________________
(१०४१) सूरमंडल अभिधानराजेन्द्र:।
सूरमंडल गौतम ! जम्बूद्वीपे द्वीपे अशीतम्--अशीत्यधिक यो-! सूर्यमण्डलैः सर्वाभ्यन्तरादिभिः सर्वबाह्यपर्यवसानैाप्तमा. जनशतमवगाह्यात्रान्तरे पञ्चषष्ठिः सूर्यमण्डलानि प्रज्ञ- काश,तश्चक्रवालविष्कम्भतोऽवसेयम् । उक्नं मण्डलक्षेत्रद्वारम्। तानि , तथा लवणे भदन्त ! समुद्र कियदवगाह्य
अथ मण्डलान्तरद्वारमाहकियन्ति सूर्यमण्डलानि प्राप्तानि गौतम ! लवणे सूरमंडलस्स ण भंते ! सूरमंडलस्स य केवइयं पावाहाए समुढे त्रिंशदधिकानि त्रीणि योजनशतानि सूत्रेऽल्प
अंतर पमत्त ?, गोअमा! दो जोषणाई अवाहाए अंतरे स्वादविवक्षितानप्यप्रचत्वारिंशदेकषष्टिभागान् अबगाह्यात्रान्तरे एकोनविंशत्यधिकं सूर्यमण्डलशतं प्राप्तम् , अत्र
पएणते ।।३।। (सू० ६२६) पञ्चषष्ट्या मण्डल'कोनाशीत्यधिक योजनशतं नय चैकष
'सूरमंडल' इत्यादि, भगवन् ! सूर्यमण्डलस्य सूर्यमण्डप्रिभागा योजनस्य पूर्यन्त , जम्बूद्वीपेऽवगाहक्षेत्र चाशी
लस्य च कियदबाधया-अव्यवधानेनान्तरं प्राप्तम् ?, स्यधिकं योजनशतं तेन शेषा द्वापञ्चाशद्भागाः षट्पष्टित
गौतम ! द्वे योजने अबाधया अन्तरं प्राप्तम् , अन्तरशमस्य मण्डलस्य बोध्याः अल्पत्वाच्चात्र न विवक्षिताः ।
ब्देन च विशषोऽप्युच्यते इति तन्निवृत्त्यर्थमबाधयेत्युक्तं , अत्र च पश्चषटिमण्डलानां विषयविभागव्यवस्थायां सम
कोऽर्थः ?-पूर्वस्मादपरं मण्डलं कियद् दूरे इत्यर्थः, अत्र यथा हणीवृत्त्यायुक्तोऽयं वृद्धसम्प्रदायः-मेरोरेको निषधम्र्द्ध
योजनद्वयमुपपद्यते तथाऽनन्तरमेव मण्डलसंख्याद्वारे दनि त्रिषष्टिमण्डलानि हरिवर्षजीवाकोट्यां च द्वे द्वितीयपा
र्शितम । गतं मण्डलान्तरद्वारम् । खें नीलवन् मूर्थिन त्रिषणिः, रम्यकजीयाकोख्यां च वे इति ,
। अथ बिम्बायामविष्कम्भादिद्वारम्एवमेव सपूर्वावरेण पञ्चषष्ट्येकोनविंशत्यधिकशतमण्ड
सूरमंडले भंते ! केवइ आयामविखंभेणं केवइथं लमीलनेन जम्बूद्वीपे लवणे च समुद्रे एकं चतुरशीतं सूर्य- परिक्खेवणं केवइ बाहल्लेणं पएणत्ते ?, गोत्रमा ! अडमराडलशतं भवतीत्याख्यातं मया चान्येस्तीर्थकृद्धिः। गतं | यालीसं एगसद्विभाए जोअणस्स ायामविवखंभेणं तं भण्डलसंख्याद्वारम् ।
तिगुणं सविसे परिक्खेवेणं चउवीसं एगसट्ठिभाए जोअथ मण्डलक्षेत्रद्वारम् , तत्रसूत्रम्
अणस्स चाहल्लेणं पण्णत्ते इति॥४॥ (सू०१३०) सयभंतराओणं भंते ! सूरमंडलाओ केवइनाए अवा
'सरमण्डले ण ' मित्यादि , सूर्यमण्डलं एमिति प्राग्वत् हाए सव्वबाहिरए सूरमंडले परमत्ते?, गोथमा ! पंच
भगवन् ! कियदायामविष्कम्भाभ्यां कियत्परिक्षेपण कियदसुत्तरे जोअणसए अबाहाए सव्वबाहिरए सूरमडल द्वाहल्येन-उच्चत्वेन प्राप्तम् ?,गौतम! अष्टचत्वारिंशद्भागान् परमत्ते ॥ २ ॥ ( सू० १२८)
योजनस्यायामविष्कम्भाभ्यां प्राप्तम् , अपमर्थः-एकयोजनसयम्भतराश्रो ' मित्यादि, सर्वाभ्यन्तरात्-प्रथमात्
