________________
4
सूरियाभ
पति ततो बालग्रहणम् इन्द्रगोपकः- प्रथमप्रावृकालभावी कीटविशेषः, बालदिवाकरः - प्रथम मुद्रच्छन् सूर्यः, समध्यावरागो - वर्षासु सन्ध्यासमयभावी अभ्ररागः, गुञ्जासोता तस्थायें रागो गुरागः गुञ्जाया द्वि अ ज
"
,
मतिर भवति पाष्णिमिति गुडा पाकुसुम सुम पारिजात जाि सिद्धाः शिलाप्रवालं - - प्रवालनामा रत्नविशेषः प्रवालातस्यैव रत्नविशेषस्य प्रयाला सहित व्यथमोहूनश्येनात्यग्लो भवति ततस्तदुपादानं लहिताक्षमणिर्नाम रत्नविशेषः, लाक्षारसकृमिरागरककम्बलश्रीनपिष्टराशिर क्लोरपलर का शोक करणवीर र बन्धुजीवाः प्रतीताः भवेयारूये ' इत्यादि प्राग्वत् । तत्थ गमि त्यादि, ' तत्र तेषां मणीनां मध्ये ये हरिद्रा मणयस्तेषामेतद्रूपो वर्णावासः प्रज्ञप्तः तद्यथा' से जहानामए' इत्यादि स बचाना चम्पकः सामान्यतः सुम्पको वृक्षः, चम्पकी त्वम्पदः-चम्पकः दरिद्रा प्रतीता हरिद्रामेदो- हरिद्राच्छेदः, हरिद्रागुटिका - हरिद्रासारनिवर्तिना गुटिका, इरितालिका - पृथिवीविकाररूपा प्रतीता हरितालिकाभेदाहरितालिकाच्छेदः, हरितालिकागुटिका- हरितालिकासानिर्तितागुलिका बिरोराद्रव्यविशेषः चिकुरा - रामः विरसंयोगनिर्मित यादी रामः वरकनकस्य यः पट्टके जिस परकनकनि वरपुरुषा- वासुदेवस्तस्य वसनं वरपुरुषवसनं तच्च किल पीतमेव भवतीति तदुपादानम् अनी कुसुम लोकनोसंयं चम्पक सुवर्णचम्पकपुष्पं कूष्माण्डीकुसुमं पुष्पफलीकुसुमं को पुष्पज्ञानविशेषः तस्य दाम कोरण्टकदाम तडवडा उली तस्याः कुसुमं तडबडाकुसुमं, घोशातकीकुसुमं सुवर्णयूथिकाकुसुमं च प्रतीत सु हिरण्यका- वनस्पतिविशेषस्तस्याः कुसुमं सुहिरण्यकाकुसुमं बीचको वृक्षः प्रतीतः तस्य कुसुमं दीपककुसुमं पीताशोकपीतकणवीरणीनबन्धुजीवाः प्रतीताः, 'भवेया रूवे' त्यादि प्राग्वत् । तत्थ रामि' स्यादि, तत्र तेषां मशीनां मध्ये येशुकामयतेषामयमेत
9
"
9
'
-
Jein Education International
(१०८३) अभिधान राजेन्द्रः ।
"
प्रज्ञप्तः, तद्यथा-' से जहानामए' इत्यादि, स यथानाम अडोनविशेष शेखचन्द्र दन्तकुन्द) कुमुदीदको दरजनीरपूर की चालिद्वारा हिंसार्यालयला कावलयः प्रतीताः चन्द्रावली - तडागादिषु जलमध्य प्रतिविम्बितचन्द्रपङ्क्तिः, 'सारइयबलाहगे इति वा शारदि कः शुकासा बलाहको मेघः धोरुप चेतिया निर्मीती :- भूतिखररिटतहस्त संतर्जनेन प्रतिनिशितीकृतो यो रूप्पपट्टी-रजतपत्रकं स मातधनरूप्यपट्टः अन्ये तु व्याचक्षते ध्मातेन- अग्निसंयोगेन यो धौतः-शोधितो रूप्यपट्टः स ध्मातधोतरूण्य पट्टः शालिपिष्टराशि:- शालि क्षोदपुञ्जः कुन्दपु व्यराशिः कन्दराशिव प्रतीक, सुकदेवाडिया ६ वे ' तिवादिनामनादिफलका साच कांदेशकासी अतीव शुक्ला भवति ततस्तदुपादानं पंडु मिडियातिपेयं मयूरपिच्वं तन्मध्मी पेडु
9
9
.
