________________
(१९०१) सुरियाभ अमिधानराजेन्द्रः।
सूरियाभ सम्यक पालयति बोधिमित्याराधकः, तद्विपरीतो विराध- च 'उत्तरपुरच्छिमं दिसीभागमि' स्यादि सुगम , मवर कः , अाराधकोऽपि कश्चित्तद्भवमोक्षगामी न भवति ततः बहसमभमियगान प्रेक्षागृहमराठावर्गनमणिपीठिकासिंहाम: पृच्छति-चरमोऽचरमो वा?, चरमोऽनन्तरभावी भयो य नतदुपर्युलोचाङ्कशमुक्कादामवर्णनानि च प्राग्वद् भावनीयास्यासौ चरमः 'अभ्रादिभ्य' इति मत्यर्थीयोऽप्रत्ययस्तद्वि- नि। 'तए णमित्यादि. ततः सूर्याभो देवस्तीर्थकरस्य भगः पर्गतोऽचरमः, एवमुक्त सूर्याभादिः श्रमणो भगवान् महा
यतः श्रालोके प्रणाम करोति,कृत्वा बानुजानातु भगवान् मा. बीरस्तं सर्याभ देवमेवमयादीत्-भोः सूर्याभ ! स्वं भवसि
मित्यनुज्ञापनां कृत्वा सिंहासनवरगतः सन् तीर्थकराभिमुखः द्धिको, नाभवसिद्धिकः । यावत्करणात्-'मम्मद्दिट्ठी नो मि- सन्निषमः। (रा०)। नाटयविधिःणशब्दे चतुर्थभागे उक्ला ।) च्छादिट्ठी परित्तसंसारिए नो अणंतसंसारिए सुलभवोहिए नो दुलभवोहिए पागहए नो विराहए' इति परिग्रहः, 'तुम्भ
__ भंते ति भयवं गोयम समणं भगवं महावीरं बंदति ण भंते!,''तुम्भे' इति यूयं णमिति'वाक्यालङ्कारे भदन्त! सर्वे नमंसति २त्ता एवं वयासी सूरियाभस्स णं भंते ! देवकेवलवेदसा जानीथ सर्व केवलदर्शनेन पश्यथ,अनेन द्रव्यप
स्स एसा दिव्या देविड्डी दिव्या देवजुत्ती दिव्वे दे रिग्रहः,तत्र सर्वशब्दो देशकात्स्न्ये ऽपि वर्तते यथा अस्य सर्व
वाणुभावे कहिं गते कहिं अणुपबिट्टे ?, गोयमा! सस्यापि ग्रामस्यायमविपतिरिति सचराचरविषयज्ञानदर्शन
रीरं गते सरीरं अणुपविटे से केणडेणं भंते ! एवं प्रतिपादनार्थमाह-सब्बतो जाणद सव्यश्रो पासह' सर्वतःसर्वत्र दिनु ऊर्ध्वमधी लोकेऽलोके चेति भावः, जानीथ
वुच्चइ ?-सरीरं गते सरीरं अणुपविटे, गोंयमा !, से जपश्यथ च, अनेन क्षेत्रपरिग्रहः, तत्र सर्वद्रव्यसर्यक्षेत्रविषयं हा नाम ए.कूडागारसाला सिम दुहतो लित्ता दुहतो गुत्ता यातमानिकमात्रमपि झानं दर्शनं वा सम्भाब्येत ततः सक
गुत्तदुवारा णिवाया णिवायगंभीरा, तीसे णं कूडागारलकालविषयमानदर्शनप्रतिपादनार्थमाह-सर्वकालम्-अतीतमनाग वर्तमानं च जानीथ पश्यथ, पतेन कालपरिग्रहः,
सालाते अदूरसामंते एत्थ णं महेगे जणसमूहे चितत्र कश्चित् सर्वद्रव्यसर्वक्षेत्रसर्वकालविषयमपि शान स
दुति , तए णं से जणसमूहे एग महं प्रभवद्दलगं वा चपर्यायविषयं न सम्भावयेत् यथा मीमांसकादिः, श्रत ! वासबद्दलगं वा महावायं वा इञ्जमाणं पासति २ सित्ता श्राह-सर्वान् भावान-पर्यायान् प्रतिद्रव्यमात्मीयान् पर- तं कूडागारसालं अंतो अणुविसइ २ सित्ता ण चिट्ठइ, से कीयांश्च केवलबेदसा जानीथ, केवलदर्शनेन पश्यथ। अथ ।
तेणद्रेणं गोयमा! एवं बुच्चति-सरीरं अणुप विद्वे ।(सू०२६) भावा दर्शनविषया न भवन्ति ततः कथमुक्तं-'सम्बे भावे पासह' इति ?, नैष दोषः, उत्कलितरुपया हि ते भावा
भदन्तेत्यामन्त्रणपुरस्सरं भगवान् गौतमः श्रमणं भगवन्तं म दर्शनविषया न भवन्ति अनुत्कलितरूपतया तु ते भवन्त्येव,