स्यैकष्टिभागाः कल्प्यन्ते तद्पा येऽएचत्वारिंशद्भागास्तावसूर्यमण्डलात् भदन्त ! कियत्या अबाधया-कियता अन्त
प्रमाणावस्यायामविष्कम्भावित्यर्थः, तत् त्रिगुणं सविशेषरेण सर्वबाह्य-सर्वेभ्यः परं यतोऽनन्तरं नैकमपीत्यर्थः सूर्य
साधिक परिक्षेपण,अष्टचत्वारिंशत् त्रिगुणिता योजन द्वाविं. मण्डलं प्रसप्तम् ?,गौतम! दशोत्तराणि पश्चयोजनशतानि अ
शतिरेकषष्टिभागा अधिका योजनस्येत्यर्थः.चतुर्विशतिरेकष. बाधया-अन्तरालत्वाप्रतिघातरूपया सर्वबाह्य सूर्यमण्डलं
टिभागान योजनस्य बाहल्येन,विमानविकम्भस्याभागेनो
च्चत्वात् । गतं बिम्बायामविष्कम्भादिद्वारम् । जं०७ वक्षः। प्रशप्तम् , अत्रानुक्का अपि अष्टचत्वारिंशदेकषष्टिभागाः 'ससिरविणो लवणम्मि अजोश्रणसतिमि तसअहि
जंबूदीवे दीवे वासीयं मंडलसयं जं सूरिए दुक्खुत्तोसंकआई' इति वचनादधिका ग्राह्याः, अन्यथोकसंख्याङ्कानां मित्ताण चारं चरइ,तं जहा-निक्खममाणे य, पविसमाणे मण्डलानामनवकाशात् , कथमेतदवसीयते ?, उच्यते- य। (सू०८२४) सर्वसंख्यया चतुरशीत्यधिकं मण्डलशतम् , एकैकस्य च तत्र जम्बूद्वीपे ज्यशीत्यधिक मण्डलशतं सूर्यस्य मार्गशतं मण्डलस्य विष्कम्भोऽष्टचत्वारिंशदे कषष्टिभागा योजनस्य , तद्भवतीति वाक्यशेषः, किंभूतं ?, यत्स्यों द्विकृत्यो द्वौ वारी ततचतुरशीत्यधिकं शतमष्टाचत्वारिंशता गुण्यते , जाता- संक्रम्य प्रविश्य चारं चरति , तद्यथा-निएकामंश्च जम्बूद्वी. न्यष्टाशीतिः शतानि द्वात्रिंशदांधकानि, एतेषां योजनान- पात् , प्रविशश्व जम्बूद्वीप एवेति । अयमत्र भावार्थ:-किल यनार्थमेकषष्ट्या भागो हियते, हृते च लब्धं चतुश्चत्वारिं
चतुरशीत्यधिकं सूर्यमण्डलशतं भवति , तत्र सर्वाभ्यन्तरे शदधिकं योजनशतम् १४४ , शेषभवतिष्ठतेऽष्टचत्वारिंशत् , सर्वबाहो सकृदेव संक्रामति शेषाणि तु द्वौ वाराविति । चतुरशीत्यधिकशतसंख्यानां च मण्डलानामपान्तगलानि इह च द्वन्यशीतिरिक्षयैवेदं यशीतिस्थामकेऽधीतमिति ज्य शीत्यधिकशत संख्यानि सर्वत्रापि ह्यपान्तरालानि रूपो- भावनीयम् । यद्यपि जम्बूद्वीपे पश्चषष्ठिरेच मराडलानां भवति नानि भवन्ति तथा च प्रतीतमेतत् चतसृणामड-लानाम- तथापि जम्बूद्वीपादिक सूर्यचारविषयत्वाच्छेपारयपि जम्बूपान्तरालानि त्रीणीति , एकैकं मण्डलान्तगलं च द्वि- हीपन विशेषितानीति । स०८२ समः। योजनप्रमाण,ततस्यशीत्यधिकं शतं द्विकेन गुण्यते,जातानि बाहिरायो उत्तराओ णं कट्ठामो सरिए पढम छश्रीणि शतानि षट्पट्याधिकामि ३६६ , पूर्वोक्तं च चतुश्चत्वारिंशं शतमत्र प्रक्षिप्यते, ततो जातामि पश्च शतानि दशो
म्मासं अयमाणे चोयालीसइमे मंडलगते अट्ठासीति सराणि योजनानि अष्टचत्वारिंशदेकषष्टिभागा योजनस्य ,
एगसट्ठिभागे मुहुत्तस्स दिवसखेत्तस्स निवुवेत्ता रयअनेन म मण्डलक्षेत्रस्य प्रमाणमभिहितम् । मण्डलक्षेत्रं नाम हि खेत्तस्स अभिनिवुझेत्ता मूरिए चारं चरह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org