________________
सूरियाम
ति उत्थानमुत्था-ऊर्ध्वं वर्त्तनं तथा उत्तिष्ठति इह 'उह इत्युक्ते क्रियारम्भमात्रमपि प्रतीयेत यथा वकुमुत्तिष्ठते तस तद्वद्यवच्छेदार्थमुत्थायेत्युक्तम उत्थया उत्थाय' जेव' त्यादि यस्मिन् दिग्भागे श्रमणो भगवान महावीरो वर्तते 'तेवे' तितस्मिन्नेव दिग्भागे उपागच्छति, उपागत्य च श्रम त्रिक्रस्वः-- त्रिवारान् श्रादक्षिणप्रदक्षिणीकरोति श्रदक्षिणप्रदक्षि गीकृत्य च वन्दते नमस्यति वन्दित्वा नमस्थित्वा एवमवादीतू - सरियाभम्स गं भंत !' इत्यादि, 'कहिंगर' इति क गतः ? तत्र गमनमन्तर प्रवेशाभावेऽपि दृष्टुं यथा भित्तौ गतो धूलिरिति. एषोऽपि दिव्यानुभावो यद्येवं कचित्प्रत्यासन्न प्रदे शं गतः स्यात्ततो दृश्येत न चासौ दृश्यते, ततो भूयः पृच्छत्ति'कहि विट्टे' इति क्वानुप्रविष्टः क्कान्नलीन इति भावः । भगवानाह - गौतम ! शरीरं गतः शरीरमनुप्रविष्टः पुनः पृच्छति' से केणट्टेल ' मित्यादि । श्रथ केनार्थेन-केन हेतुना भदन्त ! एवमुच्यते- शरीरं गतः शरीरमनुप्रविष्टः ?, भगवानाह - गौतम !' से जहानामए' इत्यादि, कूटस्येवपर्वतशिखरस्येवाकारो यस्याः सा कूटाकारा, यस्या उपरि श्राच्छादनं शिखराकारं सा कूटाकांरति भावः कूटाकारा चासौ शाला च कूटाकारशाला, यदिवा - कूटाकारेण शिख
(१०३) श्रभिधान राजेन्द्रः ।
कृत्योपलक्षिता शाला कूटाकारशाला स्थात्, 'दुद्दनो लिना' इति वहिरन्तश्च गोमयादिना लिप्ता गुप्ता बहिः प्राकारावृता गुप्तद्वारा द्वारस्थगनात् यदिवा --- गुप्ता गुप्तद्वारा केषाञ्चित् द्वाराणां स्थगितत्वात् केषाञ्चिच्चा स्थगितत्वादिति निवाता - वायोरप्रवेशात् किल महद् गृहं निवानं प्रायो म भवति तत श्राह निधानगम्भीरा निवाता सती गम्भी
निवातगम्भीरा निवाता सती विशाला इत्यर्थः, ततस्तस्याः कूटाकारशालाया श्रदूरसामन्ते नातिदूरे निकट वा प्रदेश महान् एकोऽन्यतरो जनलमूहस्तिष्ठति स च एक महत् श्रभ्ररूपं चार्दलम् अभ्रवालं, धाराभिपातरहितं सस्भाव्यवर्ष बादलमित्यर्थः, वर्षप्रधानं वाईलकं वर्षादकं वर्षे कुर्वन्तं वार्दकं महावानं वा 'एजमाग 'मिति श्रायान्तम् आगच्छन्तं पश्यति दृष्ट्वा च तं कूडागारसालं ' द्वितीया षष्ठ्यर्थे तस्याः कूटाकारशालाया श्रन्तरं ततोऽनुप्रविश्य तिष्ठति एवं सूर्याभस्यापि देवस्य सा तथा विशाला दिव्या देवर्धिर्दिव्या देवद्युतिर्दिव्यो देवानुभावः शरीरमनुप्रविष्टः ' से एण्डेय मित्यादि, अनेन प्रकारण गौतम ! एवमुच्यते-' सूरयामस्से ' त्यादि ।
'
Jain Education International
भूयो गौतमः पृच्छति -
