________________
(१००) सुरियखेस्सा अभिधानराजेन्द्रः।
सूरियाभ ग्मंसिणं पब्वयंसि सूरियलमा पडिहया श्राहिय त्ति वहजा तथा शिलाना-पाण्डुकम्बलशिलाभृतीनाम् , उत्-ऊच शिरस एगे पथमासु ३, एगे पुण एवमासु ता सुदंससि गं प
उपरि चयः-सम्भयो यत्र स शिलोचयः८.तथा लोकस्य तियेव्वयंमि सूरियलेसा पडिया श्राहिय त्ति वरजा, पगे एव
ग्लोकस्य समस्तस्यापिमध्ये वर्तते इति लोकमध्यः,तथा लो। मासु४, एगे पुण एवमाहंसु ता सयंपहंसि णं पव्ययसि कस्य तिर्यग्लोकस्य स्थालप्रख्यस्य नाभिरिव-स्थालमध्यगतमूरियलेसा पडिहया आहिय त्ति वइजा एगे एवमासु ५.
समुन्नतवृत्तचन्द्रक इव लोकनाभिः १०,तथा अच्छ:-स्वच्छएगे पुण एवमाहंसु ता गिरिरायसि ण पब्वयंसि सूरियलेसा
सुनिर्मलजाम्बूनदग्नबहुलत्वात् १६, तथा सूर्य उपलक्षणपडिहया श्राहिय त्ति वएज्जा.एंगे एवमासु६.एगे पुण एवमा.
मेनत् चन्द्रग्रहनत्रतारकाश्च प्रदक्षिणामावर्तन्ते यस्य स सुतारयणुञ्चयंसिण पब्वयंसि सूरियलेसा पडिहया श्राहि
सूर्यावर्तः १२, तथा मूर्यरुपलक्षणमेतत् चन्द्रग्रहनक्षत्रतारयत्ति वइजाएगे एवमाहंसु ७, एगे पुण एवमासु तामिलुख
काभिश्च समन्ततः परिभ्रमणशीलरावियते स्म वेष्टयते स्मैपंसि ण पब्वयंसि सूरियस्स लेसा पडिहया आहिय त्ति वए
ति सूर्यावरणः कडुल' मिति वचनात्कर्मण्यनट्यत्ययः१३ ज्जा, एग एवमाहंसु८, एगे पुण एवमासु ता लोयमझ
तथा गिरीणामुत्तम इति उत्तमः १४, दिशामादिः-प्रभवो सिणं पव्ययंसि सूरियस्स लेसा पडिहया श्राहिय त्ति धए
दिगादिः, तथाहि-रुचकात् दिशां विदिशाच प्रभवो रुचज्जा, एगे एवमासु ६, एगे पुण एवमासु ता लोगनाभिसि पंपल्ययंसि सूरियस्स लेसा पडिहया अाहिय त्ति धइजा
कश्चाट्रप्रदेशात्मको मेरुमध्यवर्ती,ततो मेरुरपि दिगादिरिन्युएगे एवमासु १०, एगे पुण एक्मासु ता अच्छसि णं प.
च्यते १५, तथा गिरीणामवतंसक इवेत्यवतंसकः १६ अमीव्वयंसि सूरियस्स लेसा पडिहया आहिय त्ति वइजा एग
पांच षोडशानों नास्नां संग्राहिके इमे जम्बूद्वीपप्रज्ञप्तिप्रसिएषमासु ११, एगे पुण एवमासु ता सूरियावसि णं प
हे गाथे-"मंदर मेरुमणोरम सुदंसण सयंप य गिरिराया। ब्धयांस सूरियस लेसा पडिहया आहिय त्ति वएज्जा एगे
रयणोच्चए सिलोच्चय-मज्मे लोगस्स णामी य ॥१॥ अच्छे एघमासु १२, एगे पुण एवमासु ता सूरियावरणसि प
य सूरियावत्ते, सूरियावरणे इ य। उत्तमे य दिसाई य, वडिसे व्ययंसि सूरियस्स लेसा पडिहया श्राहिय त्ति बएज्जा, एगे
इप सोलसे ॥२॥"तथा धरण्याः-पृथिव्याः कीलक इव धरपवमासु २३, पगे पुण एवमाहंसु ता उत्तमंसि णं पब्वयं
गिकीलकः, तथा धरण्याः शृङ्गमिव धरणि शङ्गः,पर्वतानामिसि सूरियस्स लेसा पडिहया श्राहिय ति घरज्जा ,
न्तः पर्वतेन्द्रः, पर्वतानां राजा पर्वतराजः तदेव सऽपि मन्दएगे एवमासु १४ , एगे पुण पवमासु ता दिसादिस्सि
रायः शब्दाः परमार्थत एकाधिकास्ततो भिन्नाभिप्रायतया ण पवयंसि सूरियस्स लेसा पडिहया आहिय ति वए
प्रवृत्ताः प्राननाः प्रतिपत्तयः सर्वा अपि मिथ्यारूपा अवग ज्जा, पगे एवमासु १५, एगे पुण एवमासु ता अवतंसं
