________________
सूरिया
'परित्तसंसारिते अणं तसं सारिए ? सुलभवो हिए दुल्लभबोहिए? आराहते विराहते ? चरिमे अपरिमे? छरियामाइ सम भगवं महावीरे सूरियाभं देवं एवं वदासी-सूरियामा ! तुमं गं भवसिद्धिए यो अभवसिद्धिते जाव चरिमे, गो अरिमे ० ३१) तरी से परिवामे देवे सम भगवा महावीरेणं एवं बुचे समाये तुचितमादिए परमसोमणस्से समणं भगवं महावीरं वंदति नमसतिरमित्ता एवं पदासी तुम्भे भंते! सध्यं जागाह सव्वं पासह ( सव्व जाणह सच्चओ पासह ) सव्यं कालं जाणह सव्वं कालं पासह सर्व भावे जाह सच्चे भावे पासह जाति से देवाप्पिया मम पुच वा पच्छा वा ममेवरू दिव्यं देवि दिव्यं देव दिव्यं देवाभाव लई पत्तं अभिसमायं ति, तं इच्छामि देवाणुप्पियाणं भक्तिवगं गोवमातियाणं समयायं निबंधाचं दिव्वं देविडि दिव्यं देवजुई दिव्यं देवाणुभावं दिव्वं बत्तीस तिसद्धं नदृवि
उपसिए । (०२२) तर यं समये भगवं महावीरे सूरियाभेणं देवेणं एवं बुते समाणे सूरियाभस्स देवस्स एयमहं श्रद्धातियो परियाणति तुसिखीए संचिट्ठति । (०२३४) (०) से रिया देवे तं दिव्यं देषि दिव्वं देवजुई दिव्वं देवाणुभावं पडसाहरइ पडिसाहरित्ता स्वयं जाते एगे एगभूए तर गंग से सूरिवामे देवे सम भगवं महावीरं तिक्खुनी मायादिपाहिखं करें बंद ति
सति वंदिता मंसिता नियमपरिवालसर्द्धि संपरिवुडे तमेव दिव्वं जागरिमाणं दुरुदति दुरुहिना जामेव दिसं पाउम्भूषा तामेव दिसि पगिया (०२५)
मद्द
ततः श्रमणो भगवान् महावीरः सूर्याभस्य देवस्य श्वेतस्य राज्ञों धारणीप्रमुखानां च देवीनां तस् इमद्दालिताए' इति अतिशयेन महत्या 'इसिरिसाए इति ऋषयः विकालदर्शननस्तेषां पत् तस्याः अय यादिजनपद इत्यर्थः मुनिषर्षदो यथोक्रानुष्ठानानुष्ठायि साधुपदः जतिपरिसाए' इति यतन्ते उत्तरषुषिशेप इति यतो विचित्रङ्गपाद्यभिप्रायुपेताः साध यस्तेषां दो पतिपद विदुपरिखाय इति चिह्न परिषद: अनेकविज्ञानपदो देवद
Jain Education International
4
पदः कौरव्यपर्षद कथम्भूताया इत्याह-या इति अनेकानि पुरुषाणां शतानि सरुपया य स्यां सा श्रनेकशता तस्याः भगवंदा' इति श्रनेकानि वृन्दानि वासा तथा तस्याः यदपरिवारा इतिघानेपानि परिवारो यस्याः सा तथा तस्याः, ' महतिमहालियाए परिसाए ' अतिशयेन महत्या पर्षदः ' श्रोडवले इति श्रघेन-प्र
-
न तु
पानिपते
5
(₹१०० ) अभिधानराजेन्द्रः ।
B
"
+
सूरियाभ ति भावः' एवं जहा उवबाहर तहा भाणियव्यमिति, एवं यथा पातिके प्रन्ये तथा वये तस्वयम्-अइबले महाबले अपरिमियबलवीरयतेय माहष्यकंतिजुते सारदनवथण्यिमहुर गंभीर कुंचनग्यांस दुंदुभिस्सरे उरे विडा कंठे चट्टियाए सिरे समावन्नार अगरलाए श्रमम्साप विषमदुरगंभीरगाडिगार सरसचिवाह या गिरा समासागामिणी सम्ययए अपुणरुत्ताए सरस्सईए जोयरानीहारिणा सरें श्र 'इमागद्दार भासाए भासह, अरिहा धम्मं परिकहेइ, नंजहा - श्रत्थि लोए श्रत्थि अलोए अस्थि जीवे श्रत्थि अजीवे' त्यादि, तावत् 'तए गं सा महद्दमहालिया मनुस्सपरसा समस्त भगवतो महावीरस्स निर धम्मं सोच्चा निसम्म हट्ठनुट्ठा समणं भगवं महावीरं तिकखुतो आपापाहि करें करिता नर्मसद् २ सा एवं वयासी- सुयक्खाएं अंत ! निथे पावसे, नत्थिं केई समणे माहरो वा परिसं ध
माइक्लिए, एवं वइत्ता जामेव दिसि पाउब्भूतातामेव दिल पडिगया । तए ये सेव राया समणस्स भगयतो महावीरस्स अंतिर धम्मं सोच्ना निवडुचित्तमादिए जाय हरिससविसमासदिय समभगवं महावीरं वेद नगंसद वंदित्ता नर्मसित्ता पसिगाई पुच्छर पुच्छित्ता अट्ठाई परियाएइ परियाइत्ता उट्ठा
उडु उडता समर्थ महा
एवं वयासी-सुगक्खाप से भंते! निगं पावय. जाव परिसं धम्ममा क्वित्तए, एवं वइत्ता हस्थि दुरुह २ हित्ता समणस्स भगवातो महावीरस्स श्रंतिया बसालयसाओ बयाओ पि दिसि पाउम्भूए नांव दिसि पडिगत' इति इदं च प्रायः सफलमपि सुगमे नवरे यामेव दिशमलव किमु म वति ? - यतो दिशः सकाशात् प्रादुर्भूतः समवसरणे समागतस्तामेव दिये प्रतिगतः । सम्पति सूर्यानी देवी धर्मदेशना जातप्रभूतनरसंसारविराग
,
रोमित्यादि 'सिद्धि' इति नः सिद्धिर्यस्यासी भमितिको य इत्यर्थः तद्विपरीतोऽभवसिद्धिका अभय इत्यर्थ भव्योऽपि कश्चिमिध्यादृष्टिर्भवति कश्चित्सम्यग्दृष्टिस्तत श्रात्मनः सम्यग्दृष्टित्वनिश्चयाय पृच्छति सम्यगृहाको मि पाक सभ्य परिमिति कश्चिदपरिमित संसारः, उपशमश्रेणिशिरः प्राप्तानामपि केपचनसंसारभाबाद, अतः पृच्छति पारि कोऽनन्तसंसारिकः परीपरिमितः सवासी संसा र परित्तसंसारः सोऽस्यास्तीति परित्तसंसारिकः श्रतो नेकरवरादिती' कप्रत्ययः एवमनन्तश्चासौ संसारश्चान
सारा सोडतीति अनन्तसारिकः परीतलारिकोप सुबोधको निशा दिकः कश्चि दुर्लभबोधिकों यथा पुरोहितपुत्रजीवः, ततः पृच्छति सुलभा दोषान्तरेतिस्वामी सुलभवोधिकाधिक सुलभबोधिको क विविधपतितति
यति
4
"
"
For Private & Personal Use Only
www.jainelibrary.org