________________
द
सूरियाभ (वलियट्ट) खंधे चम्मेदृगदुघण मुट्ठियसमाहयगत्ते उलंघणपणजइणपमद्दणसमत्थे छेए दक्खे पट्टे कुसले रस्सबल समन्नागए तलजमलजुयल [ फलिहनिभ ] बाहू मेहावी णिउ सिप्पोवनए एग महं दंडसं पुच्छवि सलागाहत्थगं वा वेणुसलाइयं वा गहाय- रायंगणं वा रायंतेपुरं वा देवकुलं वा समं वा पर्व वा आरामं वा उज्जाणं वा तुरियमचवलमसंभंते निरंतरं सुनिउणं सव्वतो समता संपमजेजा, एवामेव तेवि सूरियाभस्स देवस्स आभियोगिया देवा संवट्टबाव, चिउब्वंति, संघare बिउवित्ता समणस्स भगवओ महावीरस्स सव्वतो समता जो परिमण्डलं जं किंचि तरी या पहतं वा तहेव सव्वं आहुखिय २ एगंते एडेंति एगंते पडित्ता खिप्पामेत्र उवसमंति, खिप्पा० २त्ता दोचं पिवेउब्वियसमुग्वाएं समोहणंति, दोच्च पि० २त्ता अन्भवद्दलए विउव्यंति अभ० २ त्ता से अहाणामर भद्दगदारए सिया तरुणे ० जाव सिप्पोवगए एग महं दगवारगं वा दुगथा
देवाइ समणे भगर्वं महावीरे देवा एवं बदासी-पोरामेयं देवा ! जीयमेयं देवा ! किच्चमेयं देवा ! करणिजमेयं देवा ! आइननेयं देवा ! अन्भसुरणाय - मेयं देवां ! जणं भवयवइवाण मंतर जे इसियवे मा शिया देवा ! अरहंते भगवं वंदति नर्मसंति वंदित्ता नर्मसित्ता तओ साईं साई खामगोयाई साधिति तं पोराणमेयं दे- 1लगं वा दगकलसगं वा दगकुंभगं वा आरामं वा ० जाव
वा ! ०जाव अन्भणुलायमेयं देवा ! | ( ० ६ )
पर्व वा अतुरिय • जांव सव्वतो समंता यावरिसेजा, एवामेव तेऽवि सूरियाभस्स देवस्स श्रभियोगिया देवा अभवद्दलए विउच्वंति अभ० २ व्वित्ता खिप्पामेव पयणुतणायन्ति० २. त्वा खिप्पामेव विज्जुयायंति २ तासमणस्स भगवओ महावीरस्स सव्वच समता जोयणपरिमंडलं णच्चोदगं खातिमट्टियं तं पविरलपष्फुसियं रयरेणुविणासणं दिवं सुरभिगंधादगं ( वासं ) वासंति वासेता णिहयरयं खट्टरयं भट्ठरयं उवसंतरयं पसंतरयं करेंति, २ त खिप्पामेव उवसामेति २ ताः तच्च पिवेउच्चिस मुग्धारणं समोहति २ ता पुप्फबद्दलए विउच्वंति से जहाणामए मालागारदारंए सिया तरुणे ० जाव सिप्पो गए एगं महं पुप्फपडलगं वा पुष्पचंगेरियं वा पुप्फछत्रियं वा गहाय रायंगणं वा ०जाव सव्वतो समंता कयग्गाहगहियकरयलप भविष्यमुकेणं दसद्भवने कुसुमेणं मुकपुष्कपुजे वयारकलितं करेजा, एवामेव ते सूरियास्स देवस आभियोगिया देवा पुष्कबद्दलए विउव्वंति २ ना खिप्पामेव पयगुणायन्ति खिप्पा० २ ता • जाव जोयणपरिमण्डलं जलथलयभाल सुरंप्पभूयस्स बिटट्ठ| इस्सदसद्भवन्नकुसुमस्स जागुस्सेहपमा मेति ओहिवासं वासंति वासित्ता कालागुरुपवर कुंदुरुक तुरुक धूत्रमघमiniयाभिरामं सुगंधवरगंधियं गंधवट्टिभूतं दिव्वं
