________________
(१०७७) सूरमालिया
अभिधानराजेन्द्रः। सामालिया-सूर्यमालिका-स्त्रीका दीनाराघाकृतिमालायाम् , बदेजा ?, ता तीस राइंदियाई अवद्धभागं च राइंदियस्य औ०।
राइंदियग्गेणं आहितेति वदेआ, ता से ण केवतिए मुहुसूरमरीइ-मू(र)र्यमरीचि-पुं० श्रादित्यकिरणेषु, 'सूरमरीइक
त्तग्गणं माहितेति वदेजा, ता णव पसरस मुहुत्तसए चयं विणिम्मुयमाणेहिं' । प्रश्न०४ भाद्वार । 'सूरमरीइकचय' सूर्य-आदिस्यकिरणास्त एव मरीचयः सूर्यमरी
मुहुनग्गेणं आहितेति वदेजा, ता एस णं अद्धा दुवालचयस्तेषां कवचमिव कवचं परिकरः परितोभावात् तं वि- मखुत्तकडा आदिचे संवच्छरे, ता से णं केवतिए राइंदिनिर्मुश्चद्भिर्विकिरद्भिः । प्रश्न० ४ अाश्रा द्वार ।
यग्गेणं आहितेति वदेजा ?, ता तिन्नि छावढे राइंदियसूरलेस्स मूरलेश्य--नाचतुर्थदेवलोकविमानभेदे,स०५सम।
सए राइंदियग्गेणं आहिय त्ति वइजा, ता से णं केवतिए मालि-मालि-वनस्पतिविशेषे, जी०३ प्रति०४ अधिक महत्तग्गेणं आहिय त्ति वइज्जा, ता दस मुहत्तस्स सहसूरल्लिमंडवग सूरल्लिमण्डपक-पुं० । सूरल्लिर्वनस्पतिविशेष
स्साई णव अतीते मुहुत्तसते मुहुत्तग्गेणं आहितेति वदेजा। स्तम्मया मण्डपकाः सूरल्लिमण्डपकाः । सूरजिवनस्पतिमये ।
| (सू०७२ +) पु मण्डपकेषु, जी०३ प्रति०४ अधिक।
"ता पपसि ण' मित्यादि चतुर्थसूर्यसंवत्सरविषयं प्रश्नसरवण-सूर्यवर्ण-नाचतुर्थदेवलोकविमानभेदे, स०५ सम।
सूत्र, तच्च सुगमम् , भगयानाह-'ता तीस' मित्यादि , ता. सूरवर-सूर्यवर-पुंस्वनामख्याते द्वीपे,समुद्रे च । तत्र सूर्यवरे
इति पूर्ववत् , त्रिंशत् रात्रिन्दिवानि एकस्य रात्रिन्क्यिस्य द्वीपे सूयवरभद्रसूर्यवरमहाभद्रौ, सूर्यबरे समुद्रे सूर्यव- एकमपार्द्धभागम् , एकमर्द्धमित्यर्थः, एतावत्प्रमाणः सूर्यमारसूर्यमहावरी देवौ । सू० प्र०२० पाहु । जी० । चं० प्र०। सो रात्रिन्दिवाग्रेण आख्यात इति वदेत् , तथाहि-सूर्यसरवरभद्द-सूरवरभद्र-पुं० । सूर्यवरद्वीपस्य पूर्वाधांधिपती दे. मासा युगे षष्टिस्ततो युगसत्कानामहोरात्राणां त्रिंशदधिव, जी० ३ प्रति०४ अधि०।
काष्टादश शतसंख्यानां षष्टया भागो हियते, लब्धाः सासूरवरमहाभद्द-सूरवरमहाभद्र-पुं० । सूर्यवरद्वीपस्य परार्धा- स्त्रिंशदहोरात्राः, 'ता से ण' मित्यादि, मुहर्त्तविषयं प्रधिपती देवे,जी० ३ प्रति०४ अधिक।
नसूत्रं सुगमम् , भगवानाह--'नवपरणर' इत्यादि नव मु
इतशतानि पञ्चदशाधिकानि मुहूर्तपरिमाणेनाल्यात इति सूरवरोभास-सूरवरावभास-पुं०। स्वनामख्याते द्वीपे, समुद्र
घदेत् , तथाहि--सूर्यमासपरिमाणं त्रिंशत् रात्रिन्दियानि च ।तत्र सूर्यवरावमासे द्वीपे सूर्यवरावभासभद्रसूर्यवरावभा
एकस्य च गत्रिन्दिवस्याई तच्च त्रिंशता गुण्यते समहाभद्रा देवौ । सूर्यवरावभाससमुद्रे सूर्यवरावभासवरसू जातानि नव शतानि, रात्रिन्दिया? च पञ्चदश मुहर्ता इति, र्यवरावभासमहावरी देवी । जी० ३ प्रति० ४ अधि० । 'ता पएसिण'मित्यादि, प्राग्बद भावनीयम् ।सू०प्र०१२पाहु। सूर्यवरावभाससमुद्रवेष्टित द्वीपे, सू० प्र०२० पाहु.।।
सूरसिंग-सूरशृङ्ग-न० । चतुर्थदेवलोकस्य स्वनामख्याते वि. सूरवरोभासभद्द-सूरवरावभासभद्र-पुं० । सूर्यवरावभासद्वी
| माने, स०५ सम। पस्य पूर्वार्धाधिपतो देवे, जी० ३ प्रति०४ अधि। सूरवरोभासमहाभद्द-सूरवरावभासमहाभद्र-पुं० । सूर्यवरा- |
सूरसिद्ध-सूरसिद्ध-न० । चतुर्थदेवलोकस्य स्वनामख्याते वि. वभासद्वीपस्य परार्धाधिपतौ देवे, जी०३ प्रति०४ अधिः ।
माने, स०५ सम०।
सूरसिरी-सूर्यश्री-स्त्री० । जम्बूद्वीपे सप्तमस्य चक्रवर्तिनी सरवरोभासमहावर--सूरवरावभासमहावर-पुं० । सूर्यवराव
भार्यायाम् , स०। भाससमुद्रस्य पश्चाद्धाधिपती देवे, जी०३ प्रति०४ अधिक।
सूरसेण--शूरसेन-पुं०। मथुराप्रतिबद्धेषु जनपदभेदेषु, स्था. सूरवरोभासवर--सूरवरावभासवर-पुं० । सूर्यवरावभाससमु
१०३ उ० । प्रशा० । सूत्र० । प्रव०। उदयसेनस्य रामः द्रस्य पूर्वार्धाधिपतौ देवे, सू० प्र० १६ पाहु।
स्वनामण्याते पुत्रे, प्राचा०१ श्रृ०४०१ उ०। परबतवर्षे सूरवाइ-शूरवादिन-पुं । शूरमात्मानं वदितुं शीलमस्यति | चतुर्विंशतितीर्थकृत्सु चतुर्दशे तीर्थकरे, स०। स्वनामख्याते शूरवादी । शूरंमन्ये, सूत्र० १ श्रु०४ अ०१ उ० ।
शत्रुञ्जयस्योद्धारके राजनि, ती०१ कल्प। सूरविमाण-सूरविमान-न०। सूर्यसत्के विमाने,प्रशा०४ पद ।
सूरादिय-सूरादिक-त्रिका सूरः-सूर्य प्रादिर्यस्य स सूरादिकः। ( बिमाण ' शब्दे षष्ठमागे वर्णकः ।) ('अंतर' शब्दे प्रथमभागे ७४ पृष्ठे चान्तरमुक्तम् ।)
सूरकारणे, 'सूरादिया अहोरत्ता' सूरादिकाः-सरकारणा, सूरसंवच्छर-सूरसंवत्सर-पुं०। श्रादित्यसंवत्सरे, सू० प्र०
तथाहि-सूर्योदयमवधिं कृत्या ऽहोरात्रारम्भकः समयों 'ग२. पाहु।
रायते नान्यथा एवमावलिकादयोऽपि सूरादिका भावनीयाः। ता एएसि णं पंचएहं संबच्छराणं चतुत्थस्स प्राइच
चं० प्र०२० पाहु० । सू० प्र०। संवच्छरस्स आइच्चे मासे तीसतिमुहुनेणं अहो
सूराभ-सूर्याभ-न० । पञ्चमदेवलोके विमानविशेषे, स.
समा रत्तेणं गणिजमाणे केवइए राइंदियग्गेणं आहितेति ।
सूरावत्त-सूर्यावर्त-न० । स्वमामख्याते चतुर्थदेवलोकस्थे १- अत्र सूर्यशम्दोऽपि बोध्यः ।
विमाने, स०५ सम।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org