________________
(१०५२) सूरमण्डल अभिधानराजेन्द्रः।
सुरमंडल य पंचुत्तरे जोयणसते पामरस य सहिभागे जोयणस्स | द्वारसमहत्ते दिवसे भवति , जहालिया दुवालसमुहुत्ता एगमेगेणं मुहत्तेणं गच्छति तता णं इहगतस्स मणूसस्स राई भवति , एस ण दोच्चे छम्मास एस ण दोच्चस्स एकतीसाए जोयणेहिं अट्ठहिं एकतीसेहिं जायणसतहि छम्मासस्स पजक्साणे एस णं आदिच्चे संवच्छरे एस नासाए य सट्ठिभागेहिं जोयणस्स सूरिए चक्खुष्कास णं आदिचसंवच्छरस्स पञ्जवसाणे । (सू०-२३) हव्यमागच्छति, तताणं उत्तम कट्ठपत्ता उकोसिया अट्ठार- 'ता केवतियं ते वित्तं सुरिए,' इत्यावि, 'ता' इति पूर्व . समुहुत्ता राई भवइ, जहम्लए दुवालसमुहुत्ते दियसे भवति । बस् , कियन्मात्र क्षेत्र भगवन् ! 'ते' त्वया सूर्य एकैकन मुएमण पढमे छम्मासे, एस णं पढमस्स छम्मासस्स पञ्जब- हुतेन गच्छति , गच्छन्नाख्यात इति वदेत् ? , पवमुक्त ससाणे । स पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे प
ति भगवान् एतद्विषयपरतीथिकप्रतिपत्तिमिथ्याभावोषदर्श
नाय प्रथमतस्ता एव प्रतिपत्तीरूपदर्शयति-तत्थ' इत्यादि ढमंसि अहोरत्तंसि बाहिराणंतरं मंडल उवसंकमित्ता
तत्र प्रतिमुहूर्तगतिपरिमाग्मचिन्तायां खल्विमाश्चतस्रः प्रतिचार चरति ता जता ण मूरिए बाहिराणंतरं मंडलं उव
पत्तयः प्राप्ताः, तद्यथा-तत्र तेषां चतुर्णा घादिनां मध्य संकमित्ता चार चरति तता गं पंच पंच जोयणसह- एके पवमाहुः-पट पट योजनसहनाशि सूर्य एकैकेन मुहर्तन स्साई तिमि य चउरुत्तरे जोयणसत्ते सत्तावमं च स- गच्छति, अत्रैवोपसंहारः 'एगे एवमाहंसु १. एवमग्रतनान्यु.
पसहारवाक्यानि भावनीयानि, एके पुर्दिनीया एक्माहुःद्विभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं
पञ्च पञ्च योजनसहस्राणि सूर्य एकैकेन मुहतेन गच्छति। इहगतस्म मणूसस्स एकतीसाए जोयणसहस्सेहिं नवहिं
एके पुनस्तृतीया एवमाहुः-चत्वारि चत्वारि योजनसहस्रा य सोलसेहिं जोयणसहिं एगणतालीसाए सद्विभागेहिं णि सूर्य एकैकेन महर्नेन गच्छति, ३ । अपर पुनश्चतुर्था एवजोयणस्स सद्विभागं च एगडिहा छेत्ता सट्ठिए चुरिण
माहुः-पडपि पश्चापि चन्यापि योजनसहस्राणि सूर्य एकैके
न मुहतेन गच्छति,नदेयं चतस्रोऽपि प्रतिपत्तीः संक्षेपत उपयाभागे मूरिए चक्षुफासं हव्वमागच्छति , तता गं
दर्य सम्प्रत्येतासां यथाक्रम भावनिकामाह-'तत्थे' स्यादि, राईदियं तहेव , से पविसमाणे मूरिए दोच्चंसि अहोर
तत्र य ते बादिन एयमाहुः-पट् पद योजनसहस्राखि सूर्य एतैसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरति , कैकन मुहर्तेन गच्छति ते एवमाहुः-यदा सूर्यः सर्वाभ्यता जया णं सूरिए बाहिरतचं मंडलं उबसंकमित्ता चा- न्तर मण्डलमुपसंक्रम्य चारं चरति तदा उत्तमकाष्ठाप्रार चरति तता णं पंच पंच जोयणसहस्साई तिन्नि य