(२००५) श्रभिधान राजेन्द्रः ।
"सूरियाम
शोत् त्वरितया त्वरा सञ्जाता अस्या इति स्वरिता तया प्रदेशान्तरमवती चपला तया क्रोधाविष्टस्येव श्रमा
संवेदनात् चण्डे चण्डा तथा निरन्तरं शीघ्रत्यगुणयगात् शीघ्रा तथा शीघ्रया परमोत्कृष्ट वेगपरिणामोंपेता जवन तथा वातोद्धृतस्य दिगन्तव्यापिनो रजस इव या गतिः सा उद्धृता तथा दिव्यया-दिवि देवलोके भवा दिया तथा देवगत्या तिर्यगसंख्येयानां द्वीपसमुद्राणां मध्यंमध्येन मध्येनेत्यर्थः, गृहगृहेण मध्यमध्येन पदेपदेन सुखंसुखेनेत्यादयः शब्दाश्चिरन्तनव्याकरणेषु सुसाधवः प्रतिपादिता इति नायमपप्रयोगः श्रवपतन्तोऽपतन्तः समागच्छन्तः इति भाषः पूर्वान् पूर्वान् द्वीपसमुद्रान् यतिक्रामन्तो व्यतिक्रामन्तः उल्लङ्घयन्त इत्यर्थः शेषं सुगमं यावत् ।
'देवाइ समणे' त्यादि देवादियोगात् देवादिः श्रमणो भगवान् महावीरस्तान् देवानेवमवादीत् - पुराणेषु भवं पौराणमेतत्कर्म भो देवाः !, चिरन्तनैरपि देवैः कृतमिदं चिरन्तनान् तीर्थङ्करान् प्रतीति तात्पर्यार्थः, जी'नमेतद्-वन्दनादिकं तीर्थकृद्भयो भो देवा !, यतोऽभ्यनुज्ञातमेतत् सर्वैरपि तीर्थकृद्भिर्भो देवास्ततः कर्त्तव्यमेतद् युष्मादृशां भो देवाः !, एतदेव व्याचष्टेकरश्रीयमेतद् भो देवाः !, श्राचीर्यमेतत् कल्पभूतमेतद् भो देवाः !, किं तदित्याह 'जन्न' मित्यादि, यत् 'समि' ति पूर्वयत् भवन पतिव्यन्तरज्योतिष्कवैमानिका देवा श्रतो भजवतो वन्दन्ते नमस्यन्ति वन्दित्वा नमस्यित्वा च पश्चा• स्स्वानि २ - श्रात्मीयानि २ नामगोत्राणि कथयन्ति ततो युष्माकमपि भो देवाः ! पौराणमेतत् यावदाचीणमेतदिति ।
ते श्रभिगिया देवा समणं भगवया महावरण एवं वृत्ता समाया हड ०जाव हियया समं भगवं महावीरं वंदंति णमंसंति बंदिता मंसित्ता उत्तरपुरच्छिम दिसिभागं श्रवकमंति श्रवक्कभित्ता वेउव्जियसमुग्वारणं समोहति २ खित्ता संखेजाई जोयणाई दंडे निसिरंति, तं जहा - रगणाणं ० जाव रिट्ठाणं महाबारे पोग्ले परिसाति अहाबायरे० २ डित्ता दोचं पिवेत्रियममुग्धाणं समोहति २ ता संवट्टवाए विउव्वंति, से जहानांमण भइयदारए सिया तरुणे जुगवं बलवं अप्पा
[ थिरसंघ
] थिरग्गहत्थे पडिपुष्पाणिपाय -सुरवराभिगमणजागं करंति कारयति करेत्ता यः कारवेत्ता निरु [संघाय ] परिए घननिचियवट्टवलिय
य, विपामेव उसामंनि २ मित्ता जेव समगा भगवं
Jain Education International
''''
For Private Personal Use Only
www.jainelibrary.org