________________
सूरपरणत्ति
। १०३८) अभिधानराजेन्द्रः ।
सूरपणत्ति अणुभावे के व संवुते २०,एवमेयाइँ वीसइ॥५॥ (सू०३)। णिक्खममाणे सिग्धगई, पविसंते मंदगई ह य । प्रथमे प्राभृते सूर्यो घर्षमध्ये कति मण्डलान्येकवारं कति
चुलसीइसयं पुरिसाणं , तेसिं च पडिवत्तिो ॥१०॥ था मण्डलानि विकृत्यो बजतीत्येतनिरूपणीयम् , किमुक्तं उदयम्मि अट्ठ भणिया, भेदग्घाए दुवे य पडिवत्ती। भवति-एवं गीतमेन प्रश्ने कृते तदनन्तरं सर्वे तद् विषय निर्वाचन प्रथमे प्राभृते वक्रव्यमिति । एवं सर्वत्रापि
चत्तारि मुहुत्तगइए, हुंति तइयम्मि पडिवत्ती ।। ११ ॥ भावनीयम । द्वितीय प्राभृत 'किं' कथं बाशब्दः सर्वग्राभू
(मू०-६) सयक्तव्यतापेक्षया समुडबये तिर्यग्वजतीति । तृतीये चन्द्रः प्रावलिय १ मुहुत्तग्गे २, सूयौं था कियक्षेत्रमबभासयति-प्राकाशयतीति ३, चतुर्थे एवं भागा य ३ जोग्गस ४ । श्वेततायाः-प्रकाशस्य किं कथं 'ते'-जय मते संस्थितिः-व्यवस्थेति ४ , पञ्चमे कस्मिन् सूर्यस्य प्रतिह
कुलाई.५ पुनमासी ६ य, ता लेश्येति ५, षष्ठे कथं-केन प्रकारेण किं सर्यकालमे
सभिवाए ७ य संठिई ८ ॥ १२ ॥ करूयस्थायितया उतान्यथा श्रोजसः-प्रकाशस्य संस्थि- तारं (य) गं च ह नेता य १०, ति:-अयस्थानमिति ६. सप्तमे के पुद्गलाः सूर्य परयन्ति
चंदमग्ग त्ति ११ यावरे । सूर्यलेश्यासंसृष्टा भवन्तीति ७, अष्टमे कथं-केन प्रकारेण भगवन् ! ते-तव मतेन सूर्यस्योदयसस्थितिः ८ , न
देवताण य अज्झयणे १२., बमे कतिकाष्ठा-किंप्रमाणा पौरुषीच्छाया, दशमे योग मुहुत्ताणं नामया इ य १३ ॥ १३॥ इति वस्तु किं ते-त्वया भगवताऽख्यातमिति १०, ए- दिवसा राइ वुत्ता य १४ , कादशे कस्ते-तय मतेन संवत्सराणामादिरिति ११ , द्वाद
तिहि १५ गोत्ता १६ भोयणाणि १७ य । शे कति संवत्सरा इति १२, त्रयोदशे कथं-केन प्रकारेण चन्द्रमसो वृद्धिः-वृद्धिप्रतिभासः उपलक्षणमतत्तेन वृ
प्राइच्चवार १८ मासा १६ य, अपवृद्धिप्रतिभास इत्यर्थः १३ , चतुर्दशे कदा--कस्मिन् पंच संवच्छराइ य २० ॥१४॥ काले 'ते'-तय मतेन चन्द्रमसो ज्योत्स्ना बहुः-प्रभूतेति जोइसस्स य दाराई २१, १४, पञ्चशे कश्चन्द्रादीनां मध्ये शीघ्रगतिरुक्त इति १५,
नक्खत्तविजए विय २२ षोडशे किं ज्योत्स्नालक्षणमिति वक्तव्यम् १६, सप्तदशे चम्द्रादीनां च्यवनमुपपातश्च स्वमतपरमतापेक्षया व
दसमे पाहुडे एए, कव्यः १७, अष्टादशे चन्द्रादीनां समतलाद्भूभागादूर्ध्वमुच्च
