________________
सूरमण्डल
(२०७०) श्रभिधान राजेन्द्रः । पुष्ठासंठिया पत्ता, तं चैव सव्वं अव्यं वरं शायचं जं अथयारसंठिएर पुण्यवणि पमार्थ तं तावखिनडिए अन्यं तावखिटिई पृथ्वप मार्ग तं धयारसंठिए अति (सू० १२५ )
"जया समित्यादि, यदा भगवन् ! सूर्यः सर्वान्यन्तरमण्डलसुपसंक्रम्य चारं चरति तदा किंसंस्थिता किंसस्थाना ताप क्षेत्रस्य सूर्यातपव्याप्ताकाशखण्डस्य संस्थितिः - व्यवस्था प्रज्ञता ? सूर्यातपस्य किंसंस्थानमिति यावत् भगवानाह - गौतम ! ऊर्ध्वमुखम अधोमुखत्वे तस्य वक्ष्यमालाकारासम्भवात् यत् फलम्बुका मालिका पुष्पं नस ता प्रशसा मया शेवैश्च तीर्थकृद्भिः इदमेव संस्थानं विशि नहि अन्त मे सबिता राशि वस्तु ता तथा अन्तः- मेददिशि वृला अवलयाकार सर्वतो मेहमान ही या दरा भागान अभिव्याप्याश्या उपस्थितत्वात् बहिः- लवणदिशि पृथुला - मुस्कलभाये देवसंस्थान पति - पद्मासनपसिप समय ग्धस्तस्य सुखम् अप्रभागोऽई वलयाकारस्तस्यैय संस्थित संस्थानं यस्याः सा तथा वहि:- लयपदिशि शफट स्पोर्जिः प्रतीना तश्या मुर्ख यतः प्रभृति निधेतिकायाः फलानि विस्तृतं भवति तत्संस्थाना अन्तर्षडिर्मासति विस्तृत इति भावः - रेवा बोस्य समुहसडिया' पाठस्तत्र स्पस्ति कः प्रतीतस्तस्य मुखम् अभागलस्पेयातिथिस्ती संस्थितं संस्थानं यस्याः सा तथा अथास्या आयाममाहउपमित्यादि उपमन्दरस्यो - भयोः पार्श्वयोः तस्य स्थिते सूर्या व्यवस्थितायाः प्रत्येकमेकभावेन े बाहे- द्वे द्वे पार्श्वे पश्थिािनिया सम नियतपरिमाणे भवतः श्रयमर्थः -- एका भरतस्थ सूर्यकृता दक्षिणपार्श्वे, द्वितीया ऐरयतस्थसूर्यकृता उत्तरपार्श्वे इति द्विकारा, सार २ योजनचखाणि श्रायामेन मध्यवर्त्तिनो मेरोरारभ्य योदेखिको तरागयोः प
,
मी प्रतीत्य यथा
:
1
स्पारिंशता योजनसहित जम्बूद्वीपपर्यन्ते व्य स्थितस्यात् पूर्वापरभागयोरपि यदा तत्र सू तदाऽय भाषामो बोध्यः एतच जम्दगापाममपेदय योध्य समुद्रे तु श्रयत्रिसहस्राणि पति शानि शदधिकानि एकश्च विभागो योजनस्येति एतच्त्र एकत्र पिडाः सहस्रति योजनानां चीणि शतानि इत्यादिकं सूचयति तत्र सोपपनि निष्प तेनात्र पुनरुक्तभिया नोक्तम् । सम्प्रत्यनवस्थितया हा स्वरूपमाह--दुवे मित्यादि तस्या एकैकस्यास्तापक्षेत्र संस्थित बा अनभिः प्रतिमण्डल पथायोगं हीयमानयमानाया तथा सर्वाभ्यन्तरा सर्ववाला देवशब्दी प्रत्येकमनय स्थितभावार्थी तत्र या मेरुपार्श्वे विष्कम्भमधिकृस्य बाह्रा सा सर्वाभ्यन्तरा या तु लवणदिशि जम्बूद्वीपपर्यस्तमधिकृत्य वादा सा सर्वबाधा, छायामश्च दक्षिणोत
