________________
(१०६६) सूरमण्डल ... अभिधानराजेन्द्रः।
सूरमण्डल राइंदिअसएणं तिलि छावडे एगसहिभागमुहत्तसए। उत्तरपासे गं तीसे दो बाहामो अवधिप्राओ हवंति पणस्यणिखेत्तस्स णिव्वुद्धत्ता दिवसखेत्तस्स अभिवत्तिा चारं यालीसं २ जोअणसहस्साई आयामेणं, दुवे अण तीसे चरह , एस मं दोच्चे छम्मासे एस णं दुचस्स छम्मासस्स बाहाम्रो अणवडिआओ हवंति,तं जहा-सयभंतरित्राचेपजधसाणे एस णं आइच्चे संबच्छरे एस णं प्राइच्चस्स | व बाहा सव्यबाहिरिया ने बाहा,तीसे णं सव्वम्भंतरिमा संवच्छरस्स पज्जवसाणे पाते । ८ । (सू०१३४+) बाहा मंदरपञ्चयंतेणं णवत्रणसहस्साई चत्तारि. छल'जया णमित्यादि,प्रश्नसूत्रं प्राग्वत् , उत्तरसूत्रे गौतम ! तदा सीए जोअणसए णव य दसभाए जोअणस्स परिक्खवणं, उत्तमकाष्ठां प्राप्ता-प्रकृष्टावस्थां प्राप्ता अस एवोत्कर्षिका
एस णं भंते ! परिक्खेवविसेमे को प्राहिएति वएजा?, उत्कृष्ट , यतो नान्या प्रकर्षवती रात्रिरित्यर्थः , अष्टायशमुर्नप्रमाणा रात्रिर्भवति तदा त्रिंशन्महूर्त समयापूर्णा
गोयमा! जेणं मंदरस्स परिक्खेवे तं परिक्खेवं तिहिं य जघन्यको द्वादशमुहूर्तप्रमाणो दिवसो भवति त्रि
गुणेत्ता दसहि छेत्ता दसहिं भागे हीरमाणे एस परिक्खेवशन्मुहूर्तत्यादहोगत्रस्य, एष चाहोरात्रो दक्षिणायनस्य चरम | विसेसे पाहिएति वदेजा । तीसे णं सव्वबाहिरिश्रा बाहा इत्यादि प्रज्ञापनार्थमाह-'एस 'मित्यादि, एतच्च प्रा- लवणसमुदंतेणं चउणवई जोअणसहस्साई अदुसढे जोमगुक्लार्थम् , अथात्र द्वितीय मण्डलं पृच्छन्नाह--'जया ण' मि.
रणसए चत्तारि अ दसभाए जोश्रणस्स परिक्खेवेणं, से ण स्यादि , यदा भगवन् ! सूर्यः सर्वबाह्यानन्तरं द्वितीयं मएडलमुपसंक्रम्य चारं चरति तदा किंप्रमाणो दिवसो
भंते ! परिक्खेवविससे को आहिएति वएजा १ गोयभवति, किंप्रमाणा रात्रिर्भवति? , गौतम ! अष्टादशमुहर्ता मा! जे णं जंबुद्दीवस्स परिक्खये तं परिक्खेवं तिहिं गुणेद्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामूना रात्रिर्भवति , द्वादशमुह- त्ता दसहिं छेत्ता दसभागे हीरमाणे एस णं परिक्खेवनों द्वाभ्यां मुहकषष्टिभागाभ्यामधिको दिवसो भव
विमेसे पाहिएति वएजा इति । तया ण भंते ! तावरिखते ति भागयोन्यूनाधिकरयकरणयुक्तिः प्राग्यत् , अथ तृतीयम
केवइयं श्रआयामेणं परमत्ता ?, गोयमा! अद्वात्तरि जोराहुलप्रश्नायाह--‘से पविसमाणे 'नि-प्राग्यत् प्रश्नसूत्रमपि तथेय, उत्तरसूत्र गौतम ! तदा अष्टादशमुहर्मा द्वाभ्याम् पू
अणसहस्साई तिमि म तेत्तीसे जोमणमए .जोमणस्म मण्डलसत्काभ्यां द्वाभ्यां च प्रस्तुतमण्डलसत्काभ्याम इत्ये तिभागं च आयामेणं पसत्ते, 'मेरुस्स मज्झयारे, जाव य चं चतुर्मिः-चतुःसयाकैर्महूतेकपटिभागैरूना रात्रिर्भवति,
