________________
सूरिणभ रासियागलाः प्रतीताः द्विपी-चित्रकः पनेषां प्रत्येकं अनेक मह ff कीलकैस्ताडित प्रायो मध्ये क्षामं भवति तथारूपताडासम्भवात् श्रतः शङ्कग्रहणं विततं तितीकृतातमिति भावः यथाऽत्यन्तं बहुसमं भवति तथा तस्यापिधानविमानस्यास्य भूमिमानः पुनः क
इत्याह-गागाविह मी सोनाविधा :-- जातिभेदान्नानाप्रकारा ये पञ्चवणां मणयस्तैरुपशोभितः कथम्भूतैरित्याह- 'आवडे' इत्यादि, श्रावर्त्तादीनि मणीनां लक्षणानिः प्रतीतः एकस्थावर्णस्य प्रत्यभिमुख आतिथाविचिन्दुजा पङ्किस्तस्याश्च श्रेणेर्या च निर्गता अन्य श्रेणिः सा प्रणिः खलिक प्रतिक
विशेषौ लोकान्प्रत्येतव्यौ वर्द्धमानकं - शगवसम्पुटं मत्स्य काण्डकमकर का एडके प्रतीने 'जारमारेति ' लक्षणविशेष सम्पदिनों लोकादिपादपद्मपत्र सागरतरङ्गवासन्तीलता पद्मलाः सुप्रात तासां भक्त्याया चित्रम् श्रालेखो येषु से आ अतिसौस्तकमा वर्षमानकमत्स्याएक मकराण्डकजारमारपुष्पावलिपद्मपत्र सागरतरङ्गवासन्तीलसापझलताभक्तिचित्रास्तैः किमुक्कं भवति ? - आवर्णादिलक्षणो पेतैः, तथा सच्छायैः सती शोभना छाया-निर्मलत्वरूपा येषां मे सच्छायाः तथा सती शोभना प्रभा-कान्तिर्येषां ते सत्यभाः तैः समवनिमय:- वहिर्विनिर्गत किरण
-
"
"
Jain Education International
( १०१२)
अभिधानराजेन्द्रः ।
--
--
प्रकाशकास
सिभिरुपशोभितः तानेव पञ्चवानाह--' तं जहा किग़हे हिं' इत्यादि सुममे, 'तत्थ रामि'त्यादि, 'वत्र' तेषां पञ्चमलीनां मध्ये रामिति वाक्यालङ्कने, ये ते कृष्णा मयः कृमण्य इत्येव सिद्धे ये इति वचनं भाषाक्रमायें - मिति पूर्ववत् श्रयम् - अनन्तरमुद्दिश्यमान पतइप-अनन्तरमेव वागस्वरूप
-
'
.
चेशः प्रज्ञप्तः, तद्यथा' से जहानामए इत्यादि, सयधानाम जीमूत' इति जीमूतो- बलाहकः सह प्रावृप्रारम्भसमये जलभृतो वेदितव्यः, तस्यैव प्रायोऽतिकालिमा इनिउपनामपरमा द्योतकः, वाशब्द उपमानान्तरापेक्षया समुच्चये, एवं सयंत्र, अञ्जनं -- सौवीराञ्जनं रत्नविशेषो वा, खञ्जनं-द्वीपमामलः, कजले म लि
साम्राजादिषु सामग्री
लिका घोलिनकज्जलगुटिका, क्वचित् मसी इति वा ममीगुलिया' इति न दृश्यते, ' गवलं ' माहिषं शृङ्गं नदपि नोपरितनयनागापसारे नवशि कालिन समयात् तथा तस्येद माहिषशृङ्गनिरि सानिया गुदा गुटिका प्रतीतः
भ्रमरपतङ्गसार- भ्रमरपक्षा
भ्रमरावली - भ्रमरपङ्कः ततो विशिष्टकालिजम्बूफ आरिष्टक: कोमल का पुष्टः कोकिलः गज १. पुरे
सुरियाभ
