________________
सूरमण्डल अभिधानराजेन्द्रः।
सूरमण्डल वेण वि४, लवेण वि ५, मुहत्तेण वि ६, अहोरत्तेण वि स-श्रावलिका असंख्यानसमयात्मिका अानप्राणः-उनल्ला७, पक्खेण वि ८, मासेण विह, उउणा वि १०, एए
सनिःश्वासकालः स्तोकः-सप्तप्राणप्रमाणः लवस्तु-सप्तसिं सव्वेसिं जहा समयस्म अभिलावो तहा भाणियब्बो।।
स्तोकरूपः मुहर्नः-पुनर्लवसप्तसप्ततिप्रमाणः, ऋतुस्तु-मा
सद्वयमानः, - हेमंताणं' ति-शीतकालस्य ' गिम्हाण व' जया भंते ! जंबूदीवेर दाहिणड्ढे हेमंताणं पढमे समए पडिव
त्ति-उष्णकालस्य पढमे अयणे' त्ति-दक्षिणायनं श्रावअति जहेव वासाणं अभिलायो तहेव हेमंताण वि२०गि
णारित्वात्संवत्सरम्य भएण मिति-युग-पश्वसंवत्सरम्हाणं वि३० भाणिययोजाव उऊ,एवं एए तिमि वि ए-|
मान 'पुढचंगेण वि' ति-पूॉङ्ग चतुरशीनियर्षलक्षाणाम् एसिं तीसं आलावगा भाणियब्धा । जया भंते ! जंबू- 'पुल्येण वित्ति-पूर्व पूर्वाश्रमेव चतुरशीतिवषेलक्षेण गुदीवे दीवे मंदरम्स पब्वयस्स दाहिणड्डे पढमे अयणे पडि- णितम् . एवं चतुरशीतिवर्षलक्षगुणितमुत्तरोत्तरं स्थानं भ. वजइ तया ण उत्तरड्डे वि पढमे अयणे पडिवज्जइ, जहा
ति, चतुर्नवत्यधिकं चाशतम्तिमे स्थाने भवतीति । समएणं अभिलावो तहेव अयणेण विभाणियव्यो जा
'पढमा ओसप्पिणि' सि-अवसप्पयति भावानित्यवंशी
लाऽवसपिणी तस्याः प्रथमो विभागः प्रथमावसर्पिणी, व अणंतरपच्छाकडसमयंसि पदम अयणे पडिबन्ने भवति,
'जस्सम्पिणि'सि-उत्सायति भावानित्येवंशीला उत्सजहा अयणेणं अभिलावो तहा संवच्छरेण वि भाणि- पिणीति । भ०५श. १०। ययो, जुरण वि वाससएण वि वाससहस्सेश वि वासस
एतदेव पश्चानुपूर्या पृच्छतियसहस्सेण त्रि पुगेण वि पुत्रेण वि तुडियंगेण वि
जया ण भंते ! जरिए सव्ववाहिर मंडलं उपसंकमित्ता तुडिएण वि, एवं पुब्वे २ तुडिये २ अडडे २ अबवे २
चारं चरइ तया ण केमहालए दिवसे केमहालिया राई हुहुए २ उप्पले २ पउमे २ नलिणे २ अच्छणि उरे २
भवइ ? गोयमा तया ण उत्तमकपत्ता उक्कोसिया अअउए २ णउए २ पउए २ चूलिया २ सीमपहेलिया २ पलिअोवमेण वि सागरोवमेण वि भाणियब्यो । जया णं
ट्ठारसमुहुत्ता राई भवइ, जहमए दुवालसमुहुत्ते दिवसे भभंते ! जंबूदीवे दीवे दाहिखड्डे पढमा ओसप्पिणी
वइ त्ति, एस णं पढमे छम्मासे एस णं पढमस्स छम्मा
सस्स पज्जवसाणे । से पविसमाणे सूरिए दोच्च छम्मासं पडिवज्जइ तया णं उत्तरड्ले वि पढमा ओसप्पिणी जया
अयमासे पढममि अहोरत्तंसि चाहिराणंतरं मंडलं उवसंणं उत्तरड्डे वि पडिवज्जइ तदा णं जंबूदीवे दीवे मंदरस्स
कमित्ता चारं चरह, जया ण भंते ! मूरिए बाहिराणतरं पचयस्स पुरच्छिमपच्चत्थिमेण वि, णवत्थि ओसप्पिणी नेवत्थि उस्सप्पिणी अवदिए णं तत्थ काले पनते ?
