________________
,
सूरपण्यत्ति गतत्वेन स्वतां गता विस्तीर्णा अनेकयोजन प्रमाणक्षेत्राधिवदनसमर्थत्याने जोलेश्या विशिपजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा, चउस चतुर्दश पूर्णणि विद्यन्ते यस्य तेनेव ति चितत्वात् पूर्वी अंन तस्क तामाह, स चावधिज्ञानादिविकलोऽपि स्यादत श्राह- चउ नाणोबगर ' मतिश्रुतावधिमनःपर्यायज्ञानरूपज्ञानचतुष्टसमन्वित इत्यर्थः उक्तविशेषयुक्तोऽपि कधि सम नोभवनि चतुर्वविदामपि पदस्थानपतितत्वेन श्रवणादत श्राह सर्वाक्षरसन्निपाती पिता:- संयोगाः सर्वे च ते अक्षरसपाताश्च सर्वाक्षरसन्निपातास्ते यस्य ज्ञेयानि स तथा, फिमुकं भवति ? - या काचित् जगति पदानुपूर्वी वाक्यानुपूयया सम्मपतिताः खर्या अपि जानातीति एवं गुणविशिष्ठो भगवान् विनयराशिरिव साक्षादिति कृत्वा शिष्याचारत्वाच्च भ्रमणस्य भगवतो महावीरस्स अदूरसामन्ते पिरतीति योगः सामन्तं सत्रिएं तत्प्रतिषेधसामन्तम् सत्र नाहिरे नानिनिकटे इत्यर्थः किविशिष्टः सन् तत्र विहरतीत्यत श्राह ' उहुंजाणु 'त्तिये जानुनी पम्पासी जाधिप्यासनगादीपकिनिषद्यायास्तदानीमनायाच उत्स त्यर्थः अधः शिरा नोतिग्वा विमदृष्टिः किन्तु नियतभूभाग नियमितदृष्टिरिति भावः झाकोोग त्ति ध्यानं-- धर्म्य शुक्लं या तदेव कोष्ठः कुशूलो ध्यानकोष्ठस्तमुपगतो ध्यानकोष्ठोपगतः यथाहि कोष्ठके धावं प्रविप्रसृतं भवति एवं भगवानपि ध्यानतोऽचिप्रकीन्द्रियान्तःकरण वृत्तिरित्यर्थः संयमेन पञ्चाश्वनिरोधादिलक्षगेन तपसाधनशनादिना शब्दोऽत्र समुच्चयाय लुमो द्रष्टव्यः संघननग्रहर्ण चानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थम्, प्राधान्यं व संयमस्य नवकर्मानुपादानहेतुखेन तपसश्च पुराणकर्मनिर्जराहेतुत्वेन, ताहि--अभिनय कमनुपशमात् पुरापा जायते सम्यक्षको मोक्षः, ततो भवति संयम तपसा प्रति प्राधान्यमिति, 'अप्पा भावेमा वि रडू' इति श्रात्मनं भावयन् - वासयन तिष्ठतीत्यर्थः, 'ततो से इति ततो ध्यानकोष्ठोपमन विहरबाइनन्तरं समिति वाक्यालङ्कारार्थः स भगवान् गौनमः जायस इत्यादि जातधदादिविशेषणः सन् उतिष्ठतीति योगः तत्र जाना प्रवृत्ता श्रद्धा - इच्छा वक्ष्यमाणार्थतस्वज्ञानं प्रति यस्यासौ जातश्रद्धः, तथा जातः संशयो यस्य स जातसंशयः, संशयो नामानवधारितार्थ ज्ञानम्, स चैवं भगवतः - इह सूर्यविक्लव्यता अन्यथा, अन्यथा व तीर्थास्तरीयेरुपदिश्यते मनः किं तमिति संशयः तथा 'जायको नि जात कुतूहलं यस्य स जानकुतुहलः। जातैौत्सुक्य इत्यर्थः यथा कथमेता भगवान् प्रापयिष्यतीति तथा 'उत्पन्नस' त्ति उत्पन्ना प्रागभूता सती भूता श्रद्धा यस्यासीप जान इत्यतापदेपास्तु किमर्थत्पन इत्यभिधीयते ? प्रत्येोत्पत्वस्य
9
,
3
Jain Education International
-
,
(१०३७१ अभिधान राजेन्द्रः ।
1
सुरपति
लब्धत्वात् न ह्यनुत्पन्ना श्रद्धा प्रवर्तत इति श्रत्रोच्यतेहेतुत्यदर्शनार्थम् तथाहि कथं प्र उच्यते
·
4
"
·
.
