________________
(१०६) सूरियाभ अभिधानराजेन्द्रः।
सरियाभ भो दिव्याओ जाणविमाणाओ उत्तरिलेणं तिमोवाणप
शतसहस्रकः-योजनलक्षप्रमाणैर्विग्रहैः-ऋमरवपतन्-अध
स्तादवनग्न व्यनिवजश्च गच्छंश्च तिर्यग् अमङ्ख्ययानां डिरूवएणं पच्चोरुहति , अवसेसा देवा य देवीओ य
द्वीपसमुद्राणां मध्यंमध्येन जेणेव ' त्ति नन्दीश्वरो द्वीपः ताओ दिवाओ जाणविमाणाश्रो दाहिणिलेणं तिमोबा
यस्मिन् प्रदेशे यस्मिन्नेव च प्रदेशे तस्मिन्नन्दीश्वरे दीपे णपभिरूवएणं पच्चोरुईति । तए णं से मूरियाभे देवे च- दक्षिणपूर्वः-आग्नेयकोणवर्ती रतिकरनामा पर्वतस्तस्मिन्नुउहिं अग्गमहिसीहिं जाव सोलसहिं आयरक्खदेवसाह
पागच्छति, उपागत्य च तां दिव्यां देवर्द्धि यायद दिव्यं ई
वानुभावं शनैः २ पतिसंहग्न २ एतदेव पर्यायण व्याचस्सीहिं अण्णेहि य बहुहिं सूरियाभविमाणवासीहिं वे
ऐ प्रतिसंक्षिपन् २ यस्मिन् प्रदेश जम्बूद्वीपणे नाम द्वीपः माणिएहिं देवेहिं देवीहि य सद्धिं संपरिबुडे सब्बिड्डीए तत्र च जम्बूढीगे यस्मिन् प्रदेश भारतवर्ष तस्मिश्च भाजावणाइयरलेशं जेणेव समभावं महावीरे तेणेव उवा- रतवर्षे यस्मिन् प्रदेशे आमलकल्पा नगरी तस्याश्चाऽऽम -
लकल्पाया नगर्या बहियस्मिन्प्रदेशे आम्रशालवनं चैत्यं मच्छतिरछित्तासमणं भगवं महावीरं तिक्खुत्तो आयाहिण
तस्मिश्च चैत्ये यस्मिन् प्रदेश श्रमणा भगवान् महावीरः पयाहिणं करेति करित्ता वंदति नमंसति वंदित्ता नमंसित्ता
'तेणेवे' ति तत्रोपागच्छति. सर्वत्र तृतीया सप्तभ्यर्थे द्रष्टव्या एवं वयासी-अहं ण भंते! मूरियाभे देवे देवाणुप्पियाणं वं- प्राकृतत्वात् उपागत्य च श्रमण भगवन्तं महावीरं तन प्रागुदामि रणमंसामि जाव पज्जुवामामि (मू०१७)मूरियाभाति
क्लस्वरूपेण दिव्येने यानविमानन सह त्रिकृत्यः श्रीन वारान
पादक्षिणप्रदक्षिणीकरोति, पादक्षिणप्रदक्षिणीकृत्य च श्रमण समणे भगवं महावीरे सूरियाभं देवं एवं वयासी-पोराण
स्य भगवतो महावीरस्यापेक्षया य उत्तरपूर्वो दिग्भागस्तमपमेयं सरियामा! जीयमय सूरियामा ! किच्चमेयं मरिया
क्रामति-गच्छति अपक्रम्य च तद् दिव्यं यानविमानमीपद भा! करणिजमेयं सूरियाभा! प्राइममेयं सूरियामा!