"
794
4
9
9
सूरियाभ
मिञ्जिका सा चातिशुक्लेति तदुपन्यासः, विसं - पद्मनीकन्दः, मृगाले-पतन्तु गजदन्तलचङ्गदलपुरी कलाक येतीयेजीयाः प्रतीताः भवेवावे सिया इत्यादिप्राग्यत्तदेवमुम्
सम्प्रति गन्धस्वरूपमतिपादनार्थमाद-
ते सिणं मणी इमेयारूचे गंधेपने से जहा नाम ए कोडा वा तमरपुडाग वा एलापुडास वा चोयपुडास वा चंपापुडाण वा दमणापुडाण वा कुंकुमपुडाण वा चंदपुडा वा उसीरपुडाण वा मरुमापुडाय या जातिपुडा वा जूहियापुडाण वा मल्लियापुडाण वा एहामल्लिया वा केगिपुडा या पाडलिपुटारा वा गोमालियपुडास वा अगुरुपुडा या लवंगपुडास वा कप्पूरपुडा वा दासपुटाय वा अनुपायसि वा प्रोभिजमाया वा कोडिजमाखाय या मंजिजमाणास वा उकिर ज्जमाणाण वा विकिरिज्जमाणाय वा परिभुजमाणाण या परिभाइजमावास वा भंडाओ वा भंड साइरिजमाणा
,
•
वा ओराला मगुम्पा मगहरा पायमनिष्युतिकरा सब्वतो समंता गंधा अभिनिस्तव (रं)ति भवेयारू, सि या णो इट्ठे समट्टे ते णं मणी एतो इट्ठतराए चेव गंधेणं पन्नत्ता ।
"
1
'खिमित्यादि तेषां मतीनाममेो गन्धः प्रशतः तद्यथा-' से जहा नाम ए' इत्यादि, प्राकृतत्वात् 'से इति बहुवन्त्रनार्थः प्रतिपत्तव्यः, ते यथा नाम गन्धा श्रभिनिर्गच्छन्तीति सम्बन्धः कोपुटाः कोष्ठपुटास्तेषां वाशब्दाः सर्वत्रापि समुच्चये इद्द एकस्य पुरस्य प्रायो न तादृशो गन्ध श्रायाति द्रव्यस्यात्पत्वात् ततो बहुवचनं, नगरमपि गम्यम् लाः प्रतीताः पार्थ म्य कनकन्दनोशी रमजानी यूथिकामलिकाखानम किकेतकीपाटलीनवमालिका गुरुपङ्ग कुसुमयास कर्पूराप्रितीतानि नरमुशीबीरीले खानमशिका खानीयो मनिकाविशेषः तेषां पुडासामनुवाले साम्रायकविय क्षितपुरुषाणामनुकूले वाते याति सति उद्भिद्यमानानामुद्धाटपमानानां याशब्दः सर्वत्रापि समुचये कुट्टिमा वा' इति द्वद्द पुटैः परिमितानि यानि कोष्ठादीनि गन्धद्रव्याणि तान्यपि परिमेये परिमाणोपचारात् कोष्ठपुटादीनीत्युच्यन्ते तेषां कुटयमानानाम् — उखले खुद्यमानानां 'भेजिजमाया या' इति नाम् एतच विशेषणद्वयं कोष्ठादिद्रव्याणामवसेयं तेषामेव प्रायः कुट्ट मलखण्डीकरणसम्भवात् न तु यूधिकादीनाम्, किरिजमाणाण वा' इति क्षुरिकादिभिः कोष्ठादिपुदानां कोदिया या उत्कीर्यमाणानां विकरियमाणाय चा' इति विकीर्यमाणानामितस्ततो विप्रकीर्यमाणानां प भुञ्जमा या परिभोगाव उपयुज्यमानानां कचितू 'परिभाइजमाणा वा इति पाठस्तन्त्र परिभाइजमासानां पार्श्ववर्तियां मदीयमानानां मेडाओ मे
6
For Private & Personal Use Only
2
6
C
6
www.jainelibrary.org