________________
(२०११) सूरियाम अभिधानराजेन्द्रः।
सूरियाम सीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणियाहि स- पृष्ठतः पार्श्वतोऽग्रतश्वावस्थायिनो विमानाधिपतेः सूर्याभस्य
देवस्य प्राणरक्षकाः देवानामपायाभावात् तेषां लयाग्रहणत्तहिं भणियाहिवईहिं सोलसहि आयरक्खदेवसाहस्सीहिं
पुरस्सरमवस्थानं निरर्थकमिति चेतन, स्थितिमात्रपरिणाअन्नेहि य बहूदि मूरियाभविमाणवासीहिं वेमाणिएहिं
लनहेतुत्वात् प्रर्षहेतुन्याच्च , तथाहि ते समन्ततः सर्वासु देवहिं देवीहि य सद्धिं संपरिखुडे महयाऽऽहयनदृगीयवाइ-- दिक्षु गृहीतग्रहरणा ऊर्ध्व स्थिता अवतिष्ठमानाः स्वनायतंतीतलतालतुडियघणमुइंगपडुप्पवादियरवेणं दिवाई। यकशरीररक्षणपरायणाः स्वनायकैकनिषण्णदृष्टयः परेभोगभोगाई जमाणे विरहति. इमंच केवलकप्पं जं- पामसहमानानां चोभमापादयतो जनयम्ति स्वनायकस्त्र
पर्ग प्रीतिमिति, एते च नियतसङ्ख्याकाः सूर्याभस्य देबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे २ पासति ।
वस्य परिवारभूता देवा उक्काः , ये तु तस्मिन् सूर्याभे वितेणे काले ण 'मित्यादि, ते इति प्राकृतशैलीवशात्तस्मि- माने पौरजनपदस्थानीगा ये त्वाभियोग्या:-दासकल्पास्ते निति द्रष्टव्य,यस्मिन्काले भगवान् वर्द्धमानस्वामी साक्षादि उतिभूयांसः प्रास्थानमण्डल्यामपि चानियनसङ्ख्याका इति हरति तस्मिन्काले 'ते ण समए णं ' ति तस्मिन् समये तेषां सामान्यत उपादानमाह-'अन्नेहिं कहहि सरियाभयस्मिन्नवसरे भगवानाम्रशालबने चैत्ये देशनां कृत्वोपरतस्त- विमाणधास्वहिं देहिं देवीहि य सद्धिं संपरिषुडे' एतैः स्मिन्नवसरे इति भावः सूर्याभो नाम्ना देवो,नामशब्दो ह्यध्य- सामानिकप्रभृतिभिः सार्द्ध संपग्वृितः-सम्यनायकैकचि - यरूपोऽप्यस्ति,नतो विभक्तिलोपः, ततो सौधर्मास्ये कल्पे त्ताराधनपरतया परिवृतः, 'महयाऽऽहये' त्यादि , महता यत्सूर्याभनामकं विमानं तस्मिन् या सभा सुधर्माभिधा रवेणेति योगः 'नाहया इति--आख्यानकप्रतिबद्धानीति तस्यां यस्सूर्याभाभिधाम सिंहासमं तत्रोपविष्टः सन्निति ग- वृद्धाः, अथवा-महतानि-अव्याहतानि अक्षतानीति भाषा, भ्यते. 'चरहिं सामाणियसाहसीहिं" इति समाने यतिथि- नाट्यगीनवादितानि च तन्त्री--धीरणा तसा-हस्ततालाः भवादी भवाः सामानिकाः,अध्यात्मादित्वादिकण , विमानां. कंसिकाः तुडितानि--शेषतूर्याणि, तथा घनो--घनसरशो धिपतिसूर्याभदेवसरशद्युतिविभवादिका देवा इत्यर्थः, ते व ध्वनिसाधयेत्यात् यो मृदङ्गो--मर्दलः पटुना--दक्षपुरुषे. मावपित गुरूपाध्यायमहत्तरवत्सूर्याभदेवस्य पूजनीयाः,केव-न ण प्रवादितः, तत एतेषां पदानां द्वन्द्वः, तेषां यो रवस्तेन , लविमायाधिपत्तित्वहीमा इति सूर्या देवं स्वामिन प्रतिपन्नाः दिव्यान्--दिवि भवान् अतिप्रधानानित्यर्थः, 'भोगभोगाई' तेषां सहस्राणि सामानिकसहस्त्राणि तैश्चतुर्भिः, प्राकृतत्वाच इति--भोगार्हा ये भोगा-शब्दादयस्तान . सूत्रे नपुसकता सूत्रे सकारस्य दीयत्वं, स्त्रीत्वं च । 