हावीरं वदन्ते नमस्यति वन्दित्वा नमस्यित्या 'एवं यक्ष्यमा तथा चोकम्-"निर्विशेष विशेषाणां, ग्रहो दर्शनमुच्यते” इति,
णप्रकारेणावादीत् . पुस्तकान्तरं रिय वाचनान्तरं रश्यते , ततो ' जाणंति' 'ण' मिति पूर्ववत् देवानांप्रियाः
'तेणं कालेणं तेणं समएणं समणस्स भमयो महावीपूर्वमपि अनन्तरमुपदर्श्वमाननाट्यविधेः पश्चादपि च उपद
रस्स जितु अंतेवासी' इत्यादि , अस्य घ्याण्या-तस्मिन्
काले तस्मिन् समये शब्दो वाक्यालङ्कारार्थः . श्रमणश्यमाननाट्यविधेः, उत्तरकाल मम एतद्गां दिव्यां देवर्टि
स्य भगवतो महावीरस्य 'ज्येष्ठ ' इति प्रथमोऽस्तेवासीदिव्यां देवद्युति दिव्यं देवानुभावं लब्धं ( लब्धं ) देशा
शिष्यः, अनेन पदद्वयेन तस्य सकलसवाधिपतित्वमा. स्तरगतमपि किश्चिद्भवति तत श्राह-प्राप्त, प्राप्तमपि किश्चि
वेदयति, इन्द्रभूतिरिति मातापितृकृतं नामधेयं नामेति प्राकृदन्तरायवशादनात्मवशं भवति तत पाह-अभिसमन्वागतं, तत्वात् विभक्तिपरिणामेन नाम्नेवि द्रष्टव्यम् , एवमन्यत्रापि तत'इच्छामिणमि' त्यादि, इच्छामिणमिति-पूर्ववत् , देवानां यथायोग भावनीयम् , अन्तेवासी च किल विषक्षायो प्रियाणां पुरता भक्तिपूर्वकं-बहुमानपुरस्सरं गौतमादीनां श्र- श्रावकोऽपि स्यादतस्तदाशङ्काव्यवच्छेदार्थमाह- धनमणानां निर्ग्रन्थानां दिव्यां देवद्धिं दिव्यां देवद्युतिं दिव्यं देवा- गारः , न विद्यते अगारं-गृहमस्येत्यनगारः , अयं च नुभावमुपदर्शयितुं द्वात्रिंशद्विधं-द्वात्रिंशत्प्रकारं नाटयविधि- विगीतगोत्रोऽपि सम्भाव्यत अत श्राह-गौतमो गोत्रेण गी. नाट्य विधानमुपदर्शयितुमिति। 'तए णमित्यादि. ततः श्रम- तमाह्वयगोत्रसमन्वित इत्यर्थः , श्रयं च तत्कालोचितदेहगो भगवान महावीरः सूर्याभेण देवेन पबमुक्तः सन् सूर्या- परिमाणापेक्षया न्यूनाधिकदेहोऽपि स्यादत माह--सप्तो. भस्य देवस्यैनम्-अनन्तरोदितमर्थ नाद्रियते-न तदर्थक- त्सेधः--सप्तहस्तप्रमाणशरीरोछायः, अयं चेत्थभूतो लक्ष. रणायादरपरो भवति, नापि परिजानाति-अनुमन्यते, स्व-- महीनोऽपि शङ्कयेतातस्तदाशङ्कापनोदार्थमाह--' समचतो वीतरागन्यात् गीतमादीनां च नाट्यविधेः स्वाध्याया- उरंससंठाणसंठिए' इति , समाः-शरीरलक्षणशास्त्रोक्लमदिविघातकारित्वात् , केवल तूष्णीकोऽवतिष्ठते, एवं हिती- माणाविसंवादिन्यश्चतस्रोऽत्रयो यस्य तत् समचतुरनं यमपि वारं, तृतीयमपि वाग्मुक्तः सन् भगवानेवमयनि- अस्रयस्त्विह चतुर्दिग्विभागोपलक्षिताः शरीगवयवा द्रष्ट छति । 'नए णमि' स्यादि. ततः पारिणामिक्या बुद्धया व्याः, अन्ये त्वाः-समा-श्रन्यूनाधिकाश्चतम्रो ऽप्यनयो तत्वमवगम्य मौनमेव भगवन उचितं न पुनः किमपि वळू.. यत्र तत् समचतुरनं नश्च तत् संस्थानं च , संस्थाकेवलं मया भक्रिरात्मीयोपदर्शनीयेति प्रमोदातिशयतो' नम्--श्राकार: नश्च वामदक्षिजाम्बोग्न्तर जातपुलकः सन् सूर्याभो देवः श्रमण भगवन्तं महावीरं श्रासनस्य ललाटोपरिभागस्य चान्सरं घामस्कन्ध. घन्दते-स्तौति नमस्यति-कायेन वन्दित्या नमस्थित्वा स्य दक्षिएजानुनश्चान्तरमिति, अपर वाहुः--विस्तारो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org