education International
For Private
सूरियाभ
यत्र सा तथा वगभिः - प्रधानाभिः रचिताभिः रतिदाभिर्वा शालिभञ्जिकाभिः सुलिष्टाः संबद्धा विशिष्ट-- प्रधानं लष्टं --मनोशं संस्थितं संस्थानं येषां ते विशिष्टलष्टसंस्थिताः प्रशस्ताः - प्रशंसास्पदीभूता वैडूर्यस्तम्भा- वैड्यंत्नमयाः स्तम्भा यस्यां सा तथा वररचितशालभञ्जिका सुश्लिष्टविलिष्टलष्टसंस्थितप्रशस्तवैडूर्य स्तम्भास्ततः पूर्वपदेन कर्मधारयः समासः, तथा नानामणिकनकरत्नानि खचितानि यत्र स नानामकिन कर नस्वचितः क्तान्तस्य परनिपातः सुखादिदर्शनात् नानामणिकनकरत्नखचित उज्ज्वलो - निर्मलो बहुसमः - अत्यन्तसमः सुविभक्तो निचितो-निविडो रमणीयश्च भूमिभागो यस्यां सा नानामणिकनकखचितरत्माज्ज्वलबहु समसुविभक्त ( निचित) भूमिभागा, 'ईहामियउसभतुरगनरम गरबिहगवाल गर्किन्नररुरु सरभचमरकुंजरवणलय पउमलयभत्तिचित्ता संभुग्गयवरवेश्याभि रामा विजावरजमलजुगल जंतजुनावि य अन्त्रीसहस्समा - लिणीया रूवगसहस्सकलिया भिसिमाणा भिम्भिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूया कंचणमणिरणधूभियागा नानाविह पंच व घंटापडागपरिमंडियग्गसिहरा धवला मरीइकवचं विणिम्मुयंती लाउल्लोश्यमहिया गोसीससरस सुरभिरत चंद गदद्दर दिनपंचं गुलिनला उपचियचंद कलसर्वदणघडसुकय तोरण पडिदुबारदेसभागा थासत्तोसत्तविलबट्टवग्वारियमल्लदामकलावा पंचवक्षसरससु रभिमुक्क पुप्फ पुंजोवयारकलिया कालागुरुपबरकुंदुरुक्कतुरुक्कधूवडज्नमघम घंतगंधुद्धयाभिरामा सुगंधवरगंधिया गंधट्टिभूया श्रच्छुरगण संघ संविकिमा दिव्यतुडिय सहसंपादि या सव्वरयणामया श्रच्छा ०जाब पडिरुवा' इति प्राग्वत् । ' सभापण ' मित्यादि, सभाया सुधर्मायास्त्रिदिशितिसृषु दिक्षु एकैकस्यां दिशि एकै द्र रभावन त्रीणि द्वारारिंग प्रज्ञप्तानि तद्यथा - एक पूर्वस्य मेकं दक्षिणस्यामेकमुतरस्यां तानि च द्वाराणि प्रत्येकं पो श २ योजनान्यूर्ध्वमुस्त्वेन अष्टौ योजनानि विष्कम्भतः ' तावदयं चेवे ' ति तावन्त्येवा योजनानीति भावः प्रवेशेन, 'सेया बरकरागधूभिया' इत्यादि प्रागुक्रद्वारवर्णनं तदेव तावद्वक्लव्यं यावद्वनमाला इति तेषां च दाराणां पुरतः प्रत्येकं २ मुखमण्डपः प्रज्ञप्तः, ते च मुखमण्डपा एकं योजनशतमायामतः पञ्चाशत् योजनानि, विष्कम्भतः सातिरेकाणि षोडश योजनानि ऊर्ध्वमुच्चैस्त्वेन एतेषामपि श्रगखंभसयसंनिविट्ठा' इत्यादि वर्णनं सुधर्मप्रभाया इव निरवशेषं द्रष्टव्यं तेषां च मुखमडपानां पुरतः प्रत्येकं २ प्रेक्षागृह मण्डपः प्रज्ञप्तः, ते च प्रेक्षागृह मण्डपा श्रायामविष्कम्भोचैस्त्वैः प्राग्वत् तावद्वाच्यं यावन्मणीनां स्पर्शः तेषां च बहुरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं २ वज्रमयोऽक्षराटकः प्रज्ञप्तः तेषां
वज्रमयानामक्षपाटकानां बहुमध्यदेशभागे प्रत्येकं २ मणिपीठिका श्रष्ट योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाल्येन - पिण्डभावेन सर्वात्मना मणिमयाः 'अच्छाओ' इत्यादि विशेषणजातं प्रागिव । तासां च मणिपीठिकानामुपरि प्रत्येक २ सिंहासनं प्रज्ञप्तं तेषां च सिंहासनानां वर्णनं परिवारश्च प्रायद्वक्तव्यः तेषां व प्रेक्षागृह मण्डपनामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि प्राग्व
Personal Use Only
www.jainelibrary.org