गजकलभश्च प्रतीतः कृष्णसर्पः-- कृष्णवर्ग सजातिविंशषः, कृष्णकेसरः-- कृष्णवकुलः, 'आकाशथिग्गलं शरदि मेघनमुनाका कृष्णमतीय प्रतिभानीति तदुपादानं शोककृष्णजीवाः अशो
पीरबन्धुजीववृक्षभेदाः अशोकादयो हि यन्ति ततः शेषवर्णैव्युदासार्थं कृष्णग्रहणं एतावत्युक्ते त्वगवानिव शिष्यः पृच्छति' भवे एपारूवे ' इति भवेत् मणीमां कृष्णो वर्णो जीमूतादिरूपः सूरिराद-'नायमर्थः समर्थः ' नायमर्थ उपपन्नो, यदुत एवम्भूतः कृष्णो निजी
9
3
स्वेनोप्रदानमाहीम-उपमामात्रमेतत् द हे श्रमण ! आयुष्मन् ! यावता पुनस्ते कृष्णा मख्य 'इतो' जादेरिका अभीप्रा एव रात्र किचिएकान्तमपि केा दिन कान्तताध्यवस्यर्थमाद--कान्तरका
मनोहारिका लिमोजिनाक अत एव मनोज्ञतरका एव मनसा ज्ञायते - अनुकूलनया स्वप्रवृत्तिविपरीतः विवक्षायां तरण्प्रत्ययः, तत्र मनोज्ञतरमपि किञ्चिन्मध्यमं भवेत्, ततः सर्वोत्कर्षप्रतिपादनार्थमाह-'मनश्रापतरका एवं द्रष्टॄणां मनांसि श्राप्नुवन्ति श्रात्मवशतां नयन्तीति मनयापास्ततः प्रकर्षविवक्षायां तरप्प्रत्ययः, प्राकृतत्वाच्च पकारस्य मकारे मणामनग इति भवति । तथा मित्यादि तत्र तेषां मणीनां मध्ये ये ते नीला मणया गांवास पर्यनिवेशन था-' से जद्दानामए इत्यादि स यथानाम मृङ्गःकीटविशेषः पचमलः ' भृङ्गपत्रं ' तस्यैव भृङ्गाभिधानस्कीटविशेषस्य पक्ष्म, शुकः-कीरः शुकपिच्छं--शुकस्य पत्रे, चापः पक्षिविशेषः चापषिच्छे-चापपक्षः, नीली दीली नीलीलिका-
तत्थ
ततोऽ प्रतिनि
9
गुटिका, श्यामाको धान्यविशेषः उत दन्तरागः, वनराजी प्रतीना, हलधरो--बलदेवस्तस्य वसमं हलधरवसनं तच किल नीलं भवति सदैव तथास्वभावतया, हलधरस्य नीलवस्त्रपरिधानात् मयूरग्रीया पारापना सीमाकुसुमानि तानि इत ऊर्ध्वं क्वचित् 'इंदनीले इ वा महानीले छ वा मरते या इति दृश्यनेता
For Private & Personal Use Only
"
•
पाः प्रतीताः, अञ्जनकेशिका - वनस्पतिविशेषस्तस्य कुसुममञ्जनकेशिका कुसुमं नीलोत्पलं- कुवलयं, नीलाशोवधुजीवा अशोकादिविशेषा, भा रू' इत्यादि प्राग्वत् व्याख्येयम् । तथा तत्थमित्था दि तत्र तेषां मणीनां मध्ये ये ते लोहिता मणयस्तेषामयमेतदृपणे वर्णावासः प्रत, तद्यथा-' से जहानामए इत्यादि, तद्यथानाम शशकमधियं उरश्नः - ऊरणस्तस्य रुधिरं वराहः शूकरस्तस्य रुधिरं मनुष्यरुधिरं महिपरुधरं च प्रतीतम्, पतानि हि किल शेषरुधिरेभ्यो लोद्दिनवकिटानि भवन्ति तत एतेषामुपादानं
9
वालेन्द्रगोपक:
जागो
दि
•
9
www.jainelibrary.org