________________
(१९०२) भूरियाभ अभिधानराजेन्द्रः।
सूरियाम स्मेधयोः समस्यात् समचतुरनं तच्च तसंस्थानं च २,
स्य तेनैव तेषां रचितत्वात् असौ चतुर्दशपूर्वी , भनेन मंस्थानम-श्राकारम्तन संस्थितो-व्ययस्थिती यः स तस्य श्रुतकवलितामाह, स चायधिशामादिबिकलोशि तथा 'जाव उट्ठाए उर्दुइ ' इति यावत्करणात्-वज्जरिस
स्यादन आह-'चउनाणोवगए 'मतितावधिमनःपर्याय हसंघयगो कणगपुलगनिघसपम्हगोरे उग्गतवे दित्तनवे
झानचतुष्टयसमन्वितः, उनविशेषणद्वययुक्तोऽपि कश्चिन्न मत्ततवे महानवे उराले घोरे घोरगुणे घोरतवस्सी घो
समग्रश्रुतविषयव्यापिज्ञानो भवति चतुर्दशपूर्वविदामपि ष. रवंभचेरवासी उच्छूढसरीरे संखितविपुलतेयलेसे चउद्द
स्थानपतितत्वेन श्रवणादत श्राह-'सर्वाक्षरसन्निपानी' सपुची चउनाणोवगए सव्यक्खरसन्निवाई समणस्स भ
अक्षरागां सन्निपानाः-संयोगाः अक्षरसन्निपाताः सर्वे
च ते अक्षरसन्निपाताश्च सर्वाक्षरसन्निपातास्ते यस्य - गवतो महावीरस्स अदूरसामन्ते उहू जाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावेमागे विहर
याः स तथा, किमुक्कं भवति ?--या काचित् जगति पतए णं से भगवं गोयमे जायसढे जायसंसए जा
दानुपूर्थी वाक्यानुपूर्वी वा संभवति ताः सर्या अणि यकोउहल्ले उपपनसहे उम्पन्नसंसए उप्पन्नकोउहलेले संजा
जानातीति, एवंगुणविशिष्टो भगवान् विनयराशिरिय सायसड्ढे संजायसंसए संजायकोजसले समुप्पण्णसहे समू
क्षादिति कृत्वा शिष्याचारवाच्च श्रमणस्य भगवतो महाप्परणसंसए समुप्पराणकोउहल्ल उट्टाए उट्टे' इति द्रव्य,
वीरस्यादुरसामन्त विहरतीति योगः, तत्र दूर-विश्कए नत्र नाराचमुभयतो मर्कटबन्धः ऋषभस्तदुपरि वेष्टनप
सामन्नं-सनिकृष्ट नत्प्रतिषेधारसामन्तंः ततो नातिदूहः कीलिका अस्थित्रयस्यापि भेदकमस्थि एवंरूपं संहन
रे नातिनिकटे इत्यर्थः, किंविशिष्टः सन् तत्र विहरतीत्यत नं यस्य स तथा, तथा कनकस्य-सुवर्णस्य यः पुल
आह-' उहजाणू अहोसिर' ऊर्य जानुनी यस्यासावृर्ध्वको-लवस्तस्य यो निकषः-करपट्टके रेखारूपस्तथा प
जानुः अधःशिरा नोद तिर्यग्या विक्षिप्तदृष्टिः.किन्तु-नियतप्रग्रहणेन पनकेसराण्युच्यन्ते अवयवे समुदायोपचारात्
भूभागनियमितपरित्यर्थः, 'झागाकोट्टोबगए' इति ध्यानयथा देवदत्तस्य हस्ताग्ररूपोऽवयवोऽपि देवदत्तः, तथा
धर्मध्यानं शुक्लध्यानं च तदेव कोष्ठः-कुशूलो ध्यानकोष्ठ स्तमुच देवदत्तस्य हस्ताग्रं स्पृष्टा लोको वदति-स्पृष्टो भ
पगतो ध्यानकोष्ठोपगतः , यथा हि कोष्ठके धान्य प्रक्षिया देवदत्त इति, कनकपुलकनिकषवत् पनवच्च यो गौ
समविप्रसृतं भवति एवं भगवानपि ध्यानतोऽविप्रकाणेन्द्रि.. स कनकपुलकनिकषपद्मगौरः, अथवा-कनकस्य यः
यान्तःकरणवृत्तिरित्यर्थः, 'संयमेन' पञ्चाश्रयनिरोधादिलक्ष
णेन तपसा अनशनादिना चशब्दोऽत्र समुच्चयार्थों लुप्तो द्रपुलको-द्रवत्वे सनि बिन्दुस्तस्य निकषो वर्णतः सहशः कनकपुलकनिकषः, तथा पद्मवत्-पम केसरवत् यो
व्यः, संयमतपोग्रहणमनयोः प्रधानमोक्षाङ्गताख्यापनार्थ, गौरः स पनगौरः, ततः पदद्वयस्य कर्मधारयसमासः,
प्राधान्यं संयमस्य नवकर्मानुपादानहेतुत्वेन तपसश्च पुराण
कर्मनिर्जराहेतुत्वेन, नथाहि-अभिनवकर्मानुपादानात् पुअयं च विशिष्टचरणरहितोऽपि शङ्कथेत तत पाह
