________________
सूरियाम
स्थलजं च तत् भाखरप्रभूतं च जलजस्थलजभास्वरप्रभूतं तस्य पुनः कथम्भूतस्येत्याह-- बिटट्टाइम्स' वृन्तेन श्र घोषाननाः तिष्ठीत्येतस्यादित
( १०८४ ) अभिधानराजेन्द्रः ।
6
इत्थम्भूतस्य
--
वनपलस्येपर्य 'सवनस' दशावास पश्च दशार्द्ध वर्णा यस्य तद् दशार्द्धवर्ण तस्य पञ्चवर्णस्येति न कुसुमजातस्य वर्षे वर्षित्वा ततः योजत परिमद-प्रधान सुभगमनयोम्पं कुरुन कथम्भूत सत् कृत्या सुरबराभिगमनयोग्यं कुरुते - कलागुरुपपरकुंदुरुतुरुक्षमघमघंन गंभ रामं कालागुरुः प्रसिद्धः प्रवरः-- प्रधानः कुन्दुरुक्कः-चीडा तुर्क कालागुरुबरकुन्दुरुतुरु च काला गुरुप्रवर] कुन्दुरुतुरुक्काः तेषां यो मघमघाय धूपस्य मानो गन्ध उतारारमणीयं कालागुरुप्रवेर कुन्दुरुक्कतुरुक्क धूपम घमघायमानगधाभिरामं तथा शाम गन्धो येषां ते सुगन्धास्ते व ते वरगन्धाश्र - वासाः सुगन्धवरगन्धास्तेषां गन्धः सोऽस्यास्तीति सुगन्धकम् 'अतोऽनेकस्वरादिति इकप्रत्ययः अन एच गन्धवर्तिभूर्त सातिशयान् गन्ध गुटिकाकारमिति भावः न केवल स्वयं कुरुत किये रपि कारयत कृत्वा च कारयित्वा च एतां ममाप्तिकां चिप्रमेव शमेव प्रत्ययेन यथाकार्यसम्पादन सफल कृत्या निवेदयत ।
,
तं ते अभियोगिया देवा सूरियाभेां देवेखं एवं बुत्ता समाणा हट्ठतुङ • जाब हियया करयलपरिग्गहियं ( दसनई) सिरसावत्तं मत्थए अंजलि कट्टु एवं देवो तह त्ति आणाए विणणं वयणं पडिसुगंति, एवं देवो तह आणाए विणएं व्रयणं पडियेत्ता उत्तरपुच्छि दिसि भागं अवकमंति, उत्तरपुरच्छिम पिसिभागं अवकमित्ता asara मुग्धा एवं समोहति २ ता संखेजाई जोयणाई दंडं निस्सरन्ति, तंजा - रयणाणं वयराणं वेरुलियाणं लोहियक्खा मसारगना हंसगम्भाणं पुग्गलार्थ सोगंधिमा जोइरमाणं अंजणपुलगा अंजणा स्पायं जावरूवा का फलिहा रिहा अावावरे पुग् परिमाति अहा ०त्ता अहासहुमे पुग्गले परियायत २ ता दोपि उस मुग्धाएणं समोहति २ त्ता उत्तर
रूपाई पिउति २ ना ताए उडाए पत्था ए) तुरियाए चवलाए चंडाए जयणाए सिघाए उयाए दिव्वए देवगइए तिरियमसंखेजाणं दीवसमुद्दा मम बीचमा २ गोत्र ही दीचे जेव भारहे वासे जेयेव आमलकप्पा गरी जेगोत्र मंत्रालयसेमेतिए जेसे समझे भंगव महावीर ने शेष उपागच्छेति शेवगा समयं मगनं महावीरं तिक्ता हिला हिसां फरेति २दना नर्म
Jain Education International
सुरियाभ सिता एवं बदामी - अहे यं भंते! सूरयामस्य देवस्त श्राभियोगा देवा देवाणुष्प्रियाणं वंदाम्रो समंसामो मक्कारे-मोसम्ममो. कला मंगलं देवयं चेयं साम (०)
