________________
(२०५९ सूरपणति अभिधानराजेन्द्रः।
सूरपणत्ति तिपाद्याः स्वमतप्रतिपत्तिश्च । द्वितीये भेदधातः कर्णकला । नक्षत्राधिपतीनां देवतानामध्ययनानि--प्रधीयते ज्ञायते एघ वक्रव्या , किमुक्तं भवति ?-भेदो मण्डलस्यापान्तरालं भिरित्यध्ययनानि--नामानि वनाव्यानि १., प्रयोदशे मुहूतत्र घातो-गमनम् ' हन् हिंसागत्योरिति वचनात् , स नां नामकानि वक्तव्यानि १३, चतुर्दश दिवसा रात्रयएकेषां मतेन प्रतिपाद्यः , यथा विवक्षिते मण्ड- श्वोक्ताः १४, पञ्चदशे तिथयः १५, षोडशे गोत्राणि नक्षत्राणां ले सूर्येणापूरिते सति तदनन्तरं सूर्योऽपरमनन्तरं १६ सप्तदशे नक्षत्राणां भोजनानि याच्यानि, यथेदं नक्षत्रमण्डल संकामतीति , तथा कर्णः-कोटिभागः तमधि- मेवरूप भोजने कृते शुभाय भवतीति १७, महादशे प्रादिकृत्यापरेषां मतेन कला वक्तव्या , यथा विवक्षिते मण्डले त्यानामुपलक्षणमेतच्चन्द्रमसच चारा चक्रव्याः १८, एकोनद्वावपि सूर्यो प्रथमक्षणे प्रविगै सन्तौ पूर्वापरकोटिद्वयं विंशतितमे मासाः १६. चिंशतितम संवत्सराः २०, एकालक्षीकृत्य बुस्या परिपूर्ण यथावस्थितं मण्डलं विधक्षित्या शतितमे ज्योतिषां--नक्षत्रचक्रस्य द्वाराणि चक्रव्यानि, सतः परमण्डलस्य कर्ण-कोटिभागरूमभिसमीक्ष्य ततः यशाऽमूनि नक्षत्राणि पूर्वद्वाराणि अमूनि च पश्चिमद्रागकलया १ मात्रयार इत्यथैः, अपरमण्डलाभिमुखमभिसर्पन्ती | पीत्यादि २१, द्वाविंशतितमे नक्षत्राणां विचय:-चन्द्रसूर्यचारं चरत इति । तृतीये प्राभृतप्राभृते प्रतिमण्डलं मुहर्तेषु योगादिविषयो निर्णयो चक्रव्य इति । तदयमुना प्राभूतप्रागतिः-गतिपरिमाणमभिधातव्यम् तत्र निष्कामति प्रविशति | भृतसंख्या तेषामधिकाराश्च २२। सू०प्र०१पाहु। घा सूर्य याशी गतिर्भवति ताहशीमभिधित्सुराह--
उपसंहारमाह'निक्स में' स्यादि निष्क्रामन्-सर्याभ्यन्तरान्मण्डलादहिनिगच्छन् सूर्यो यथोत्तरं मण्डलं संक्रामन् शीघ्रगतिः शीघ्रतर
इय एस पाहुडत्था, अभव्वजणहिययदुलहा इणमो। गतिर्भवति, प्रविशन्-सर्वबाह्यान्मण्डलादभ्यन्तरमागच्छन्
उक्कित्तिता भगवता, जोतिसरायस्स पमत्ती ॥१॥ प्रतिमण्डल मन्दगतिः मन्दमन्दगतिः, तेषां च मण्डलानां एस गहिता वि संता, थद्धे गारवियमाणि पडिणीए । चतुरशीतं चतुरशीत्यधिकं शतं सूर्यस्य भवति.तेषां मण्डला
अबहुस्सुए ण देया, तब्धिवरीते भवे देया ॥२॥ मां च विपये प्रतिमुहूर्त सूर्यस्य गतिपरिमाणचिन्तया पुरुपाणां प्रतिपत्तयो नाम मतान्तररूपा भवन्ति । सम्पति क
सद्धाधिति उहाणु-च्छाहकम्मबलविरियपुरिसकारेहिं ! स्मिन् प्राभूतप्राभृते कति प्रतिपत्तय इत्येतस्प्ररूपयति-द्वि
जो सिक्खिमो वि संतो, अभायणे परिकहेजाहि ।।३।। सीये प्राभृते त्रिष्यपि प्राभृतप्राभृतेषु यथाक्रममेवं संख्याःप्र- सो पत्रयणकुलगणसं-धबाहिरो णाणविणयपरिहीणो । तिपत्तयो भवन्ति.तद्यथा-प्रथम प्राभृतप्राभूते उदये-सू- अरहंतथेरगणहर-भेरं किर होति वोलीणो ।। ४ ॥ योदयवन व्यतोपलक्षिते अष्टो भणिनास्तीर्थकरगणधरैः प्रतिपतयः, द्वितीये प्राभृतग्राभृत भेदधाते--भेवघातरूपे पर