प्तः परमप्रकर्षप्राप्ताऽयादशमुहूर्तों दियसो भवति स
जघन्या च द्वादशमुहर्ता रात्रिः, तस्मिश्च दिवसे तापचउरुत्तरे जोयणसते ऊतालीसं च सद्विभागे जोयणस्स
क्षेत्र प्राप्तम् एकं योजनशतसहस्रमष्टौ च योजनसहस्त्राएगगेगेणं मुहुनेणं गच्छति तता मं इहगतस्स मणू- णि, तथाहि-तस्मिन्नपि मण्डले उदयमानः सूर्यो दिवसस्यासस्स एगाधिरोहिं बत्तीसाए जोयणसहस्सेहिं एकाव- छैन यावन्मात्रं क्षेत्र ब्यानोति ताचति व्यवस्थितश्चक्षुर्गोमाए य सद्विभागेहिं जोयणस्स सद्विभागं च एगद्विधा
चरमायाति तत एतावत्किल पुरतस्तापक्षेत्रम् , यावशपुर
तस्तापक्षेत्र तावत्पश्चादपि, यत उदयमान इवास्तमयमानोछेत्ता तेवीसाए चुम्मियाभागेहिं सूरिए चक्खुफामं हव्व
ऽपि सूर्यो दिवसस्यान यावन्मानं क्षेत्रं व्यामोति तावति मागच्छति , राइंदियं तहेव , एवं खलु एतेणुवाएणं प- व्यस्थितश्चक्षुषोपलभ्यते, एतच्च प्रतिपाणि सुप्रसिद्धं ,सविसमाणे मूरिए तताणंतरातो नताणंतरं मंडलातो मं- र्वाभ्यन्तरे च मण्डले दिवसस्याद्धे नव मुहस्तितोऽrडलं संकममाणे संकममाणे अट्ठारस अट्ठारस सट्ठिभा
दशभिमहर्यावन्मात्र क्षेत्रं गम्यं तावत्प्रमाणं तापक्षेत्रम् ,
एकैकेन मुहूर्नेन पट् षट् योजनसहस्राणि गम्यन्ते, ततः गे जोयणस्स एगमेगे मंडले मुहुत्तगई णिबुड्ढ्ढेमाणे णि
षमा योजनसहस्राणामष्टादशभिर्गुणने भवत्येकं योजनशबुड्डेमाणे सातिरेगाइं पंचासीति पंचासीनि जोयणाई पुरि
तसहस्रमष्टौ योजनसहस्राणीति , एवमुत्तरत्रापि तत्तन्म:-- मच्छायं अभिवुट्टेमाणे अभिपाणे सबभंतरं मंडलं एडलगतदिवसपरिमाणं प्रतिमुहूर्तगतिपरिमाणं च परिभाउवसंकमित्ता चारं चरति, ता जता णं मूरिए सव्वन्भं
व्य तापक्षेत्रपरिमाणभावना भावनीया । यदा च सर्वबाह्य
मण्डलमुपसंक्रम्य चार चरति तदा उत्तमकाष्ठाप्राप्ता अपातरं मंडलं उवसंकमित्ता चारं चरति ता तता णं पं
दशमहती रात्रिर्भवति सर्वजघन्यश्च द्वादशमहत्तों दिवच पंच जोयणसहस्साई दोमि य एकावण्णे जोयणस- सः, तस्मिश्च दिवसे तापक्षत्रपरिमाणं द्विसप्ततियोजनए अद्वतीसं च सद्विभागे जोयणस्स एगमेगेणं मुहत्ते- सहस्राणि ७२०००, तदा हि-तापक्षेत्रपरिमाण द्वादशमण गच्छति तता णं इहगयस्स मरणूमस्स सीताली
हुर्तगभ्यप्रमाणम् , अत्रार्थे च भावना प्रागुक्तानुसार
स्वयं भावनीया, मुहर्सेन च षट् घट् योजत्रसहस्राणि गच्छसाए जोयणसहस्मेहिं दोहि य दोबट्ठहिं जोयणसतेहिं ए
ति, ततः घमा योजनसहस्राणां द्वादशभिर्गुणने भवन्ति कवीरगए य सविभागेहिं जोयणस्स मूरिए चक्खुफा
द्वासप्ततिरेव योजनसहनाणीति.इमामेवोपपत्ति लेशत पाहसं हव्यमागच्छति , नता णं उत्तमकदुपत्ते उक्कोसए अ- वसिग 'मित्यानि, नेपां हि तीर्थान्तरीयाणां मसेन सूर्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org