________________
(१०४० 2 अभिधान राजेन्द्रः ।
सूर पत्ति
सूरमंडल
,
,
मानमपि न समरोचयते इति न देया किन्तु रिप्पम सूर्यप्रभ० चतुर्थ देवलोक विमानमेंरीता तया भवेत्। तदस्य भावप्युपादानं दातव्यत्वावधारणार्थे तद्विपरीताय दानब्यैव नातव्या । प्रदाने शास्त्रव्यवच्छेदप्रसक्त्या तीर्थव्य बच्छेदक्तेः एतदेव व्यक्लीकुर्वन्नाह' सद्धे त्यादि, अदा अर्थ प्रति यादा प्रतिः-विवक्षितं जनय सत्यमेव नान्यथेति मनसोऽवष्टम्भः, उत्थानं-श्रवणाय गुरु प्रत्यभिमुखगमनमुत्साहः -- श्रवसथियन क निकाविशेषः यद्वशादिदानीमेव यदि मे पुरापयशात् सामश्री सम्पद्यते शृणोमि च ततः शोभनं भवतीति परिणाम उपज्ञायते कर्म-वन्दनादिल बलं शारीरो वाचनादिविषयः प्राणः वीर्यसूक्ष्मसुमायनश पुरुषकाः तदेव वीर्य साधिताभिप्रयोजनम्। एते कार या स्वयं शिक्षितोऽपि गृहीत ऽपि सन् यो दाक्षिण्यादिना श्रन्तेवासिनि श्रभाजने प्रयोये प्रतिक्षिपेत्-सूत्रतोऽर्थेत उभयतो वा न्यसेत् 'सो पत्रय' त्यादि स प्रवचनकुलगा ज्ञानविनयपरिहीसो-ज्ञानावारपरिगो भगवदरस्थविरम भगवदनादिकृत व्यवस्था भवति किल व्यतिकान्तः । किलेल्या प्तवादसूत्रकम् इत्थमाप्तवचनं व्यवस्थितं यथा सनूनं भगवदादिव्यवस्थापतिकान्त इति तदतिक्रमे व सरिता 'नम्हे स्यादि तस्माद युस्थानोत्साह कलत्ज्ञानं सूर्यादि स्वयं सुमुकु वा शिक्षितं तन्नियमादात्मन्येव धर्तव्यम् न तु जातुचिदव्यनिषु तय्यम् उक्तप्रकारेण नहाने
•
•
वेद प्रदानविधिः । इयं च सूर्यशरितो मिथिलायां नगर्यो भगवता परिवर्तमान स्वामिना साक्षादुक्ला ।
सूर्यशतिमिमा मतिगम्भीरां वियता कुशलम् । दयापि मगरसा साधुजनस्तेन कृती । ३. " सू० प्र० २० पाहु० । यो० वि० । “कालियसुयं च इसिभासियाहूँ तो अ सूरपन्नत्ती । सव्यो उ दिट्टिवाओ, चउगो होइ अणुश्रोगो । " श्रा० क० १ श्र० ।
घरपरिवेस सूर्यपरिवेष-पुं० सूर्यस्य परितो वलयाकार परिणती अनु | जी० । सूरपव्यय-सूर्यपर्वत पुं० [मेरुपर्वतस्य पश्चिमविक्रान्तविजयस्य दक्षिणस्यां दिशि पर्वतभेदे, स्था० २ ठा० ३ ७० ।
1
दो सूरपव्त्रया । स्था० २ ठा० ३ उ० ।
तोवाया उत्तरे पावें महाकविजयक्षेत्रे वक्षस्कारपर्यंते, जं० [४] वक्ष० । स्था० ।
सूरपाणिलेह - सूर्य पाणिलेख- पुं० । सूर्य इव सूर्याकाराः पागिलेथाः सूर्याकृतिरेखा युतहस्तेबु, जी० ३ प्रति ४ श्रधि | प्रश्नः । सूरपुरंगम - शूरपुरंगम- पुं० शूराणामप्रगामिनि सूत्र १ शुक्रे ऋ० रे. उ०