तम्हाधितिउट्ठाणु-च्छाहकम्मबलविरियसिक्खि अंणाणं। मतवक्तव्यतोपलक्षिते द्वे एवं प्रतिपत्ती भवतः, तृतीये प्राभृ
धारेयव्वं णियमा, ण य अविणीएसु दायध्वं ।। ५ ।। सप्राभृते मुहूर्तगती-मुहूर्तगतिवक्रव्यतोपलक्षिते चतस्रः इति-एवम्-उक्नेन प्रकारेण अनन्तरमुहिएस्वरूपा प्रकप्रतिपत्तयो भवन्ति, 'चत्तारी' ति च सूत्रे नपुंसकत्यनिर्देशः टार्था-जिनवचनतत्ववेदिनामुत्तानार्था,इयं चेत्थं प्रकटार्थी प्राकृत्यात् .प्राकृते हि लिकं व्यभिचारि,यदाह पाणिनिः स्व. ऽपि सती अभव्यानां हृदयेन-पारमार्थिकाभिप्रायेण दुर्लभा, माकृतलक्षणे-'लिङ्ग व्यभिचार्यपी' ति । सम्प्रति दशमप्राभूते भावार्थमधिकृत्याभन्यजनानां दुर्लभेत्यर्थः , अभव्यत्वादेव याम्यपान्तरालवर्तीनि द्वाविंशतिसंख्यानि प्राभृतप्राभृतानि तेषां सम्यगजिनवचनपरिभावात् , उत्कीर्तिता-कथिता सेषामर्थाधिकारमाह-दशमे प्राभृते एतानि-सूत्रे पुंस्त्यनि
भगवती-मानेश्वर्या देवता ज्योतिषराजस्य-सूर्यदेशः प्राकृतत्वात् एतदर्थाधिकारोपेतानि द्वाविंशतिः प्राभृ- स्य प्राप्तिः । एषा च स्वयं गृहीता सती यस्मै न दातप्राभूतानि भवन्ति,तद्यथा-प्रथमे प्राभूतप्राभूते नक्षत्राणा- तण्या तत्प्रतिपादनार्थमाह-'एसा गहिया वि' इत्यादि, मावलिकाक्रमो धनव्यः यथा अभिजितावनि नक्षत्राणि भव. गाथाद्वयम्, एपा-सूर्यप्राप्तिः स्वयं सम्यकरणेन गृहीताऽपि तीति १, द्वितीये नक्षत्रविषयं मुहर्ताप्रं मुहर्तपरिमाणं सती " व्यत्ययोऽप्यासाम्" इति पचनात्-चतुध्य) यक्तव्यम् २, वतीये 'एयं भागा ' इति 'पूर्यभागा' इति सप्तमी, ततोऽयमर्थ:-'थये' इति स्तम्धाय स्वभावत पर पूर्वपश्चिमादिप्रकारेण भागा पक्रव्याः ३, चतुर्थे 'योगस्स' मानमरुत्या विनयभ्रंशकारिणे, गारविय'ति, अद्यात्ति-योगस्यादितव्यः, तथा व वक्ष्यति-ता कहते दिगौरवं संजातमस्येति गौरावतस्तस्मै अखिरससातामाजोगस्स भाई आहियत्ति वाजा' इति ४, पञ्चमे कुलानि मन्यतमेन गौरवेण गुरुतरायेति भावः , श्रद्धयानिमदोपेचशदादुपकुलानि कुलोपकुलानि च यतम्यानि ५. षष्ठे पौ- तो ह्यनिम्त्यचिन्तामणिकल्पमपी सूर्यप्राप्तिप्रकीर्णकमाचा. र्णमासीति-पौर्णमासी यतन्यता अभिधेया ६, सप्तमे 'समि- र्यादिकं स तसारमयज्ञया पश्यति, सा चाया तुरन्तपात इति प्रमावस्यापौर्णमासीसन्निपातो वक्तव्यः ७, अष्टमे | नरकादिप्रपातहतुरतस्तदुपकारायैप-सस्मै वानप्रतिषेधःनक्षत्राणां संस्थितिः-संस्थानं वक्तव्यम् , मबमे नक्षत्रतारानं. यं च भावना स्तब्धमायादिष्यपि भावनीया, तथा मानिनेसारापरिमाणमामधेयम् दशमे नेता यक्तव्यो, यथा कति न- जात्यानिमदोपेताय प्रत्यनीकाय-दरभव्यतया अभध्यतया या सपाणि स्वयमस्तामनेनाहोरात्रपरिसमाप्त्या के मासं सिद्धान्तवचननिकुहनपराय ,तथा अल्पश्रुताय-प्रवगादभयन्तीति १०, अपरसिकादशे प्राभृतप्राभूते चन्द्रमागः स्तोकशास्त्राय , स हि जिनवचनेषु (अ) सम्यग्भावित. चन्द्रमण्डलानि नक्षत्राधिकृत्य कन्यानि ११, बादशे स्वात् , शब्दार्थपर्यालोचनायामारपत्याच यथावत्कस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org