________________
(१०६४) सूरियाम अभिधामराजेन्द्रः।
सूरियाम साहग्जिमाणाण वा' इति भाण्डात्-स्थानादकस्मादन्यद् | बहुसमरमणिअभूमिभाग विउबति जाव मणीणं फासो भाराई-भाजनास्तर संहिग्रमाणानाम् उदाग:-स्फारास्त चा.
तस्म णं पेच्छाघरमंडवस्म उल्लौयं विउव्यति पउमलयमनोमा अपि स्युरत आह-मनोज्ञा-मनोऽनुकूलाः त
भत्तिचित्तं जाव पडिरूवं । तस्स णं बहुममरमणिजस्स कच मनोज्ञत्वं कुत इत्याह-मनोहरा:-मनो हरन्ति-श्रास्मवशं नयन्तीति मनोहराः इतस्ततो विप्रकीर्यमाणेन मनो- भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगं वइराहरत्वं, कुतः ? इत्याह-घ्राणमनोनिवृतिकराः, एवंभूताः | मयं अखाडगं विउच्चति । तस्म णं अक्खाडयस्स सर्वतः-सर्वासु दिक्षु समन्ततः-सामस्त्येन गन्धा अभि
बहुमज्झदेसभागे एत्थ णं महेगं मणिपेढियं विउबति निस्सरन्ति, जिघ्रतामभिमुख निस्सरन्ति , क्यचित् 'अ
अदुजोयणाई श्रायामविक्खंभेणं चत्तारि जोयणाई बाह'मिनिस्सयन्तीति' पाठः, तत्रापि स एवार्थों नबरमभितः नवन्तीति शब्दसंस्कारः, पंचमुक्त शिष्यः पृच्छति- भवे
लेणं सव्वं मणिमयं अच्छं सएहं जाव पडिरूवं । तीसे यारूवे सिया' स्यादेतत् यथा भवेद् एतद्रपस्तेषां मणीनां ण मणिपेढियाए उवरि एत्थ णं महेगं सिंहासणं विउगरधः ?, सूरिराह-'नो इण? समढे ' इत्यादि प्राग्वत्। व्यइ, तस्सं णं सीहासणस्स इमेयारूवे वप्पावासे पामते
तेसिणं मणीणं इमेयारूवे फासे पामते, से जहा नाम ए| तबणिजमया चकला रययामया सीहा सावमिया पाया पाइणेति वा रूए ति वा चूरे इ वा णवणीए खाणामणिमयाई पायसीसगाई जंबूणयमयाई गत्ताई हवा हंसगम्भतूलिया इ वा सिरीसकुसुमनिचये इ वइरामया संधी णाणामाणिमये वेच्चे, से णं सीहासणे वा बालकुसुमपत्तरासी तिवा, भवे एयारूवे सिया?, णो इहामिय उसमतुरगनरमगरविहगवालकिंनररुरुसरभचमरइणडे समझे, ते ण मणी एतो इतराए चेव जाव फा- कुंजरवणलयपउमलयभत्तिचित्तं ( सं .) सारसारोवचिसेणं पन्नत्ता।
यमणिरयणपागलीढे अत्थरगमिउमसूरगणवत्तयकुसंतलि'तेसि णमि' त्यादि. तेषां ' णमि' ति प्राग्वन्मणीनाम- म्बकेसरपच्चत्थुयाभिरामे सुविरइयरयत्ताणे उबचियखोयमेतद्रूपः स्पर्शः प्रशप्तः, तद्यथा-'से जहा नाम ए' इत्यादि,
मदुगुल्लपट्टपडिच्छायणे रत्तंसुअसंवुए सुरम्मे आईणगतद्यथा-अजिनक-चर्ममयं वस्त्रं रुतं-प्रतीतं बरो-वनस्प
रुय बूरणवणीयतूलफासे मउए पासाइए० ४ । तिविशेषः नवनीत-म्रक्षणं हंसगर्भतूलीशिरीषकुसुमनिचयाश्च प्रतीताः, 'बालकुमुदपत्तरासी इवा' इति बालानि- 'तए गमि' त्यादि, ततः स ाभियोगिको देवस्तस्य दिअचिरकालजातानि यानि कुमदपत्राणि तेषां राशिबलि- व्यस्य यानविमानस्य बहुमध्यदेशभागे अत्र महत्प्रेक्षागृहकुमुदपत्रराशिः, कचिद् ' बालकुसुमपत्रराशिः' इति पाठः, मण्डप बिकुति,कथम्भूतमिन्याह-अनेकस्तम्भशतसन्निवि'भवे एयारूवे ' इत्यादि प्राग्वत् ।
