________________
सूरपएणप्ति अभिधानराजेन्द्रः।
सूरपणत्ति हाबीरं निक्खुत्तो प्रायाहिणपयाहिणं करेइ तिक्खु० करित्ता रोत्सेधयोः समत्वात्समचतुरस्रम् तच्च तत्संस्थानं च समबंदह नमसा वंदित्ता नमंसित्ता एवं वयासी-सुयक्खाप चतुरस्रसंस्थानम्-आकारस्तन संस्थितो-व्यवस्थितो यः ण भंते ! निग्गथे पावयणे , नत्थि य के अन्ने समणे वा स तथा, अयं च हीनसंहननोऽपि केनचित्सम्भाव्यते तत माहण वा एरिस धम्ममाइक्खित्तए , एवं वदित्ता जामेव श्राह-'बजरिसहनारायसंघयणे' नाराचम्-उभयतो मर्कदिसं पाउम्भूया तामेव दिस पडिगया , तए ण से जिय- टबन्धः ऋषभ:-तदुपरिवेष्टनपट्टः कीलिका अस्थित्रयस्यापि सत्तू राया समणस्स भगवो महावीरस्स अंतिए धम्म भेदकर्मास्थ एवंरूपं संहननं यस्य स तथा, जाव एवं वयासी' सुच्चा निसम्म हट्टतटे जाव हयहियए समण भगवं महा- इति , यावच्छब्दोपानादिदमनुक्तमध्यवसेयम्- कणगपुलवीरं बंदह नमसाबंदित्ता नमंसित्ता पसिणाई पुच्छइ पसि० गनिधसपम्हगोरे उग्गतवे दित्ततवे महातवे उराले घोरे घोर. पुच्छित्ता अट्ठाई परियाएइ परियाइत्ता उठाए उट्टेइ, उट्ठाए उ. गुणि धोरनवस्सी घोरबंभचेरवासी उच्छूढसरीरे सखित्तट्टित्ता समणं भगवं महावीरं वंदइनमंसद, स० वंदित्ता नमंसि- बिउलने उलसे चउद्दसपुब्बी चउणाणोवगए सव्वक्खरसंता एवं वयासी-सुयक्खाए णं भंते ! निग्गंथे पावयणे जाव निवाई समणस्स भगवश्री महावीरस्स अदूरसामंत उहुंएरिसं धम्ममाइक्खित्तए, एवं बहत्ता हस्थि दुरूहइ दुरू- जाणू अहोसिर झाणकोट्टोबगए संजमेणं तवसा अप्पाणं हित्ता समणस्स भगवतो महावीरस्स अंतियाओ माणिभ- भावेमाणे विहरह। तए ण से भयवं गोयमे जायसढे जायदो चेहयाो पडिनिक्खमइ पडिनिक्खमित्ता जामेव संसप जायकोउहले उत्पन्नसढे उत्पन्नसंसए उप्पन्नको उहल्ले दिस पाउठभूए तामेव दिस पडिगए ।' (सू० ३५-३६-३७) समुणसट्टे समुप्पन्नसंसए समुष्पन्नको उहल्ले उट्ठाए उट्टेइ इति , इदं च सकलमपि सुगम, नवरं यामेव दिशमवलम्ब्य,! उठाए उट्टित्ता जेणेव समणे भगवं महावीरे नेणव उवागकिमुक्तं भवति?-यतो दिशः सकाशात् प्रादुर्भूतः-सम- च्छड उवागच्छित्ता समण भगवं महावीरं तिक्खुतो घसरणे समागतस्तामेव दिस प्रतिगतः ।
प्रायाहिण पयाहिणं करेइ, आयाहिणण्याहिणं करित्ता
वंदहणमंसह वंदित्ता नमसित्ता पचासन्ने नाइदूरे सुस्सूसमा. ते ण काले ण ते ण समए ण समणस्स भगवतो महा