राणकर्मक्षपणाश्च जायते सकलकर्मक्षयलक्षणा मोक्षस्ततो 'उग्गतव' इति, उग्रम्-अधृष्यं तपः-अनशनादि यस्य
भवति संयमतपमोर्मोक्ष प्रति प्राधान्यमिति 'अप्पागं भायेस तथा , यदन्येन प्राकृतेन पुंसा न शक्यते चिन्तयितु
माणे बिद्दरति' इति, भारमानं वासयन् तिष्ठति । 'तए ण' मपि मनसा तद्विधन; तपसा युक्त इत्यर्थः, तथा दीप्तं
मित्यादि, ततो ध्यानकोष्ठोपगतविहरणादनन्तरं 'ण' मिनि जाज्वल्यमानदहन इव कर्मवनगहनदहनसमर्थतया ज्व
वाक्यालङ्कारे स भगवान गौतमो 'जातसड्डे' इत्यादि, जात. लितं तपो-धर्मध्यानादि यस्य स तथा, ' तत्तनये ' -
श्रद्धादिविशेषणविशिष्टः सन् उत्तिष्ठतीति योगः,तत्र जाताति तप्तं तपो येन स तप्ततपाः, एवं हि तेन तपस्तपतं
प्रवृता श्रद्धा-इच्छा वक्ष्यमाणार्थतत्त्वावगम प्रति यस्यासी येन सर्वाण्यपि अशुभानि कर्माणि भस्मसात् कृतानीति
जातश्रद्धः तथा जातः संशयो यस्य स जातसंशयः, संशयो • महत्वे ' इति महान्-प्रशस्तमाशंसादोषरहितत्वात्
नाम अनवधारितार्थ शानं, स चैवम्-इत्थं नाभास्य दिव्या सपो यस्य स महातपाः, तथा 'उराले' इति , उदार:
देवद्धिविस्तृता अभवत् , इदानी सा क्व गतेति, तथा 'जाप्रधानः, अथवा-उरालो-भीष्मः उग्रादिविशिएतपःकरण
यकुतूहल' इति जातं कुतूहलं यस्य स जातकुतूहल: जानीतः पावस्थानामल्पसत्त्वानामतिभयानक इति भावः , त
सुक्य इत्यर्थः, तथा कथममुमर्थ भगवान प्ररूपयिष्यति था घोरो-निघृणः परीषहन्द्रियादिरिपुगणविनाशनमधि- इति, तथा 'उप्पन्नसड्ढे' उत्पन्ना प्रागभूता सती भूता श्रद्धा कृत्य निर्दय इति यावत् , तथा घोरा-अन्यैर्दुरनुचरा गु
यम्यासी उत्पन्नश्रद्धः, अथ जातश्रद्ध इत्येतदवास्तु किमर्थणा मूलगुणादणे यस्य स घोग्गुणः, तथा घोरैस्तपोभि- मुत्पन्नश्रद्ध इति , प्रवृत्तश्रद्धत्येनयोरपन्नश्रद्धत्वस्य लब्धस्तपस्वी घोरतपस्वी , ' घोरबंभचेरवासी ' इति घोरं- त्वात् , न हि अनुत्पन्ना श्रद्धा प्रवर्तते इति, अत्रोच्यते-हेत. दारुणमल्पसत्वैर्दुरनुचरत्वात् ब्रह्मवयं यत् तत्र वस्तुं शी- स्वप्रदर्शनार्थ, तथाहि-कथं प्रवृत्तश्रद्धः?, उच्यते-यत उलं यस्य स तथा, • उच्छूढसरीरे' इति उच्छूढम्-उ- त्पन्नश्रद्धः, इति हेतुत्वदर्शनं चोपपन्नं, तस्य काव्यालङ्कारज्झितमियोज्झितं संस्कारपरित्यागात् शरीरं येन स उ- स्वात् यथा 'प्रवृत्तदीपामप्रवृत्तभास्कर, प्रकाशचन्द्रां बुबुधे कछूढशरीरः, 'संस्वित्तविउलतेउलेसे' इति संक्षिप्ता-शरी- विभावरी' मित्यत्र, अत्र हि यद्यपि प्रवृत्तदीपादित्वादेवाप्रगन्तर्गतत्वेन इस्वतां गता विपुला-विस्तीर्णा अनेक- वृत्तभास्करत्यमुपगतं तथाप्यप्रवृत्तभास्करत्वं प्रवृत्तदीपत्या. योजनप्रमाण क्षेत्राधितवस्तुदहनसमर्थत्वात् तेजोलेश्या- देहेतुतयोपन्यस्तमिति सम्यक् ' उप्पन्न सहे उप्पन्न संसये' विशिएतपोजन्यलब्धिविशेषप्रभवा तेजोज्याला यस्य स | इति प्राग्वत , तथा 'संजायसहे' इत्यादि पदपदकं प्राग्वत, तषा, चिउहसपुठवी' इति चतुर्दम पूर्वागिण विद्यन्ते । य- नवरमिह संशब्दः प्रकर्षादिवचनो वेदितव्यः, ' उट्ठाण उद्दे'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org