'दिनम
गिका देवाः सूयाभेन देवन एवमुक्ताः सन्तो' हेतुट्ठ जाव हियया' इति श्रत्र यावच्छेदकरणात् 'हटुटुचित्तमाणंदिया. पीइमा परमसोमस्सिया हरिसव सविसप्पमाराद्दियया इति द्रष्टव्यं करयलपरिग्गहिय' मित्यादिद्वयोर्हस्तयो रन्योऽन्यान्तरिताकुलिकयोः सम्पुटरूपतया यदेकत्र मीलन सा अञ्जलिस्तां करतलाभ्यां परिगृहीता निष्पादिता करतलपरिगृहीता तां दश नत्रा यस्याम् एकैकस्मिन् हस्तनखपञ्चकसम्भवात् दशनस्वा तां तथा श्रावर्त्तनमावर्त्तः शिरस्यावतों यस्याः सा शिरस्यावर्त्ता कण्ठेकाल उरसिलोमे त्यादिवत् श्रलुक्समासः, ताम्, अत एवाह मस्तके हत्या बिच सूर्याभस्य देवस्य प्रतिशृण्वन्ति - श्रभ्युपगच्छन्ति कथम्भूतेन विनयेनेत्याह
"
' एवं देवो तह ति श्रारणाए' इति हे देव ! एवं यथैव नृपमादिशत तथैवाया भवदादेशेन
'देवो' इत्यत्रौकार श्रामन्त्रणे प्राकृतलक्षणवशात्, यथा
'अ' इत्यत्र पनिस्य वचनम् उत्तरपुर
उत्त
•
4
,
*
+
पूर्वदिग्भागम्, ईशानको रामित्यर्थः, तस्यात्यन्तप्रशस्तत्वातू अपमति गच्छन्ति अपक्रम्य च वैसमुद्र घातेन वैकियकरणाय प्रयत्नविशेषेण समोहनम्ति समग्रहन्यन्तेः समवद्दता भवन्तीत्यर्थः, समवहताश्वात्मप्रदेशान दूरतो विक्षिपन्ति तथा चाह' संखेज्जाणि जोि दंडं मिसिरन्ति' दण्ड इव दण्ड - ऊर्ध्वाधः श्रायतः शरीरपादप जीवदेशसमूहस्तं शरीरादियेानिगो जनानि यावन्निसृजन्ति-निष्काशयन्ति, निसृज्य तथाविधान बुझ्लानाददते एतदेव दर्शयति तद्यथा रत्नानां क कैतनादीनां २ बज्राणां २ वैडूर्षाणां ३ लोहिताक्षाणां ४ मसारगल्लास ५ हंसगर्भाणां ६ पुद्गलानां ७ सुगन्धिकानां ज्योनीरसानाम् अ अनपुलकानाम् १० अञ्जनानां ११ रजतानां १२ २३१७१२नां १६ योग्यान् यथावादशन् - असान् पुछलान् परिशातयन्ति यथासूक्ष्मान् सारान् पुलाव पर्याददते पर्यादाय निर्मातासमुद्दा
तेन समवहन्यन्ते समवद्दत्य च यथोकानां रत्नादीनामयोग्यान यथावादशम् पुद्गलाब् परिशातयन्ति यथासूक्ष्मानामे आदाय यावन्ति । ननु रत्नादीनां प्रोयोग्याः पुद्गला श्रदारिका उत्तरवैकिरूपयोग्याश्च पुद्गला ग्राह्या वैक्रियास्तत् कथमेवं युक्तमिति ?, उच्यत इहे रत्नादिग्रहणं सारतामात्रप्रतिपादनाथे तो रत्नादीनामिति मितिमा अथवा श्रीवारिकाः सन्तो परमन्ते तत्तथा तथा[ परिणमनस्वभावत्वादन
यानि रूपाणि कृता उत्कृष्टया स्वागतिनामोत् प्रशस्तया शीघ्रखश्वर
For Private & Personal Use Only
६
3
"
,
www.jainelibrary.org