________________
कूरियाम
(१०८२) अभिधानराजेन्द्रः।
सूरियाम दाहिणं जाणुं धरणितलंसि णिहट्ट तिक्खुनो मुद्धाणं स सुमनास्तस्य भावः सौमनस्यं परमं च तत्सौमनस्य धरणितलंसि णिवेसेइ, शिवेसित्ता ईसिं परचुनमइ, ईसिं
च परमसौमनस्यं तत्सातमस्येति परमसोमनस्थितः , ए
तदेव व्यक्तीकुवैचाह-'हरिसवसविसप्पमाहियर' हर्षवबच्चुनमित्ता करतजपरिग्गहियं दसणहं सिरसावत्तं मत्थ
शेन विसपत्-विस्तारयायि हृदयं यम्य सहर्षवशए भंजलि कहु एवं वयासी-णमोऽत्थु णं अरिहंताणं
विसइदयः. हर्षयशादेव 'वियसियवरकमलनयले' विभगवंताणं आदिगराणं तित्थगराणं मयंसंबुद्धाणं पुरि- कसिते घरकमलयत नयने यस्य स तथा , हवंशादेव सोतमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगं- शरीरोण 'पयलियवरकडगतुडियकेऊरमउडकुडले 'ति धहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहिनाणं लोगप
प्रचलितानि पराणि कटकानि-कलाचिकाभरणाणि त्रु
टितानि-बाहुपक्षकाः केयूराणि-याहाभरणविशेषरूपाणि ईवाणं लोगपीयगराणं अभयदयाणं चक्खुदयाणं म-1
मुकुटो-मौलिभूषण कुण्डले-कांभरणे यस्य स प्रगदयाणं जीवदयाणं सरणदयाणं बोहिदयाणं धम्मद
चलितवरकटकवुटितकेयूग्मुकुटकुण्डलः, तथा हारेण वियाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्म- राजमानेन रचितं-शोभितं यक्षो यस्य स हारविराजवरचाउरंतचकबट्टीणं अप्पडिहयवरनाणदंसणधराणं विय- मानचितवक्षः, ततः पूर्वपदेन कर्मधारयः समासः, तदृछउमाणं जिणाशं जावयाणं तिप्लाणं तारयाणं युद्धाणं
था प्रलम्यते इति प्रलम्बा-पदकस्तं प्रक्षम्यमानम- प्रा
भरणविशेषं घोलन्ति च भूषणानि धरन्तीति प्रलम्बनबोहयाणं मुत्ताणं मोयगाणं सम्वन्नूणं सम्बदरिसीणं सि
लम्बमानघोलद्भूषणधरः, सूत्रे च प्रलम्बमानपदस्य विबमयलमरुयमणंतमक्खयमव्याबाहमपुणरावतं सिद्धिग
शेध्यात्परतो निपातः प्राकृतत्वात् , हर्षयशादेव 'ससभमसंइनामधेयं ठाणं संपत्ताणं,नमोऽन्धु णं समणस्स भगवओ
भ्रम रह विवक्षितक्रियाया बहुमानपूर्विका प्रवृत्तिः सह महावीरस्स जाव संपाविउकामस्स, बंदामि पं भ
सम्भ्रमो यस्य चन्दनस्य नमनम्य वा तत्ससम्भ्रम, क्रिगवन्तं तत्थगयं इह गते ] पासइ मे भगवं तत्थ
याविशेषणमेतत् . स्वरितं--शीघ्र चपलं-सम्भ्रमयशादेव
व्याकुलं यथा भवत्येवं सुरवरो--देवबरो यावत्करणात्गते इहगतं ति कह वंदति णमंसति वंदित्ता णमंसित्ता
'सीहासणाश्रो अत्भुट्टेड अम्भुट्टिता गयपीढायो पचोरुहति सीहासणवरगए पुच्चाभिमुहं समिसमे । ( सू०५)
पचोरुहिता पाउयाश्री ओमुयह प्रोमुयित्ता तिस्थयराभितए णं तस्स सुरियाभस्स इमे एतारूवे अब्भ--
मुहे सन?पया अणुगच्छइ णणुगच्छित्ता वामं जागुं स्थिते चिंतिते मणोगते संकप्पे समुपजित्था
अन्चेद [ उत्पाटयति ] दाहिणं जाणु धरणितलंसि नि
