________________
सूरियाम
(१०८३) अभिधानराजेन्द्र:।
सूरियाम किंस्वरूप इत्याह
रप्पभूयस्स बिटट्ठाइस्स दसद्धवस्सस्स कुसुमस्स जाणुस्सेएवं (सेयं)(मे) खलु समणे भगवं महावीरे जंबूदीचे हपमाणमित्तं भोहिं वासं वासह वासित्ता कालागुरुपवर-- दीवे भारहे वासे पामलकप्पायरीए बहिया अंवसालवणे कुंदुरुकतुरुकधूवमघमतगंधुज्याभिरामं सुगंधवरगंधियं बेइए पाहापडिरूवं उग्गहं उग्गिरिहत्ता संजमेणं तवसा गंधवडिभृतं दिव्वं सुरवराभिगमणजोग्गं करेह कारवेह अप्पाणं भावमाणे विहरति , तं महाफलं खलु तहारूवाणं करित्ता य कारवेत्ता य खिप्पामेव (मम ) एयमाणत्तिय भगवंताणं खामगोयस्स वि सवल्याए किमंगापुण भहिंग
पञ्चप्पिणह । (सू०७) मणवंदणणमंसणपडिपुच्छणपज्जुवासणयाए, एगस्स वि
'तं गच्छह णमि' त्यादि. यस्मादेवं भगान् विहरन् वर्तते मायरियस्स धम्गियस्स सुवयणस्स सबणयाए', किमंग!
तत्-तस्मादेवानां प्रिया! यूयं गच्छत जम्वृद्धी ही सत्रा.
पि भारत वर्ष जत्राप्यामलकल्प नगरी तत्राप्याघ्रशालवनं पुण विउलस्स अदुस्स गहणयाए, तं गच्छामि पं|
वैस्य धमण भगवन्तं महाधीरं विकृत्या-त्रीन वारान् प्रासमणं भगवं महावीरं बंदामि स्मंसामि सकारेमि स- दक्षिणप्रदक्षिणं कुरुत , पादक्षिणाद-दक्षिणहस्तादारभ्य माणेमि कलाणं मंगलं चेतिय देवयं पज्जुवासामि, एयं मे
प्रदक्षिणः-परितो भ्राम्यतो दक्षिण पादक्षिणप्रदक्षिणस्तं
कुरुत, कृत्या च यन्दध्यं नमस्थत, वन्दिया नमस्यिस्था च पेचा हियाए सुहाए खमाए णिस्सेसाए आणुगामियत्ताए
'साई साई' नि-स्वानि २-प्रात्मीयानि २ नामगोत्राणि, भविस्सति त्ति कुटुएवं संपेहेइ , एवं संपेहित्ता भाभिओगे गोत्रम्-अन्यर्थस्तन युक्तानि नामानि नामगोत्राणि, राजदेवे सदावह श्राभि. सद्दावेत्ता एवं वयासी-(सू०६) दस्तादिदर्शनानामशब्दस्य पूर्वनिपातः. साधयत-कथयत, एवं खलु देवाणुप्पिया! समणे भगवं महावीरे जंवृदीवे
कथयित्वा च भ्रमणस्य भगवतो महाचीरस्य सर्वतः--
सर्वासु दिशु समन्ततः--सर्वासु विदिचु योजनपरिमगडदीवे भारहे वासे पामलकप्पाए नयरीए बहिया अंबसा
लं परिमागडल्येन योजनप्रमाणं यत् क्षेत्र तत्र यत् तृणंलवण चइए प्रहापडिरूवं उग्गहं उग्गिरिहत्ता संजमेणं
किलिचादि काष्ठ या काष्ठशकलं या पत्रं या निम्बा बसवसा अप्पाणं भावमाणे विहरह।
स्थादिपत्रजातं कचबरं घा-श्लणतणधूल्यादिपुखरूप, क'सेयं खलु'इत्यादि.श्रेयः खलु' निश्चितं'मे' मम श्रमणं
थम्भूतमिन्याह-अशुचि-अशुविसमन्वितमचोक्षम-अप भगयम्नं महावीर-चम्मितुं कायेन मनसा न प्रणतुं सरकारयि.
