SearchBrowseAboutContactDonate
Page Preview
Page 1122
Loading...
Download File
Download File
Page Text
________________ सूरियाभ अभिधामराजेन्द्रः। सूरियाम गलानि-समानशीलानि द्वन्द्वानि तेषां यत्राणि-प्रपञ्च तस्य णमिति पूर्ववत् , प्रेक्षागृहमराडपम्य उल्लाकम उपरिविशेषास्नै युक्तमिव अर्चिषां मगिरत्नप्रभाज्यालानां सहस्र- भागं बिकुन्ति पद्मलताभक्तिचित्रं 'जाय पडिरूयमि' ति, र्मालनीयं-परिचारणीयं , किमुक्तं भवति ?-एवं नाम अ- यावच्छन्दकरणात् 'अच्छं सराह ' मिन्यादिविशेषण कदम्यस्यद्भुतैमणिरत्नप्रभाजालैगकलितमिव भाति यथा नूनमिदं कपविग्रहः । तस्स गमि' त्यादि, तम्य-बहुममरमणीयम स्वाभाविक , किन्तु विशिष्टविद्याशक्तिमत्पुरुषप्रपञ्चप्रभा स्य भूमिभागस्य बहुमभ्यदेशभागे अत्र 'गा' मिति पूवत् विसमिति, 'रूवगसहस्सकलितं भिसिमाणं भिग्निसमाणं | एकं महान्त बज्रमयमक्षपाटं चिकुर्वन्ति, तस्व चाक्षपाटचरखुजायणलेस सुहफासं सस्सिरीयरूव' मिति प्राम्यत क कम्य बहुमध्यदेशभागे तत्रैकां महती मणिपीठिका बिकुळचिदेतन दृश्यते , 'कञ्चमगिरयणथूभियाग' मिति काञ्च- न्ति, ही योजनान्यायामविष्कम्माभ्यां चन्यारि योजनानि मंच मणयश्व रत्नानि च काञ्चनमणिरत्नानि तेषां-तन्म- थाहल्येन उच्चस्त्येमेति भावः, कथंभूनां नां वियन्तीत्यत यी स्तृपिका-शिम्बरं यम्य तत्तथा नानाविधाभिः-नानाप- श्राह 'सर्वमणिमयी-मर्यात्मना मणिमयीं यावत्करणादकागमिः पञ्चवणाभिएटाभिः पताकाभिश्च पारे-साम- कछामित्यादिविशेषणसमूहरिग्रहः. नस्याश्च मागापीठिकाम्त्येन मण्डितमग्रं-शिखरं यस्य तन्नानाविधपञ्चय गणघण्टा- या उपयंत्र महदेक सिंहासनं विर्यन्ति, तम्य च सिंहासनपताकापरिमण्डिताग्रशिखरं , चपलं चञ्चलं चिकचिकाय स्थायमेतद्रगो वर्णावासः प्रशप्तः, तद्यथा-तपनीयमयाः चकमानत्वात् मरीचिकवचं किरणजालपरिक्षेप विनिमुश्चत् 'ला- ला रजतमयाः सिंहास्तरुपशोभितं सिंहासनमुच्यते. सौव. उल्लोइयमहिय' मिति लाइय नाम-यद्भूगोमयादिनोपले णिका:-सुवर्णमयाः पादाः नानामणिमयानि पादशीर्षकार्मिपनम् उल्लाइयं--कुड्यानां मालस्य च सेटिकादिभिः सम्मृ- पादानामुपरितना अवययविशेषणः, जम्बूनदमयानि गात्राणि टीकरणं लाउल्लोइयाभ्यामिव महिनं--पूजितं लाउल्लायम- मज़मया-वज्ररत्नापूरिताः सन्धयोगात्राणां सन्धिमेलाः हितं, तथा गोशीण-- गोशीपनामकचन्दनम दरेण बह- नानामगिणमयं वे तज्जातः से ण लीहासणं' इत्यादि नन् लेन चपेटाकारेण वा दत्ताः पञ्चाङ्गलयस्वला-हस्तका यत्र सिंहासनमीहामृगऋषभतुरगनग्मकरव्यालकिन्नररुरुसर--- सद्गोशीपरक्तचन्दनदर्दरदत्तपञ्चाङ्गलितल, तथा उपचिना- भचमरवनलतापद्मलनाभक्तिचित्रं (सं) मारमारोचियनिंबशिताः चन्दनकलशा-मङ्गलकलशा यत्र तदुपचितच- मगिरयणपायपीढ 'मिति ( से ) सारसारैः-प्रधानः मणिमदनकलशं , चदणघडसुकयतोरणपडिदुवारदेसभागामति' रत्नरूपचितन पादपीठन सह यत्तत्तथा. प्राकृतत्याच पदोचन्दनगरैः-चन्दनकलशः सुकृतानि-सुष्टु कृतानि शोभि पन्यासव्यत्ययः 'अत्थरयमउमसूरगनवत्तयकुमालम्बकेनानीति तात्पर्याधः , यानि तोरणानि नानि चन्दनघटसु- सरपच्चथुयाभिरामे' इति