,
"
,
यत उत्पन्नश्रद्ध इति हेतुत्वप्रदर्शनं चोपपन्नम् तस्य काव्यारलङ्कारत्वात् तथा प्रदीपा (प्र) पतारकरां, प्रका पवृत्तभास्करां, शयां बुबुधे विभावरी मित्यत्र पर्याप यावृतभास्करत्वमवगतं तथाप्यप्रवृत्तभास्करत्वं प्रीपत्वादेर्हेतुतयोपन्यस्तमिति समीचीनम् ' उप्पन्नसडे उपअसं उत्पन्नकोउडले ' इति प्राग्यत् तथा संज्ञाय इत्यादि पदपद प्राम्यत् न प्रद चनो दितयः ततः उडाए उह इति उत्थानमुत्याऊर्ध्वं वनं तथा सति इत्युके किवारप्रतीयते यथा वक्तुमुत्तिष्ठते ततस्तद्यच्छेदार्थमुत्थायेत्युक्तम्, 'जेणेवे' त्यादि, प्राकृतशैलीत्रशादव्ययत्वाश्च येनेति यस्मिन्नित्यर्थे द्रष्टव्यम्, यस्मिन् दिग्भागे धमयो भगवान् महावीरो व शि-तस्मिन् दि. ग्भागे उपागच्छति, इह वर्त्तमानकालनिर्देशस्तत्कालापेक्षया उपागमनक्रियाया वर्त्तमानत्वात् परमार्थतस्तूपागतवानिति द्रष्टव्यम् उपागम्य च श्रमण भगवन्तं महावीरं काकरो ति दस्तादारभ्य प्रदक्षिण-परितो आयतो दक्षिण दिक्षितं करोति कृत्या चन्नते-नीति नमस्थति कायेन प्रयमति दिया नमप्रतिनिकट अपरिहा रान् अथवा नात्यासन्नस्थाने वर्तमान इति गम्यम्, तथा 'न' नैयातिदूरेऽतिथिप्रकृष्टोऽनौचित्यपरिहारात् नातिदूर स्थाने सुस्समाणे 'ति भगवद्वचनानि श्रोतुमिच्छन, 'अभिमुद्दे तं प्रति मुखमस्येत्यभिमुखः विषये 'ति विनयेन हेतुना ' पंजलिउडे ' त्ति प्रकृष्ट-- प्रधानो ललाटनटघटितत्वेन श्रञ्जलिः- हस्तविशेषः कृतो विदितोयेन स प्राकृत भाष दादराकृतिगणतया कृतशब्दस्य पानिपातः 'पज्जुवासेमाणे' इति पर्युपासीनः सेवमानः अनेन विशेषणकदम्बकेन श्रवणविधिरुपदर्शितः, उक्तं च "निहाविगहा परिव-जिपहिं तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुध्वं उबउ तेहिं सुगेव्वं ॥ १ ॥ " इति । एवं वदासि सि एवं वक्ष्यमाणेन प्रकारेण सूर्यादिवतव्यताविषयं प्रश्नमवादीत् उक्तवान् ।
-
"
6
कथमुक्तवानिति शिष्यस्य प्रश्नापकाशमाशय प्रथमता विशती प्राकृतेषु यद्ययं तदुपनि गाथापकमाह
•
,
For Private & Personal Use Only
,
-
•
,
-
कह मंडला व १, तिरिच्छा किं च गच्छई २ । प्रभास केवइयं ३, सेयाइ किं ते संठिई ४ ॥ १ ॥ कपिडिया लेसा ५, कहिं ते ओठ ६ के सूरियं वरयते ७, कहं ते उदयसंठिई ८ ॥ २ ॥ कह कट्ठा पोरिसीछाया है, जोगे किं ते व चाहिए १०। किं ते संवच्छरेणादी ११, कया संवच्छराइ य १२ || ३ || कदम बुड्डी १३ कया वे दोसिया बट्ट १४ । के सिग्घगई कुत्ते १५, कहं दोसियलक्खणं १६ ॥ ४ ।। गोवा १७ उथने १८ मूरिया फड आदिया १६
"
www.jainelibrary.org