एतदेव प्रकटयति-चतुरङ्कलं; चतुर्भिरङगुलैरित्यर्थः, अअब्भणुमायमेयं सूरियाभा! जे णं भवणवइवाणमंतर
संप्राप्तं सत् धरणीतले स्थापयति स्थापयित्वा चतसृभिरजोइसवेमाणिया देवा अरहते भगवते बंदंति नमसति
ग्रमहिपीभिः सपरिवाराभिः द्वाभ्यामनीकाभ्यां तद्यथा
गन्धर्वानीकेन नाट्यानांकन च माई सम्परिवृतस्तस्माद् वन्दित्ता नमंसित्ता तो पच्छा साई साई नामगोत्ताई
दिव्यात् यानविमानात् पूर्वेण त्रिसोपानतिरूपण प्रत्यसाहिति, तं पोराणमेयं सूरियाभा! जाव अब्भणुनाय- बतरति, चत्वारि सामानिकदवसहस्राण्युत्तरण शेपा दक्षिमेयं सूरियाभा! (सू० १८) तए ण से सूरियाभे देवे |
णेन । 'तए णमित्यादि 'वंदामि नमसामि जाय पज्जुवामा
मी' त्यत्र यावच्छब्दकरण'- मक्कारमि सम्मामि कल्लागा समणणं भगवया महावीरेणं एवं वुत्ते समाणे हट्ठ० जाव
मंगल देण्यं चेइयं पज्जुवासेमि'इति परिग्रहः ततः मूपियाभासमणं भगवं महावीरं वंदति नममति बंदित्ता नमंसित्ता इत्यादि, सूरिशभात् प्रादिः-मुख्यः पर्युपासकतया यस्य णच्चासमे णातिदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे स सूर्याभादिः श्रमणो भगवान् महावीरस्तं सूर्याभ देवमवविणपणं पंजलिउडे पज्जुवासति । (सू० १६)
मयादीत्-पोगणमेयमित्यादि प्राग्वत् 'मश्चासन्न इत्यादिना.
त्यासन्नः नातिनिकटोऽवग्रहपरिहारात् नान्यासन या स्थान 'तए णमित्यादि ततः स सूर्याभो देवः तेन पञ्चानीकप- वर्तमान इति गम्यम्'नाइदुरे इति न नैवानिदरः अनिविपकरिक्षिप्तन यथोक्तविशेषणविशिष्टन महेन्द्रध्वजेन पुरतः प्र- होऽनौचित्यपरिहारात् नातिदूरे या 'सुस्सूसमाणे' इति भगकृष्यमाणेन चतुर्भिः सामानिकसहौश्चतसृभिः सपरि- द्वचनानि श्रोतुमिच्छन् ' अभिमुहे ' इति अभि भगवन्तं चाराभिरग्रमहिषीभिस्तिसृभिः पर्षद्भिः सप्तभिरनीकाधि लक्षीकृत्य मुखमस्यति अभिमुखो, भगवतः सम्मुख इपतिभिः षोडशभिरात्मरक्षदेवसहस्रैग्न्यैश्च बहुभिः सू- त्यर्थः, विनयन हेतुना 'पंजालउडे' इति प्रकृष्टः प्रधानी र्याभविमानवासिभिर्वैमानिकैवैर्देवीभिश्च सार्द्ध सम्परिवृतः ललाटतटघटितत्वन अञ्जलिः हस्तभ्यासविंशषः कृती मर्यद्वर्या सर्वधुत्या यावत्करणात-'सब्वबलेणं सबसम- यन स प्राञ्जलिकृतः, सुखादिदर्शनात् क्लान्तस्य पनिपातः दएणं सव्वादरेणं सवयिभूमाए सव्वविभूइए सब्यसंभ- पर्युपास्त-सेवते। मेणं सव्यपुष्फवस्थगंधमलालंकारेणं सव्यदिव्यतुडियस- तए णं समणे भगवं महावीरे मूरियाभस्म देवस्म तीमे हसचिनाएणं महया इड्डीए महया जुईए महया बलेणं म
य महतिमहालियाए परिसाए जाव परिसा जामेवहया समुदपणं महया वरतुडियजमगसमगपहुप्पयाय
दिसि पाउन्भृया तामेव दिसिं पडिगया ( सू० २० ) रवणं संखपणवण्डहभेरिझल्लरिखरमुहि हुडकमरयमुहंगदुंदुभिनिग्घोसनाइयरवण' मिति परिगृह्यते, सौधर्मस्य क
तए णं से मूरियाभे देवे समणस्स भगवो महावीरस्स रूपस्य मध्येन तां दिव्यां देवद्धिं दिव्यां देवद्युर्ति दिव्यां अंतिए धम्म सोच्चा निसम्म हट्ट जाव हयहियए देवानुभूति 'लालेमाणे २' इति उपलालयन् २ लीलया उ
उद्याए उद्वेति उद्वित्ता समणं भगवं महावीर वंदइ णमंसह पभुजान इति भावः, येनैव सौधर्मस्य कल्पस्योत्तराहो । निर्याणमाग्र्गो-निर्गमनमार्गस्तेनैव पायेनोपागच्छति, 'नाए |
वंदित्ता नमंसित्ता एवं वयासी-अहम्नं भंते ! मूरिया देवे उकिट्ठाए' इत्यादि पूर्वयद्यावत् दिव्यया देवगत्या योजन- किं भवांसद्धिए अभवसिद्धिने ? सम्मद्दिडी मिच्छादिट्ठी?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org