________________
(१०५१) सूरमण्डल अभिधानगजन्द्रः ।
सूरमण्डल एगमेगेणं मुहत्तेणं गच्छति ते एवामाहंसु-जता णं मूरिए स- चारं चरति तताण राइंदियं तहव,तस्सि च णं दिवसंसि व्यम्भंतरं मंडलं उबसंकमित्ता चारं चरति तयाणं उत्तमकट्ठ- एगद्विजोयणसहस्साई तावक्खत्ते परमत्ते,तता ण छ वि पंच पत्ते उक्कांसे अट्ठारसमुहुत्ते दिवसे भवति,जहणिया दुवालस- वि चत्तारि वि जोयणसहस्साई सूरिए एगमेगणं मुहुत्तेणं मुहुत्ता राई भवति , तेसिं च णं दिवसंसि एगं जोयण- गच्छति, एगे एवमाहंसु ।। वयं पुण एवं वदामो-ता सासतसहस्सं अट्ठ य जोयणसहस्साई तावक्खेत्ते परमत्ते , ता तिरेगाई पंच पंच जोयणसहस्साइं सरिए एगमेगणं मुहुजया णं मूरिए सन्धबाहिरं मंडलं उवसंकमित्ता चार चरति त्तेणं गच्छति, तत्थ को हेतु त्ति वदेजा,ता अयमं जंबुद्दीवे तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भ-दीवे परिक्खवेणं ता जता णं सुरिए सव्यम्भंतरं वति , जहपए दुवालसमुहुत्ते दिवसे भवति, तेसिं च णं | मंडलं उवसंकमित्ता चारं चरति तताण पंच पंच जोयदिवसंसि बावतरं जोयणसहस्साई तावक्खत्ते परमत्ते, त- णसहस्साई दोणि य एकावण्णे जोयणसए एगूणतीसं या ण छ छ जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं च सद्विभागे जोयणस्स एगमेगणं मुहुत्तेणं गच्छति,तताणं गच्छति, तत्थ जे ते एवमाहंसु ता पंच पंच जोयणसह- इहगतस्स मणुस्सस्स सीतालीसाए जोयणसहस्सेहिं दोहि स्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति, ते एवामाहंसु- य तेवढेहिं जोयणसतेहिं एकवीसाए य सद्विभागेहि ता जता पं सूरिए सधभतरं मंडलं उवसंकमित्ता चारं जोयणस्स सूरिए चक्खुप्फासं हव्यमागच्छति, तया णं चरति, तहेव दिवसराइप्पमाणं तंमि च णं तावक्खेत्तं दिवसे राई तहेव, से णिक्खममाणे सूरिए णवं संवच्छरं नउइजोयणसहस्साई , ता जया णं सव्वबाहिरं मंडलं अयमाणे पढमंसि अहोरत्तंसि अभितराणंतर मंडलं उवसंकमित्ता चारं चरति तता गं तं चेव राइंदियप्पमाणं उवसंकमित्ता चारं चरति, ता जया ण मूरिए अभितरातंसि च खं दिवमंसि सढि जोयणसहस्साई तावक्खेत्ते प- णंतरं मंडलं उवसंकमित्ता चारं चरति तता णं पंच पंच मने, तता ण पंच पंच जोयणसहस्साई मूरिए एग- जोयणसहस्साई दोणि य एकावले जोयणसते सीतालीसं मेगणं मुहुत्तेणं गच्छति । तत्थ जे ते एवमाहंसु , ता जया च सद्विभागे जोयणस्स एगमेगणं मुहुत्तेणं गच्छति,तता ण ण सूरिए सव्यम्भतरं मंडलं उवसंकमित्ता चारं चरति तता इहगतस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं अउण दिवसराई तहेब, तंसि च ण दिवससि बावत्तार जोय
णासीते य जोयणसते सत्तावपाए सद्विभागेहिं जोयणस्स णसहस्साई तावखेने पामते , ता जया णं मूरिए सम्ब- सद्विभागं च एगडिहा छत्ता अउणावीसाए चुमियाभागेहिं बाहिरं मंडलं उबसंकमित्ता चारं चरति तता राइंदियं सूरिए चक्खुप्फासं हव्यमागच्छति,तताणं दिवसराई तहेव । तहेव तसि च प दिवसंसि अडयालीस जोयणसहस्साई से णिक्खममाणे सूरिए दोचसि अहोरत्तंसि अभिततावक्खेत्ते पपत्ते तता णं चत्तारि चत्तारि जोयणसह- रतच्चं मंडलं उवसंकमित्ता चारं चरति, ता जया ण स्साई मूरिए एगमेगेणं मुहुत्तेणं गच्छति, तत्थ जे ते मूरिए अभितरतचं मंडलं उवसंकमित्ता चार चरति एवमाहंसु छ वि पंच वि चत्तारि वि जोयणसहस्साई तता णं पंच पंच जोयणसहस्साई दोरिण य बावणे मारिए एगमेगेणं मुहुत्तेणं गच्छति ते एवमाहंसु-ता जोयणसते पंच य सट्ठिभागे जोयणस्स एगमंगणं मुहुत्तेणं सरिए ण उग्गमणमुहुत्तेणं सिय अत्थमणमुहुतं गच्छति, तता णं इहगतस्स मरणूसस्स सीतालीसाए जोयणसिग्घगती भवति, तता णं छ छ जोयणसहस्साई एग- सहस्सेहिं जोयणस्त सढि भागं च एगद्विधा छेत्ता दोहिं मेगेणं मुहुत्तेणं गच्छति, मज्झिमतावक्खेत्तं समासादेमाणे भागेहिं जोयणस्स सर्टि भागं च एगद्विधा छत्ता दोहिं समामादेमाणे मूरिए मज्झिमगता भवति, तताण पंच चुण्णियाभागेहिं मूरिए चक्खुप्फासं हव्यमागच्छपंच जोयणमहस्साई एगमेगेणं मुहुत्तेणं गच्छति,मज्झि- ति , तता णं दिवसराई तहेव , एवं खलु एतेण म तावखेतं संपत्ते सरिए मंदगती भवति ,तता णं चत्तारि उवाएणं णिक्खममाणे सूरिए तताऽणं तराश्री तदा-- जोयणसहस्साई एगमेगणं मुहुत्तेणं गच्छति, तत्थ को- णंतरं मंडलातो मंडलं संकममाणे संकममाणे अट्ठाहेउ ति बदेज्जा ?, ता अयमं जंबुद्दीवे दीवे जाव रस अट्ठारस सट्ठिभागे जोयणस्स एगमेगे मंडले महत्तगतिं परिक्खवेणं, ता जया णं सूरए सव्वभंतरं मंडलं उव- अभिवुड्डमाणे अभिवुड्डमाणे चुलसीतिं सीताई जोयणाई संकभित्ता चारं चरति तताण दिवसराई तहेव तंसि च पुरिसच्छायं णिवुड्डेमाणे२ सम्बबाहिरं मंडलं उवसंकमित्ता ण दिवसंसि एकण उति जोयणसहस्साई तायखेत्ते परम- चारं चरति, ता जया णं सूरिए सव्वबाहिरमंडलं उवसंकसे, ता जयाण सरिए सम्बवाहिरं मंडलं उवसंकमित्ता मित्ता चारं चरति तता गं पंच पंच जोयणसहस्साई तिमि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org