अस्तरकम-आच्छादकं मृदु मृतानि तानि तोरणानि प्रतिद्वारदेशभाग-द्वारदेशभागे यस्य मसूरकस्य तदम्तरकमृदु, विशपणम्य परनिपातः यत्र नत् चन्दनघटसुकृततोरणप्रतिद्वारदेशभाग, तथा 'श्रा. प्राकृतत्वात् , नवा त्यक्षेपां ते नववचः कुशान्ताः-दर्भसत्तोसत्तविपुलववग्धारियमल्लदामकलाब ' मिति श्रा श्र- पर्यन्ता नवत्यश्च ते कुशान्ताश्च नवत्वकुशान्ताः-प्रत्यग्रबाङ् अधोभूमौ लग्न इत्यर्थः उत्सतम्-ऊर्ध्वसक्तं उल्लोचतले; त्यगदर्भपर्यन्तरूपाणि लिम्बानि-कोमलानि नमनशीलानि च उपरि सम्बद्ध इत्यर्थः, विपुलो-विम्तीयः वृत्तो-बर्नुलः केसगरण मध्य यस्य मसूरकस्य तत् नवत्यकुशालिम्व'घग्घारिय' इति-प्रलम्बितो माल्यदामकलापः पुष्पमालास- कसरमास्तरक मृदुना मसूरकगण नवत्यकशान्तलिम्बकसमूहो यत्र तदासकोत्सनविपुलवृत्तमलम्बितमाल्यदामकलापं रेगण प्रत्यवस्तृतम्-अाच्छादितं सत् यदभिरामं तत्तथा, नथा पञ्चवर्णेन सरसेन-सच्छायेन सुरभिणा मुक्तेन क्षिप्तन विशेषणपूर्वापनिपातो यादृच्छिकः प्राकृतन्यात् . ' श्राईगपुष्पपुअलक्षणेनोपचारेण-पूजया कलितं पञ्चवर्णसरससुर- गरुअरनवणीयतलफासे' इति पूर्ववत् , तथा सुविरइयभिमुनपुरषोपचारकलितं , 'कालागुरुपवर कुन्दुरुकतुरु- रयत्ताग' तथा सुष्ठु विरचितं सुविनितं रजस्त्राणमुपरि कधूधमघमघंतगन्धुडुयाभिरामं सुगंधवगंधियं गंधयट्टिभू- यस्य नत्सुविरचितरजस्त्रागा, 'उचियखोमियदुगुल्लपट्टपय' मिति प्राग्वत् . तथा अप्परोगणानां संघः-समदाय- डिन्छयण' मिति . उपचितं-परिकामतं यक्षीम दुकृतंस्तेन सम्यग् रमणीयतया विकीराण-व्याप्तमप्यरोगणम- कापासिकं वस्त्रं परिच्छादनं रजस्त्रागाम्योपरि द्वितीयमाघविकीरा , तथा दिव्यानां त्रुटितानाम् श्रातोद्या- कछाननं यस्य तत्तथा. नत उपरि 'रत्नंसुयसंवुड' इति रमां--येणुवीणामृदङ्गादीनां ये शब्दास्तैः सम्प्रणादितं- लांशुकेन-अतिरमणीयेन रक्लेन वस्त्रेण संवृतम्-श्राच्छादिपम्यक--श्रोत्रमनोहाग्तिया प्रकर्षेगा नादित--शब्द-- तमन एव सुरम्यं, 'पासाईए दरिसणिज अभिरूव पडिरूघद् दिव्यत्रुटितशब्दसम्प्रणादितम् , ' अच्छं जाब प च' इति प्राग्वत्। डिसव' मिति यावच्छन्दकरणात- म प तस्स [ सिंहासणस्म उवरि एत्थ णं महेगं विजयदर मट्ट नीरय निम्मले निप्पं निकंकडच्छायं सप्पभं समिरियं विउव्यंति, संखंक ( संख) कुंददगरययमयमाहियफेण-- सउज्जोय पासाइयं दरिसणिज्ज अभिरूयं पडिरूव' मिति पुंजसंनिगासं सबरयणामयं अच्छं सएह पासादीयं दरिद्रएव्यम् , एतच्च प्राग्वव्याख्येयम्। 'तस्स गमि त्यादि तस्य 'णमि' ति प्राग्वत् प्रेक्षागृहमण्उपस्यान्तः-मध्ये बहुसम सणिजं अभिरूवं पडिरूवं । तस्स णं सीहासणस्स उवरि रमणीय भूमिभाग चिकुर्वन्ति, तद्यथा--श्रालिङ्गपुष्करमिति | विजयदुमस्स य बहुमझदेसभागे एत्थ णं ( महं एग) वे त्यादि, तदेव तायद्वक्तव्यं यावन्मणिस्पर्शसूत्रपर्यन्तः, तथा वयरामयं अंकुम विउव्वंति, तस्सि च णं वयरामयंसि वाह-जाव मणीण फासो ' इति । तस्स णमि' त्यादि, अंकुसमि कुंभिके मुत्तादाम विउर्वति । से णं कुंमिक्के www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy