________________
सुरासुरीया
सूरासूरीया - शूराशूरीया स्त्री० । भोजनेऽयं शूरोऽयञ्च शूरो भुक्तां यथेष्टमित्येवंभूतायां परिवेषयावाम् ०१ श्रु० ५ श्र० ।
सूरि सूरिन् - पुं०| सदाचार्ये, ग०१ अधि० “अनुयोगभृतां पा दान् वन्दे श्रीगौतमादियाम्। निष्कारणबन्धूनां विशेष तो धर्मम्॥२॥ अनु" ती काले केई होति गोलमा सूरी जेसि नामम्म नियमे दो ॥१॥ सेन० ३ उल्ला० ।
-
(१०७८) अभिधानराजेन्द्रः ।
गुरुगुणानाद्दसम्मत्तनाणचरणा, पचेयं अट्ट अट्ट मेहल्ला |
बारस य तवो, सूरिगुणा हुंति छत्तीसं ॥५५२ ।। सम्यक्त्वस्य दर्शनाचारस्य निःशङ्कितादयः, ज्ञानस्य ज्ञानाचारस्य कालविनयादयः चरणस्य चारित्राचारस्य समित्यादयः प्रत्येकममेदमिलितुशितिः तपसश्च बाह्याभ्यन्तरभेदभिन्नस्य प्रत्येकं षड्विधत्वेन श्रदशनादयो द्वादश मेदाः सर्वमीस शिवन्ति । अथ भङ्ग्यन्तरेणापि गुरोः षट्त्रिंशद्गुणानाह - भागाराई भट्ट उ तहेव व दसविहो व ठिबकप्पो । बारस तव छावस्य परिगुणा हुंति बनी ॥५५३ || श्राचाराः श्रुतादयः प्राख्यावर्णितस्वरूपा श्रविवक्षितस्वस्वमेदा अष्टी गणिसंपदः तथा "ह्यालु १ ड्रेसिय २- सिजायर ३ रायपिंड ४ किकम्मे ५ वय ६ जे ७ पडिक माप
?
1
१० ॥ १ ॥ इत्येवं वक्ष्यमाणस्वरूपो दशविधः स्थितकल्पः, तथा द्वादशविधं तपः प्रागुक्तस्वरूपं तथा पडावश्यकानि सामायिकचतुर्विंशतिस्तवबन्दनक प्रतिक्रमण कायोत्सर्गप्रत्याक्यानलचणानि तानि सर्वाण्यपि मिलितानि पशरिगुणा भवन्ति इदचैवमन्या अपि पशिका संभवति, तास्तु विस्तरभयानाभिधीयते केवलं किचित्सोपोत्यात् सुप्रतीतत्वाच्च
Jain Education International
9
सरि रामरूपेण युतो व्यायायां न भ्राम्यति ५ तिथिशिष्टमानसाला तथा पुनो नातिगहनेष्वप्यर्थेषु भ्रममुपयाति ६, अनाशंसी - श्रोतृभ्यो वस्त्राद्यनाकाङ्क्षी ७, अविकत्थनो-नातिबहुभाषी, यथा स्वोऽपि केनचिदपरा पुस्तक विकत्थन सहितः समीपतः है, स्थिरा अतिशयेन निरन्तरायातः स्थैर्यमाचा अनु योगपरिपाट्यो यस्य स स्थिरपरिपाटि, तस्य हि सूत्रम धान मनागपि गलति १० उपादेयवचनः तस्य हि स्वल्पमपि वचनं महार्थमिव प्रतिभाति ११, जितपर्षसून महत्यामपि पर्षदि क्षोभमुपयाति १२, जिर्तानद्रोऽल्पनिद्रः स हि रात्रौ सुत्रमर्थ वा परिभावयन् न निद्रया बाध्य
८,
१३. मध्यस्थ सर्वेषु शिष्पेषु समचितः १४ देशका भावं व जानातीति देशकालभावशः, स हि देशं कालं भावं च लोकानां ज्ञात्वा सुखेन विहरति, शिष्याणां वा श्रभिप्रायान् ज्ञात्वा तान् सुखेनानुवर्तयति १५, १६, १७, आसना तत्क्षणादेव लब्धा कर्मक्षयोपशमेनाविर्भूता प्रतिभा परी कादीनामुत्तरप्रदानशक्तिर्यस्य स असाच लब्धप्रतिभः १८, नानाविधानां देशानां भाषां जानाति नाना