ष्टं तथा अभ्युद्गता-अत्युत्कटा सुकृता-सुष्ठु निष्पादिता वर. तए ण से भाभियोगिए देवे तस्स दिव्यस्स जाणवि
वेदिकानि तोरणानि वरचिताः शालभञ्जिकाश्च यत्र नद
भ्युद्गतसुकृतवरयेदिकातोरणवरचितशालभञ्जिकाकं . तथा माणस्स बहुमज्झदेसभागे एत्थ णं महं पिच्छाघरमंडवं
सुश्लिमा विशिष्टा लष्टसंस्थिताः-मनोज्ञसंस्थानाः प्रशम्ताः विउब्बइ अणेगखंभसयसंनिविट्ठ अब्भुग्गयमुकयवरवेइया- प्रशस्तवास्तुल क्षणपिता वैडूयविमलस्तम्भा-चैर्यरत्नमया तोरणवररइयसालभंजियागं मुसिलिट्ठविसिट्ठलट्ठसंठियप- विमलाः स्तम्भा यत्र तत् सुश्लिष्टविशिष्टलए संस्थितप्रशस्तसत्थवेरुलियविमलखंभं णाणामणि ( कणगरयण )
चैडूर्यविमलस्तम्भ, तथा नाना मणयः खचिता यत्र भूमि
भागे स नानामणिसचितः सुखादिदर्शनात् क्तान्तस्य पाखचियउज्जलबहुसममुविभत्तदेसमाइए ईहामियउसभ
क्षिकः परनिपातः नानामणिखचित उज्ज्वलो बहुसमःसुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलय
अत्यन्तसमः सुविभक्तो भूमिभागो यत्र तत् नानामणि खपउमलयभत्तिचितं कंचणमणिरयणभियागं णाणाधि- चितोज्ज्वलबहुसमसुविभक्तभूमिभार्ग, तथा इहामृगा-वृकाः हपंचवस्मघंटापडागपरिमंडियग्गसिहरं चवलं मरीतिक- ऋपभतरगनरमंगरविहगाः प्रतीताः व्यालाः-स्वापदभुजगाः वयं विणिम्मुयंत लाउल्लोइयमहियं गोसीस ( सरस )
किंनरा-ठयन्तरविशेषाः रुग्यो मृगाः सरभाः-श्राटव्या म.
हाकायाः पशवः चमग-पाटव्या गावः कुन्जरा-दन्तिन' बरत्तचंदणददरदिन्नपंचंगुलितलं उवचियचंदणकलसं चं
नलता-अशोकादिलताः पन्नलता-पद्मिन्यः पतासां भदणघडसुकयतोरणपडिदुवारदेसभागं अासत्तोसत्तविउल- त्या-विच्छित्त्या चित्रम्-श्रालेखो यत्र तदीहामृगऋग्भः वट्टयग्घारियमल्लदामकलावं पंचवलसरससुरभिमुक्कपुष्फपुं- तुरगनरमकरविहगव्यालकिन्नग्रुरुसरभचमरकुञ्जरधन लताजीवयारकलियं कालागुरुपवरकुंदरुकतुरुकधूबमघमघंत
पद्मलताभक्तिचित्रं , तथा स्तम्मोद्गतया-स्तम्भोपरिवर्ति।
न्या वज्ररत्नमय्या बेदिकया पारंगतं सद् यदभिरामं तत् गंधुजयाभिरामं सुगंधवरगंधियं गंधवट्टिभूतं दिव्वं तुडि
स्तम्भोद्गतबज्रयेदिकापरिगताभिरामं, 'विजाहरजमलजुगयसहसंपणाइयं अच्छरगणसंघविकिम्मं पासाइयं दरिस
लजन्तजुतं पिव अश्चीसहस्समालिणीय' मिति विद्या धणिज्जं. जाव पडिरूवं । तस्स णं पिच्छाघरमंडवस्स रन्तीति विद्याधरा-विशिष्टविद्याशक्तिपन्तः तेषां यमलयु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org