तंव्याः । याऽपि च लेश्याप्रतिहतिः सा मन्दरेऽप्यस्ति अन्य सिणं पव्वयंसि सूरियस्स लेसा पडिया प्राहिय त्ति वर
त्रापि च, तथा चाह--'ताजे ' इत्यादि. ना इति पूर्वजाएगे पवमाहंसु १६, एगे पुरण एबमासु ता धरणि
बत् ये णमिति वाक्यालङ्कारे पुद्गला मेरुतटभित्तिसंस्थिता खीलसि णं पध्वयंसि सूरियस्स लेसा पडिहया आहिय ति
सूर्यस्य लेश्यां स्पृशन्ति ते पुद्रलाः सूर्यस्य लेश्यां प्रतिघ्नन्ति, यएजा पगे पत्रमासु १७, एगे पुण एबमाईसुताधरणिसि- अभ्यन्तरं प्रविशन्त्याः सूर्यलेश्यायास्तैः प्रतिस्खलितत्वात् , गंसिग पचसि सूरियस्स लेसा पडिहया श्राहियत्ति बए येऽपि पुद्गला मेरुतटभित्तिसंस्थिता अपि दृश्यमानपुरजा एगे एवमासु १८, एगे पुण एवमासु ता पव्वइंदसि लान्तर्गताः सूक्ष्मत्वान्न चक्षुःस्पर्शमुपयान्ति ते ऽप्यदृष्टा अपि णं पव्वयंसि सूरियस्स लेसा पडिहया श्राद्दिय त्ति वरज्जा सूर्यलेश्यां प्रतिघ्नन्ति,तैरप्यभ्यन्तरं प्रविशन्त्याः सूर्यलेश्यायाः एगे एवमासु १६, एगे पुण एवमाहंसु ता पब्बयगयंसि णं स्वशक्त्यनुरूपं प्रतिस्खल्यमानत्वात् , येऽपि मेरोरन्यत्रापि पव्वयंसि सूरियस्स लेसा पडिहया चाहिय ति बपजा एगे चरमलेश्यान्तरगता:--चरमलेश्यायिशेषसंस्पर्शिनः पुदलाएयमासु २०' तदेवं परतीर्थिकप्रतिपत्तीरुपदर्य सम्प्रति स्तेऽपि सूर्यलेश्यां प्रतिघ्नन्ति, तैरपि चरमलेश्यासंस्पर्शितया स्वमतमुपदर्शयति-'अयं पुण' इत्यादि, वये पुनरुत्पन्न- चरमलेश्यायाः प्रतिहन्यमानत्वात् । सू० प्र०५ पाहु) केवलज्योतिष एवं वदामः, यदुत 'ता' इति पूर्ववत् पस्मिम्
सरियसुद्धलेस्स-मर्यशद्धलेश्य--त्रि० । सूर्यसहशे तेजसि, पर्वतेऽभ्यन्तरं प्रसरन्ती सूर्यस्थ लेश्या प्रविघातमुपगच्छति स मन्दरोऽपयुच्यते यावत्पर्वतराजोऽप्युच्यते, सर्वेषामप्यतेपां शब्दानामेकार्षिकत्वात् , तशा मन्दरो नाम देवस्तत्र प-मरियाभ-सर्याभ-म० । स्वनामख्याते विमाने, रा०। स्वनामल्योपमस्थितिको महर्द्धिकः परिचसति तेन तद्योगान्मन्दर
। ख्याते देवे च । पुं०। रा० । इत्यभिधीयते १, सकलतिर्यग्लोकमध्यभागस्य मर्यादाकारित्वान्मेरुः २, मनांसि देवानामपि अतिसुरूपतया रमयती.
'नयरीए बहवे उग्गा भोगा' इत्याद्यौपपातिकप्रन्थोक्नं सर्वति मनोरमः ३, शोभनं जाम्बूनदमयनया वज्ररत्नबहुलतया
मघसातव्यं यावत् समग्रापि राजमभृतिका परिषत्पर्युगाच मनोनिवृतिकरं दर्शनं यस्यासौ सुदर्शनः, ४, स्वयमादि
सीना अवतिष्ठते । स्यादिनिरपेक्षा रत्नबहुलतया प्रभा-प्रकाशो यस्य स स्वयं
ते णं काले ण ते ण समए ण सूरिया देवे सोहम्मे प्रभः ५ तथा सर्वेषामपि गिरीणामुश्चस्त्वेन तीर्थकर जन्मा
कप्पे सूरियाभे विमाणे मभाए सुहम्माए सूरियासि सिंभिषेकाश्रयतया च गजा गिरिराजः६.तथा रत्नानानां नानाविधानामुत्-प्राबल्येनत्रया-उपचयो यत्र स रत्नोचयः ७ हासणंसि चउहिं सामाणियसाहस्सीहिं चउहिं अग्गमहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org