सहि नानादेशयान् शिष्यान सुखेन शाखाणि प्रादयति, तत्र देशजांश्च जनान् तत्तद्भाषया धर्ममार्गेऽवतारयति १६. आवारोवारादिरूपयुक्त उ
1
,
का स्वयमाचारवस्थितस्पान्यानाचारेषु प्रयर्तयितुमश यस्यात् २४ सूत्राचिता, एकस्य सूर्य मार्गः द्वितीयस्यार्थो न सूत्रं तृतीयस्य सूत्रमध्यथऽपि चतुर्थस्यार्थः तत्र तृतीयमार्थं भवततः सूत्रार्थतदुभयविधीन् जानातीति सूत्रातदुभ यविधिज्ञः तः २५, श्राहरणं दृष्ठान्तः हेतुर्द्विविधः-कारको, शापकश्च । तत्र कारको यथा घटस्य कर्ता कुम्भकारः, शापकोयथा तमसि घटादीनामभिव्यञ्जकः प्रदीपः, उपनयः- उपसंहारो दृष्टान्तदृष्टस्यार्थस्य प्रकृते योजनमिति भावः - 'कार 'सि पांडे तु कारणं निमित्तं गया नैगमादयः पतेषु निपुणः आहरणहेतूपनयनयनिपुणः स हि श्रोतारम तिपस्यनुरोधतः कचिद सोपन्यासम् २६ - म्यासं करोति, २७, उपसंहारनिपुणतया सभ्यमधिकृतमर्थमुपसंहरति १० गनिया सम्यगधिकृततावसरे सम्यर्क सनिनपान २६, प्रादाकुशलः प्रतिपादन ३०. स्वमगम् ३१ परसमयम् ३२ वेतीति स्वसमयपर समयवित्, स हि परेणाक्षिसः सुखेन स्वपक्षं परपक्षं च निर्वाहयति । गम्भीरः अतुच्छस्वभावः ३३, दीप्तिमान् परवादिनामनुद्धर्षणीयः ३४. शिवःअकोपनो, यदिवा यत्र तत्र वा विहरन् कल्याणकरः ३५, सोमः- शान्तदृष्टिः ३६ इति षट्त्रिंशद्गुणोपेतो गुरुर्विज्ञेयः, उपाधीनामपरैरपि गुदाम शशधरकर निकरकमी
"देसकुलजाइरूवे, संघयणं धिईजुश्रो श्रणासंसि । अधिकत्मायी चिरपरिवाडी महिषयको ॥१॥ जिपरसो जिवनदो, मदेसकालमापन्नू । आसल पदभो, नाणाविहदे सभावन्नू ॥ २ ॥ पंचविद्दे श्रायारे, जुत्तो सुत्तत्थतदुभयचिद्दिन्नू । आहरण देउ कारण नयनि उहोगा साकुसलो ॥ ३॥ ससमय पर समयविऊ, गंभीरो दित्तिमं सिधो सोमो । गुणसयकलिओ एसो. पवयसारं परिकडे ||४|| " इति गाथा चतुष्टयभणिताः सूरिगुणाः पशिद्दश्यते-रा
शब्दः प्रयेकमभिसंपते. देशपुतकुत इत्यादि या मध्यदेशे जातो यश्चार्धषट्विंशतिषु जनपदेषु सदेशयुतः, सह्यादेशभणितं जानाति, ततः सुखेन तस्य समीपे शि
सर्वेऽप्यधीयन्ते इति तदुपादानम् १. कुलं पैतृकं तथा लोकव्यवहारकुजोऽयमित्यादि तेन युतः प्रवचनप्रतिपन्नार्थनिर्वाहको भवति २, जातिर्मातृकी, तथा युतो वति, तथा चाह - "गुणसयकलिलो जुत्तो, पवयसारं परिविनयादिगुणवान् भवति ३, रूपयुतो लोकानां गुणविषयबहु- कहे "ति ॥ यद्वा-गुणा मूलगुणा, उत्तरगुणाश्च तेषां शतानि मानभाग जायते, 'यत्राकृतिस्तत्र गुणा वसन्ती' ति प्रवादात्, तैः कलितो युक्तः समीचीनप्रवचनस्य द्वादशाङ्गस्य सारमकुरूपस्य अमात्यादिप्रसङ्गाच ४, संदननेन विशिष्टशाचे कथयितुम क्रम्- "गुट्टियस्स व घयपरिखितो
यदुक्तम्
,
For Private & Personal Use Only
www.jainelibrary.org