कहिं णं भंते ! सूरियाभस्स देवस्स मृरियाभे गामं विमाणे पन्नत्ते ?, गोयमा ! जंबुद्दीवे दीव मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजातो भूमिभागातो उड्डुं चंदिमसूरियगहगणणक्खनतारारूवाणं बहूई जोयणसयाई बहूई जोयणसहस्साई बहूई जोयणसयसहस्साई बहुईश्रो जोयकोडीयो बहुईओ जोयणस्यसहस्सकोडीओ उड्ड दूरं बीतीवइत्ता एत्थ णं सोहम्मे कप्पे नामं कप्पे पन्नत्ते, पाईपडी आयते उदीदा हिणवत्थिषे श्रद्धचंदठाणसंठिते अचिमा
सूरिया लिभासरासिवाला श्रसंखेजाओ औयणकोडाकांडी आयाम विक्खंभेणं असंखेजाओ जोयणको डाकोडीओ परिणं इत्थं सोहम्माणं देवां बत्तीस विमाणवाससमहमाई भवतीति मक्खायं, ते गं विमाणा सव्यरयणामया अच्छा ० जाव पडिरुवा, तेसि णं विमाणां बहुमज्झदे सभाएं पंच वर्डिसया पाता, तं जहा- १ श्रमोगवसिते २ सत्तवन्नवसिते ३ चंपकवर्डिसते ४ च्यगवडिंसते ५ मज्झे सोहम्मवर्डिसए, ते गं वडिंसगा सव्त्ररयणामया अच्छा ० जाव पडिरूवा, तस्स गं सोहम्मवडिंगस्स महाविमाणस्स पुरच्छिमेणं तिरियमसंखजाई जो सय सहस्साई वीईवत्ता एत्थ गं सूरियाभस्स देवस सूरिया नामं विमाणे पन्नत्ते, श्रद्धतेरस जोय
सहस्साई श्रायामविक्खंभेणं गुणयालीमं च सयसहस्साई बाचनं च सहस्साई अद्धय अडयाले जोयणसते परिक्खेवेणं, से गं एगेणं पागारेणं सव्वओो समंता संपरिक्खिते, से गं पागारे तिनि जोयणसयाई उड्ड उच्च
मूले एगं जोयणसयं विक्खंभेणं मज्भे पन्नासं जोयाई विक्खंभेणं उप पणवीसं जोयणाई विक्खभणं मूले वित्थिने मज्झे संखिते उप्पि तपुए गोपुच्छसंठा
संटिए सव्त्रकणगामए अच्छे ०जाव पडिरूबे से गं दागारे गाणा ( मणि ) विपंचचन्नहिं कविसीस एहिं उवसोभिते, तं जहा -किरहेहिं नीलेहिं लोहितेहि हालि - देहिं सुकिल्ले कविसीसएहिं ते गं कविसीसगा एगं जीणं आया मेणं अद्धजोगणं विक्खंभेणं देणं जोयगं उड्डूं उच्चत्तेणं सव्यमणि ( रयणा ) मया अच्छा ०जाव पडिवा, सूरियाभस्स गं विमाणस्स एगमेगाए बाहाल दारसह २ भवतीति मक्खायं, ते गं दारा पंच जोयसयाई उड्डुं उच्च तें अड्डा इजाई जोयणसयाई विक्खभेणं तावइयं चेव पवेसेणं सेया वरकणगधूभियागा ईहामियउसभतुरगर मगर विहगवालग किन्नररुरुसरभचमरकुंजरवणलय उमलयभत्तिचित्ता संभुग्गयबरवयवेड्या परिगयाभिरामा विज्जाहरजमलजुयलजंतजुत्तं पिव अच्चीसहस्वमालिणीया रूवगस हस्तक लिया भिमाणा भिभिसमणा चक्खुल्लाय लेसा सुहासा ससिरीयरूवा वनों दारा सिंहोइ, तं जहा - वइरामया गिम्मा रिट्ठामया पड़डाणा वेरुलियमया सूहखंभा जायरूवोचियपवरपंचनमणिरणको मतला हंसगन्भमया एलुया गोमे
मया इंदकीला लोहियक्खमतीतो दारचेडीओो जोईरसमया उत्तरंगा लोहियक्खमईओ सूईओ वयरामया संधी नाणामणिमया समुग्गया वयरामया अग्गला अ
For Private Personal Use Only
www.jainelibrary.org