Jain Education International
दे, स०५ सम० ।
सूरप्पभा सूर्यप्रभा - स्त्री० । एकादशस्य तीर्थकृतो निष्कशिविकायाम, स० जी० सूर्य ज्योतिष्केन्द्रस्याग्रमहिण्याम्, स्था० ४ ठा० १ उ० ।
सूरप्पमाण भोइ- सूर्यप्रमाणभोजिन् - पुं० । सूर्योदयादस्तमयं यावदशनपानाद्यम्यवहारिणि स० २० सम० 1 आ० चू० । दशा० । “सूर एवं प्रमाणं तस्स उदयमेते श्रारो जाय अत्थमेद ताय भुंजह सज्झायमादी न करेइ परिचोइओ रुस्सर अजीरगावी समाधी उप्पजति । श्र० ४ श्र०
रभसूर्यभद्र-सूर्यदेवे जी०३ प्रति०४ अधि० सूरमंडल - सूर्यमण्डल - न० । श्रादित्यविमानवते, स० १० सम० । सूर्यवव्यतायां पञ्चदश द्वाराणि तत्रेमानि - पश्चदशानुयोगागमण्डल संख्या मण्डलशेषम् २ मा न्तरम् ३ विश्वायामविष्कम्भादि मेरा क्षेत्रबाधा, ५ मलायामादिद्धिदानी ६ मुगतिः ७ दिवसत्रिवृद्धिहानी = ताप क्षेत्र संस्थानादि ६ दूरासन्नादिदर्शने १० ११ तथैव कियाप्रश्नः १२ ऊदिदि प्रकाशयोजनसंख्या १३ मनुष्यक्षेत्रवर्तिज्योति स्वरूपम् १४ इन्द्राद्यभावे स्थिति तब मण्डलसंख्यायामादिसूत्र
-
कहत ! सूरमंडला पश्यना ?, गोमा ! एंगे चउरासीए मंडलसए पम्पत्ते इति । जंबुद्दीचे णं भंते ! दीये केवइथं अंगाहिता केवइया सूरमण्डला पथना गोयमा युद अमी जोअवसयं श्रगाहिना पर से पचमट्टी सूरमण्डला परणना लवणे से भंते! समुदे वह भोगाहिता कंथा सूरमंडला परवडा १ मोचमा लवखे समुद्दे तिमि तसे जो अगाहिना एत्थ एगूणवीसे वरमंडलसए पते एवामेव सपुव्यावर जंबुद्दीचे दीवे लवणे अ समुद्दे एगे चुलसीए सूरमंडलसप भवतीतिमवखायं ति ॥ १॥ (० १२७ )
1
कमित्यादि कति भदन्त ! सूर्ययोदेशिकोतराय कुर्वतोर्निजविस्त्रप्रमाणचक्रवालविष्कम्भानि प्रतिदिन भ्रमिक्षेत्रलक्षणानि मण्डलानि प्रशप्तानि ? मण्डलत्वं चैषां मण्डलसदृशत्वात् न तु तात्विकं, मण्डलप्रथमक्षणे यद् व्यास क्षेत्र तत्समधल्य पनि पुरः क्षेत्र -
या तास्थिकी मण्डलता स्यात् तथा च सति पूर्वमण्डलादुत्तरमण्डलस्य योजनद्वयमन्तरं न स्यादिति, भगवाना- गौतम ! एकं चतुरशीतं चतुरशीत्यधिकं मण्डलशतं प्रशप्तम् यथा वैभिचार क्षत्रपूरणं तथा अनन्तरद्वारे रूप प्रताम्य भाग द्विधा विभ ज्योतसख्यां पुनः प्रश्नयति- जंबुद्दीन सि जम्बूद्वीपे द्वीपे भदन्न ! कियक्षेत्र मघगाह्य किंयांत सूर्यमण्डलानि प्रज्ञतानि
•
For Private & Personal Use Only
.
www.jainelibrary.org