मंडलं उवसंकमित्ता चारं चरइ तया ग केमहालए समगाउसो ! हंता गोयमा ! तं चव उच्चारेयव्यं जाव
दिवसे भवइ केमहालिया राई भवई ?, गोयमा! अट्ठासमणाउसो!, जहा अोसप्पिणीए आलावो भणिो ,
रसमुहत्ता राई भवइ दोहिं एगसट्ठिभागमुहत्तेहिं ऊणा एवं उस्सप्पिणीए वि भाणियन्यो । (सू० १७८)
दुवालसमुहुत्ते दिवसे भवइ दोहिं एगमाविभागमुहुत्तेहिं 'जया ण भंते ! जंबूदीये दीवे दाहिणडू वासाणं पढमे स
अहिए, से पविसमाणे मूरिए दोच्चसि अहोरत्तंसि बामए पडिजाइ' इत्यादि, 'वासाणं' ति--चतुर्मासप्रमाण- हिरतच्च भडलं उबसंकमित्ता चारं चरइ , जया वर्षाकालस्य सम्बन्धी प्रथमः-श्राद्यः समय:-क्षणः प्रतिप- णं भंते ! मरिण बाहिरतच्चं मंडलं उवसंकमित्ता चते-संपद्यते भवतीत्यर्थः 'श्रगतरपुरक्खडे समयंसि'
चारं चरइ तया णं केमहालए दिवसे भवइ केमहालिया ति--अनस्तरो-निर्व्यवधानो दक्षिणाचे वर्षाप्रथमतापेक्षया सचातीतोऽपि स्यादत श्राह-पुरस्कृतः-पुरोवती भविष्य
राई भवइ ?, गोयमा ! तया णं अट्ठारसमुहुत्ता राई भवइ नित्यर्थः, समयः-प्रतीतः, ततः पदत्रयस्य कर्मधारयोs- चउहिं एगसद्विभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे तस्तत्र, 'अणतरपच्छाकडसमयंसिति-पूर्वा परविदेहवर्षा- भवइ चउहिं एगसद्विभागमुमुत्तेहि अहिए, इति । एवं प्रथमस्रयापेक्षया योऽनन्तरपश्चास्कृतोऽतीतः समयस्तत्र
खलु एएणं उबाएणं पविसमाणे सूरिए तयाणंतराओ पक्षिणोत्तरयोर्बर्षाकालप्रथमसमयो भवतीति । ' एवं जहा
मंडलाओ तयाणंतरं मंडलं संक्रममाणे संकममाणे दो दो समपण 'मित्यादि, आवलिकाऽभिलापश्चैवम्-'जयाणं भंते : जब्दीघे दीवे दाहिणढे वासाणं पढमा श्रावलिया प- एगसद्विभागमुहुत्तेहिं एगमेग मंडले रयणिखेत्तस्स निबुद्धेडिखजति नया गा उत्तरदेवि , जया ण उत्तरहे घासाणं माणे २ दिवसखेत्तस्स अभिबुद्धेमाणे २ सयभंतरं मंडलं परमायलिया पश्चिमति तया णं जंबूदीये दीये मंदरस्स प
उबसंकमित्ता चार चरइ त्ति, जयाणं भंते! सूरिए सबब्धयस्स पुरछिमपावरियमेण प्रणतरपुरक्खडसमयसि यामाण पढमा प्रायलिया पविजइ? , हेता गोयमा !'
बाहिराओ मंडलामो सयभंतरं मंडलं उवसंकमित्ता चार इत्यादि । एपमानप्राणानिपदेण्यपि, पावलिकायर्थः पुनरय- चरह तया णं सव्वबाहिरं मंडलं पणिहाय एगणं तेसिएणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org