हटु तिखुत्तो मुजाण धरणितलंस नमेइ नमित्ता (नितत्र-तस्मिन्विपुलेनावधिना जम्बूद्वीपविषये दर्शने प्र- येसेह२ ता) सिं पच्चुत्रमा पच्चुअमित्ता कडियबर्तमाने सति भ्रमण-धाम्यति-तपस्यति नानाविध
तुडियर्थभियभुयानो साहरइ साहरित्ता करयलपरिग्गहिमिनि श्रमणः, भगः--समप्रैश्वर्यादिलक्षणः, उक्तं च
यं दसणहं सिरसावतं मत्थए अंजलिं कुटु एवं क्या"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ सी-नमोऽत्थु णं अरिहंनाणं भगवंताणं • जाय ठाणं प्रयत्नस्य, पराणां भग इनीजना ॥१॥" भगोऽस्या- संपत्ताणं , नमोऽस्थु ण समणस्स भगवो महावीरस्स स्तीति भगवान् भगवन्तं 'सूर वीर' विक्रान्ती, वीरयति- आदिगरम्स तित्थयरस्स.जाव संपाविउकामस्स, चंदामि कपायान प्रति विक्रामति स्मेति वीरः महांचासी वीर- ण भगवंतं तत्थगयं इहगए ' इति परिग्रहः , पश्यति व महावीरस्तं, जम्बूद्रीये भारते वर्षे मामलकलगायां न- मां स भगवान् तत्र गत इह गतमिति कृत्वा बन्दतेगर्यो बहिराम्रशालबने चैत्ये अशोकवरपादपम्याधः पृथि
स्तौति नमस्थति-कायन मनसा च यन्दित्या घीशिलापट्टके सम्पयङ्कनिपरणं श्रमणगणसमृद्धिसंपरि- नामस्यित्वा च मयः सिंहासनबरं गतो गन्या च घृतं प्रतिरूपमवग्रहं गृहीत्वा संयमेन तपसा आत्मानं पूर्वाभिमुख सन्निपराणः ॥५॥'तए णं तस्से' त्यादि, 'ततो' भावयन्नं पश्यति, दृष्टा च-'हट्टतुट्ठमाणदिए' इति-ह. निषदनानन्तरं तस्य-सूर्याभदेवस्य अयमेतद्रपः सङ्कल्पः समुएतुशोऽतीव तुष्ट इति भावः, अथवा-टो नाम विस्म
दपद्यत , कथम्भूत इत्याह-मनोगतः-मनसि गतो-व्यवयमापनः, यथा-अहो भगवानास्ते इति, तुष्टः--सन्तो
स्थितो, नाद्यापि वचसा प्रकासितस्वरूपस्य इति भावः , पं कृतवान् , यथा-भव्यमभूत् यन्मया भगवानालोकितः, पुनः कथम्भूत इत्याह-आध्यात्मिकः अात्मन्यभ्यध्यात्म त सोपवशादेव चिनमानन्दितं--स्फीतीभूतं 'टुनदि' समृ- प्रभव आध्यात्मिकः, श्रात्मविषय इति भावः, सङ्कल्पश्च साविति वचनात् , यस्य स चित्तानन्दितः, सुवादिदर्श द्विधा भवति-कश्चिद् ध्यानान्मकः अपरश्चिन्तात्मकः,तपाय नात्याक्षिको निष्ठान्तस्य परनिपातः, मकारः प्राकृतत्वाद- चिन्तात्मक इति प्रतिपादनार्थमाह-चिन्तितः चिन्ता सजा. लाक्षणिक स्ततः पदत्रयम्य पददयपदद्वयमीलने कर्मधारयः ताऽस्येति चिन्तितः, चिनात्मक इति भावः. सोऽपि कश्वि'पीरमण' इति प्रीतिर्मनसि यस्यासी नीतिमनाः, भगय- মিলাদ্বামী মনি, খ্রিসথা.নামনিলাম ति यहुमानारायण इति भावः, ततः क्रमेण बहुमानो- तथा चाह-प्राषितं प्रार्थनं प्रार्थी णिजन्तस्यात् अस्यत्ययः, स्क्रर्षयशात् 'परमसामपिस्सिए' इति--शोभनं मनो यस्य प्रार्थः सनातोऽस्येति प्रार्थितः, अभिलापात्मक इति भावः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org