वित्रं पृयिनं कुथितम् अत एव दुरभिगन्धं तत्संवर्तकयातमुं-कुसुमाञ्जलिमोचनेन पूजयितुं सम्मानयितुम-उचितप्रप्ति
विकुर्वनाहत्या हत्य एकान्ते-योजनपरिमण्डलाक्षेत्राद् पत्तिभिगराधयितुं कल्याणं कल्याणकारिस्वात् मजलं दुरि
दबीयसि देश एडयत--अगनयन पडयित्वा च नान्युदकं तोपशमकाग्त्यिात् देव-देवं त्रैलोक्याधिपतित्यात् चैत्यं
नायतिमृत्तिकं यथा भयति एवं सुरभिगम्धोदकवर्षे वयत सुप्रशस्तमनोहेतुत्यात् पयुगसितुं-सवितुम इति कृत्या-इनि
कथम्भूतमित्याह-दिव्यं-प्रधानं सुरभिगन्धोपेतत्वात् , पुनः हतोः 'ए' यथा वयमाणं तथा सम्प्रेक्षते--बुब्या परि
कथम्भूनमित्याह 'पविरलपप्फुसिय' मिति-प्रकर्षेण यावभावयति , संप्रेषय च पाभियोगिकान्-माभिमुल्येन योजन
द्रेणवः स्थगिता भवन्ति तावन्मात्रेणोत्कर्षेणेति भावः, अभियोगः प्रेष्यकर्मसु व्यापार्यमाणत्यम् अभियोगेन जीयम्ती
কালি মছলি মবিলানি ঘনমাই কমিশনার स्थाभियोगिकाः 'चेतनादेधिन्ती' विकणप्रत्ययः, आभि.
प्रम्पृशशनि--प्रकर्षवन्ति स्पर्शनानि मन्दस्पर्शनसम्मवे रेणुयोगिकाः-स्वकर्मकराम्तान् शब्दापयति आकारयति शब्दा.
स्थगनासम्भवात् यस्मिन्बर्षे तत्प्रविग्लनस्पृष्टम् , अत एव पयित्वा च तेषां सम्मुखमेवमयादीत्-एवं खलु देवानां प्रियाः!
'स्यरेणुविणासणं' श्लषणतरा रेणुयुगला-रजः त एवं इत्यादि सुगम , नवरं देवानां प्रियाः ऋजयः प्राशाः।
स्थूला रणवः,रजांसि च रेणवश्व रजोरेणवस्तेषां विनाशनम, तं गच्छह शं तुमे देवाणुप्पिया ? जंबुद्दीवं दीवं भारह
एवम्भूनं च सुरभिगन्धोदकं वर्षे वर्षिया योजनपरिमबासं अमालकप्पं णयरिं अंबसालवणं चेइयं समणं भगवं
एडलं क्षेत्र निहतरजः कुरुतेति योगः, निहतं रजो भूय
उत्थानासम्भवात् यत्र तसिहतरजः, तत्र निहतत्व रजा महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेह फरेत्ता बंदह क्षणमात्रमुत्थानाभावेनापि सम्भवति, तत माह-नधरजाणमंसह बंदित्ता णमंसित्ता साइं साई नामगोयाई म सर्वथा उहश्यीभूतं रजो यत्र तनष्टरजः, तथा भ्रसाहेह साहित्ता समणस्स भगवत्रो महावीरस्स
बातोशततया योजनमात्रात् क्षेत्रात् दूरतः पलायित रजो
यस्मात्तद् भ्रष्टरजः, एतदेव एकाधिकद्वयेन प्रकटयति-- ( सव्यमो संमता) जोयणपरिमंडलं जं किंचि तणं
उपशान्तरजः प्रशान्तरजः कुरुत, कृत्वा च कुसुमस्य जा पा पत्तं वा कटुं वा सकरं वा असुई प्रचोक्खं वा तावेकवचनं कुसुमजातस्य जानू सेधप्रमाणमात्रमोघेन-- पूरभं दुब्भिगंधं सव्वं माहुणिय २ एगते एडेह एडे ताण- सामान्येन सर्वत्र योजनपरिमण्डले क्षेत्रे वर्ष वर्षत, किंचोयगं गाइमट्टियं पचिरलपप्फुसिय रयरेणुविणासणं
विशिष्टस्य कुसुमस्येत्याह--- जलथलयभासुरप्पभूयस्स ,
जलज च स्थलजं च जलजस्थलजं जलजं पनादि स्थलज दिवं सुरभिगंधोदयवासं वासह वासित्ता णिहयरयं णहरयं |
विकिलादिभावर-दीप्यमानं प्रभूतम्--प्रतिप्रचुरं, ततः भवरयं उवसंतरयं पसंतरयं करेह करिता जलथलयभासु-, कर्मधारयः, भास्वरं च तत्पभूतं च भास्वरप्रभूतं जलज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org