लवणस्स रुंदछब्भागो। तावायामो एसो, सगडुद्धीसंठिभो द्वादशमहत्तश्च तथैव चतुर्भिमहत कषष्ठिभागैरधिको विव
नियमा ॥१॥" तया णं भंते ! किंसंठिया अंधकारसो भवति , उकातिरिक्लेषु मण्डलेवतिदेशमाह--' एवं खलु इत्यादि , एवं मण्डलत्रयदर्शितरीन्या एतेनानन्तरोने
संठिई पसत्ता ?, गोयमा! उद्धीमुहकलंबुमा पुप्फसंठाणभोपायेन प्रतिमण्डलं दिवसरात्रिसन्कमुह कषष्टिभागद्वय- संठिया अंधकारसंठिई पमत्ता, अंतो संकुभा चाहिं विवृद्धिहानिरूपण प्रविशन् जम्बूद्वीपे मण्डलानि कुर्वन् सू
त्थडा तं चव जाब तीसे णं सबभंतरिमा बाहा मंदरपयस्तदनन्तराम्मगडलात् तदनन्तरं मण्डलं सङ्क्रामन् २द्वी द्वौ महतैकष्ठिभागी एकैकस्मिन् मण्डले रजनिक्षेत्रस्य नि
| यंतेणं छोणसहस्साई तिथि अचउवीसे जोमणसए .. वयम् र विषसक्षत्रस्य ताधाभिवयन २ सर्वाभ्यन्तरम- छच्च दसभाए जोमस्स परिक्खेवेणं ति, से णं भंते ! एडलमुपसंक्रम्य चारं चरति , अत्रापि सर्घमण्डलेषु भा- | परिक्खेवविसेसे को प्राहिएति वएआ-१, गोयमा ! गानां हानिवृद्धिसर्वाग्रं निर्दिशन्नाह-'जया ण' मिस्यादि
जेणं मंदरस्स पव्वयस्स परिक्खेवे तं परिस्खेवं दोहि यदा भगवन् ! सूर्यः सर्वबाह्यात् सर्वाभ्यम्सरमण्डलमुपस
गुणेत्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस णं कम्य चारं चरति तदा सर्यबाह्य मण्डलं प्रणिधायमर्यादीकृत्य तदर्याक्तनाद् द्वितीयान्मण्डलादारभ्येत्यर्थः
परिक्खेवविसेसे पाहिएति वएज्जा, तीसे णं सवबाहिएकेन उपशीयधिकेन रात्रिन्दिवशतेन त्रीणि पदपश्यधि- रिमा बाहा लवणसमुदंतेणं तेसढि जोमणसहस्साई कानि मुहकपष्टिभागशतानि रजनिक्षेत्रस्य निवद्धर्य २ दोम्मिय पणयाले जोअणसए छच्च दसभाए. जोमयस्स दिवस क्षेत्रस्य तान्येवाभियर्थ २ चारं चरति एष चाशे
परिक्खेवणं, से णं भंते ! परिक्खेवधिसैसे कमी माहिगत्र उत्तरायणस्य चरम इत्यादि निगमयन्नाह-'पसण' मित्यादि प्राम्बत् ।
एति वएज्जा ?, गोयमा ! जे ण जंबुद्दीपस्स परिक्खेवे तं . अथ नवम तापक्षेत्रद्वारम्
परिक्खेवं दोहिं गुणेत्ता जाच तं चेव, तया णं भंते ! अंध-'; बया ण भंते ! मूरिए सध्यभतरं मंडलं उवसंकमित्ता यारे केवइए आयामेणं पसते ?, गोयमा! अट्ठहत्तर जोचारं चरइ तया णं किंसंठिया तावखित्तसंठिई पण्णत्ता ?, अण्णसहस्साई तिमि अ तेत्तीसे जोपणसए तिभागं च गोयमा ! उद्धीमुहकलंधुआपुप्फसंठाणसंठिा ताबखेत- आयामेणं पमत्ता । जया णं भंते ! मूरिए सवंबाहिरसंठिई पामत्ता अंतो संकुत्रा बाहिं वित्थडा अंतो वट्टा बाहिं मंडलं उवसंकमित्ता चारं चरइ तया णं किंसंठिया नावविला अंतो प्रकमुहसंठिा बाहिं सगडुद्धीमुहमंठिा खित्तसंठिई पाप ना ? , गोयमा ! उद्धीमुहकला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org