'चतसृभिरग्रमहिषीभिः' प्राकृतत्वात् , प्राकृते हि लिङ्गव्यभिचारः, यवाह पाणिनिः इह कृताभियेका देवी महिवीत्युच्यते,साच स्वपरिवारभूता- स्वप्राकृतलक्षणे--'लिङ्गं व्यभिचार्यपि 'ति, भुआनो विनां सर्वासामपि देवीनामने इत्यग्राः, अग्राश्च ता महिष्यश्च हरति-आस्ते, न केवलमास्ते किंत्विम-प्रत्यक्षतया उप अप्रमहिष्यस्ताभिश्चत सृभिः, कथम्भूताभिरित्याह-'सप- लभ्यमान केवलकल्पम्-ईषदपरिसमाप्तं केवलं--केबलशाने रिवाराभिः' परिवारः सह यासां ताः सपरिवारास्ताभिः, प- केवलकल्प, परिपूर्णतया केवलसदृशमिति भावः , जम्म्या रिबारश्चैकैकस्या देव्याः सहनं २ देवीनां तथा तिमुभिः पर्ष- रत्नमय्या उत्तरकुरुवासिन्या उपलक्षितो द्वीपा जम्बूद्वीपद्भिः, तिम्रो हि विमानाधिपतेः सर्वस्यापि पर्षदः, तद्यथा- स्तं जम्बूद्वीप,भिधानं दीपं विपुलेन-विस्ती नावधिना अभ्यन्तरा मध्या बाह्या च,तत्र या यस्य मण्डलीकस्थानी. तस्य हि सूर्याभस्य देवस्यावधिरधः प्रथमां पृथिवीं याथा परममित्रसंहतिसदृशी सा अभ्यन्तरपर्षत् , तया सहाप- वत्तिर्यक असङ्ख्येयान् द्वीपसमुद्रानिति भवति विस्तीर्णर्यालोचितं स्वरूपमपि प्रयोजन न विदधाति, अभ्यन्तरपर्षदा स्तेनाभोगयन--पग्भिावयन् पश्यति , अनेन सत्यप्यवधी सह पर्यालोमिन यस्यै निवेद्यते यथेदमस्माकं पर्यालोचित यदि तं शेयविषयमाभोग न करोति तदा न किञ्चिदपि तेन सम्मतमागतं युष्माकमपीदं सम्मतं किंघा, नेति सा मध्यमा, जानाति पश्यति वत्यावदितम्।। यस्याः पुनर भ्यन्तरपर्षदा सह पर्यालोचितं मध्यमया च सह दृढीकृतं यस्यै करणायैव निरूप्यते यथेदं क्रियतामिति सा
तत्थ समणं भगचं महावीरं जंबुद्दीने दीवे भारहे वासे बाह्या, तथा 'सत्तहि अणिपाहि' इति अनीकानि-सैन्या- पामलकप्पाए नयरीए पहिया अवसालवणे चेहए अहानि, तानि च सप्त, तद्यथा-हयानीकं गजानीकं रथानीक पडिरूवं उग्गह उग्गिएिहत्ता संजमेणं तबसा अप्पाणं पदात्यनीकं वृषमानीकं गन्धर्वानीकं, नाट्यानीकं तत्राद्यानि,
भारेमाणं पासति , पासित्ता हतुद्दचित्तमाणंदिए पश्चानीकानि संग्रामाय कल्पयन्ते गन्धर्थनाट्यानीके पुमापभोगाय, तैः सप्तभिरनीकैः,अनीकानि स्वस्वाधिपतिव्यक्ति
पीदम परमसोमपस्सिए हरिसवसधिसप्पमाखहियर, विकेगगन सम्यक प्रयोजने समागते सत्युपकल्पयन्ते ततः
कसियघरकमलणयणे पयलियवरकडगतुडियकेऊरमउडसप्तानीकाधिपतयोऽपि तस्य वेदितयाःतथा चाह-'सप्त- कुंडलहारविरायंतरइयवच्छे पार्लबपलबमाणघालतभूमणहि श्रणियाहिई हिं,' तथा 'पोडशभिरात्मरक्षनेयसहस्रैखित विमानाधिपः सूर्याभस्य देवस्थात्मानं रक्षयसीत्या
धरे ससंभमं तुरियचवलं सुरवरे (जाव)-[ सौहासणाओ स्मरक्षा, 'कर्मणोऽण ' इत्यण प्रत्ययः, ते च शिरस्त्राणक
अब्भुढेइ २त्ता पायपीढाओ पञ्चोरुहति, २ हिम एगसाल्पाः, यथा हि शिाखाय शिरस्याबिई.प्राणरक्षक भवति
डिप उत्तरासंगं करेति, २ रित्ता ससदुपयाई तित्थयराभितथा ने ऽप्यामरक्षका गृहीतधनुर्दराडाविग्रहरणाः समन्ततः । मुहं अणुगच्छति, म०२च्छिता, वाम जाणुं अचेतिर चेता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org