बावीसं पाहु (ड) पाहुडा ।। १५ ।। (सू०-७) स्थ-यावति प्रदेश व्यवस्थितत्वं तत्स्वमतपग्मतापक्षया प्र- प्रथमस्य प्राभृतस्य सत्के प्रथम प्राभृतप्राभृते महीनां तिपाद्यम् १८, एकोनविंशतितमे कति सूर्या जम्बूद्वीपा- दिवसरात्रिगतानां वृद्धथपवृद्धी वक्तव्ये १, द्वितीयेऽर्द्धमण्डदायाख्याता इत्यभिधेयम् १६, विंशतितमे कोऽनुभावश्चन्द्रा लस्य द्वयोरपि सूर्ययोः प्रत्यहोरात्रमर्द्ध मण्डलविषया संस्थि. दीनामिति २०॥ एवम्-अनन्त रोक्नेन प्रकारेण एतानि अनन्त- तिः- व्यवस्था वक्तव्या २, तृतीये तब मतेन कः सूर्यः किरोदितार्थाधिकारोपेतानि विंशतिः प्राभृतान्यस्यां सूर्यप्राप्ती यदपरेण सूर्येण चीर्ण क्षेत्र प्रतिचराति निरूप्यम् ३, चवक्तव्यानि । स०प्र०१ पाहु०। (प्राभृतशब्दार्थः 'पाहुड' श- तथं द्वायपि सयौँ परस्परं कियत्परिमाणमन्तरं कृत्वा चार मे पश्चमभागे ६१४ पृष्ठे गतः।)
चरत इति प्रतिपाद्यम् ४, पञ्चमे कियत्प्रमाण द्वीप समुद्र सम्प्रति प्रथमे प्राभृते यान्यपान्तरालवर्तीन्यष्टी प्राभूतप्रा- वाऽवगाय सूर्यचार चरतीति ५, षष्ठे एकैकन राधिम्दिभूतानि तेषामर्थाधिकारान् उपदिदिक्षुराह
धेन एकैकः सूर्यः कियत्प्रमाण क्षेत्र विकम्य-विमुच्य चार बड्डोबड्डी मुहुत्ताण १, मद्धमंडलसंठिई २।
घरतीति ६ , सप्तमे मण्डलानां संस्थानमभिधानीयम् ७,
अटमे मण्डलानामेव विष्कम्भो-बाहल्यमिति, एवमके ते चित्रं परियरइ ३, अंतरं किं चरति य ४॥ ६ ॥ र्थाधिकारसमन्धितानि प्रथमे ग्राभृतेऽष्टी प्राभृतप्राभूताउग्गाहइ केवइयं ५, केवतियं च विकंपइ६।
नि । सम्प्रति प्रथम एष प्राभृते चतुरादिषु प्राभृतप्रा(सू०-४)
भूतेषु यत्र यावत्यः प्रतिपत्तयः परमतरूपास्तत्र तावतीमंडलाण य संठने ७,विखंभोट भट्ठ पाहुडा ॥७॥
रभिधित्सुराह-'छापंचे' त्यादि, प्रथमस्य प्राभूतस्य
चतुरादिषु प्राभूतप्राभूतेषु यथाक्रममेताः प्रतिपत्तय:-गर छप्पं च य सत्तेव य, अट्ठ तिमि य हति पडिवत्ति ।
मतरूपा भवन्ति , तद्यथा-चतुर्थे प्राभूतप्राभृने षद् प्रतिपपढमस्स पाहुडस्स, हवंति एयाउ पडिबत्ती ॥८॥ त्तयः ६. पञ्चमे पश्च५, षष्ठे सप्त ७, सप्तमे अछौ ८ अष्टमे
तिन ३ इति । सम्प्रति द्वितीये प्राभृते यदर्थाधिकारोपेता
नि त्रीणि प्राभृतप्राभृतानि तान् प्रतिपादयति- परिवपडिवत्तीभो उदए, तहा प्रथमणेसु य ।
ती' स्यादि , द्वितीयस्य प्राभृतस्य प्रथमे प्राभूतप्राभृते मियवाए कपकला , सहुताय गतीति य॥8॥
। सूर्यस्योदये अस्तमयनेषु च प्रतिपत्तय:--परमतरूपा प्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org