च
Jain Education International
-
3
"
,
1
प्रतियति सर्वाभ्यन्तरा परिमाणं निर्दिशनि- 'तीसे ण' मित्यादि नया क्षेत्रस्थितः सर्वाभ्यन्तर दशा मे
रिसमी योजना बारजनशतानि नय दश भागान् योजनस्य परिक्षेपण, अत्रोपपस्यर्थ प्रश्रमाह--' एस ' मित्यादि एषः-- अनन्त. रोप्रमाणः परिचेपविशेषो मन्द परियपरिशेषः कुतः करमात् मायातो न ऊनो अधिको वा इति यदेत् ? भगवानाह - गौतम ! यो मन्दरस्य परिक्षेपस्तं विभिदशभिशासनभिज्
सूरमण्डल
For Private & Personal Use Only
•
दश इयमाने सति
प
पविशेष आवयात इति यदेत् स्वशिष्येभ्यः । अयमर्थमेणाप्रतिमानः सूर्यातपोध रिशिष्य स्थित इति मेदसमीपेऽन्तरनापदिकमचिन्तायं सति स योनिमाधिस इस्पोजमानः सर्वोऽपि मेहपरिधिरस्य तापस्य दि माइति नरे
*
"
मानः सूर्योदीतलेश्या कश्या जम्बूद्वीप क्रयालस्य यत्र तत्र प्रतपाल क्षेत्रानुसारेण सभागार का शयति दशभागानां त्रयाणां मीलने यावत् प्रमाणं शेता यर्थः परिकरणं किमर्थम् दशनागानां विधा गुनास्यात्सत्यं दि या सुधा भगवती भरियादा दशभागलब्धं त्रिगुणं चक्रुरिति अथ दशभिर्भागे को हेतुरिति चेत् उच्यते जम्बूदीपयालक्षेत्रस्य त्रयो भागा मेरा प्रयतश्येयोत्तरपा हो भागी तो ही चारतः सर्वभीलने दश तत्र भरतगतः सूर्यः सर्वाभ्यन्तरे मण्डले अन् श्रीन् भागान् दाक्षिणात्यान् प्रकाशयति नTमहान देवतगतः सदा ही गरजमी द्वौ चापरतोऽपि यथा यथा क्रमेण दाक्षिणात्य औतराहो वा सूर्यः सञ्चरति तथा तथा तयोः प्रत्येकं तापक्षेत्रम तो पते पृष्ठीयते एवं मेरी तापक्षेत्रे यदेकः सूर्यः पूर्वस्यां परोगरा यते तदा पूर्वपदिशः प्रत्येकीन भागाभागी दक्षिणोत्तर प्रत्येकं रजनीति अथ गतिकर्मविधानं तत्र मेव्यासः १०००० एषां वर्गों दश कोट्यः १०००००००० सनो भने जातं फोटिशतम् १००००००००० अप वर्गमूलानयने सम्वात्रिंशद्योअन सिपा प्रयोविंशत्यधिकानि ३२६२३ पप राशिभिर्गुजातानि चतुवतिः सहस्राणि अटी शताम्येकोनससत्यधिकानि ४८६मान नययोजना - त्यारि शतानि षडशीत्यधिकानि नव च शभागा योजनस्य । अथ सर्पवाह्यवाद मित्यादि तस्या:--तापक्षेत्र संस्थितः समुद्रस्यास मीपे चतुर्नयतिः योजनसहस्राणि श्रष्टौ च षष्ट्यधिकानि योजनशतानि चतुरश्च दशभागान् योजनस्थ परिक्षेत्रेण । अत्रोपपादकसूत्रमाह से मंते ! परिइत्यादि स भदन्त परिक्षेपवि इति स
स्र
"
,
www.jainelibrary.org