रंग नमसमाणे अभिमुहे विणएण पंजलिउडे पज्जुवासेवीरस्स जेट्टे अंतेवासी इंदभृती णामे (मं) अणगारे- माणे पर्व वयासी'-अस्यायमर्थः-कनकस्य-सुवर्णस्य यः गोतमे गोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए बजरिस- पुलको-लवस्तस्य यो निकपः-( कषः) पट्टक रेखारूपः, हनारायसंघयणे • जाव एवं वयासी-1 (सू०२)
तथा पन्नग्रहणेन पन कसराण्युच्यन्ते , अवयवे समुदायो
पचारात् , यथा पन कसराण्युच्यन्ते , अवयवो देवदते ण कालणं ते णं समए णं समणस्स भगवतो महावी
त्तः , तथा च देवदत्तस्य हस्ताग्रं स्पृष्टा लोको वदतिरस्स जेट्टे अंतेवासी इंदभूई नामे अणगारे गोयमे गोत्ते
देवदत्तो मया स्पृष्ट इति, ततः कनकषु (कस्य ) पुलण सत्तुस्सेहे समच उरंससंठाणसंठिए बजारसहनारायसं
कनिकषवत्पझकेसरवच्च यो गौरः स कनकपुलकनिकषपघयणे . जाव एवं वयासी' इति-तस्मिन् काले तस्मिन्
अगौरः । अथवा-कनकस्य यः पुलको-ठुतत्वे सति बिन्दु. समये , णशब्दो वाक्यालङ्कारार्थः , श्रमणस्य भगवतो
स्तस्य निकपो-वर्णः तत्सदृशः कनकपुलकनिकषः, तमहावीरस्य ज्येष्ठ इति--प्रथमः, अन्तवासी-शिष्यः, अनेन शा पद्मवत्--पकेसर इव यो गौरः स पनगौरः, ततः पपदद्वयेन तस्य सकलसंघाधिपतित्वमावेदयति, इन्द्रभूति- दद्वयस्य कर्मधारयः समासः । अयं च विशिएचरणरहितोऽ. रिति मातापितकृतनामधेयः, 'नाम' ति प्राकृतत्वात् वि- पि शक्यत अन पाह--'उम्गतवे' उग्रम्--अप्रधृष्यं तपःभक्तिपरिणामेन नाम्नति द्रष्टव्यम् अन्तवासीच किल वि- अनशनादि यस्य स तथा, यदन्येन प्राकृतेन पुंसा न शक्यपक्षया श्रावकोऽपि स्यात् अतस्तदाशङ्काव्यवच्छेदार्थमा- ते चिन्तयितुमपि मनसा तद्विधेन तपसा युक्त इत्यर्थः, तथा ह-अनगारः न विद्यते अगारं-गृहमस्येत्यनगारः , अयं च दीप्त---जाज्वल्यमानदहन इव कर्मवनगहनदहनसमर्थतविगीतगोत्रोऽपि स्यादत श्राह-गौतमो गोत्रेण गौतमाह- या ज्वलितं तपो--धर्मध्यानादि यस्य स तथा, 'तत्ततवे' यगोत्रसमन्वित इत्यर्थः , श्रयं च तत्कालोचितदेहपरि- त्ति-तप्त तपो येन स तप्ततपाः, एवं हितेन तपस्तप्तं येन समाणापेक्षया न्यूनाधिकदेहोऽपि स्यादत पाह--सप्तोत्से- ण्यप्यशुभानि कर्माणि भस्मसात्कृतानीति, महत्--प्रशधः-सप्तहस्तप्रमाणशरीरोच्लायः , अयं चेत्थंभूतो लक्षण- स्तमाशंसादापरहितत्वात्तपो यस्य स महातपाः, तथा 'उहीनोऽपि सम्भाव्येत अतस्तदाशकापनोदार्थमाह- सम- राल 'ति-उदार:--प्रधानः, अथवा--ओरालो--भीष्मः, उ. चतुरस्रसंस्थानसंस्थितः ' समाः--शरीरलक्षणशास्त्रोक्रप- प्रादिविशेषणतः पावस्थानामल्पसवानां भयानक इत्यर्थः, माणाविसंवादिन्यश्चतम्रोऽस्रयो यस्य तत्समचतुरस्रम् अ. तथा घोरो--निघृणः परीपहेन्द्रियादिरिपुगणविनाशनमधित्रयस्त्विह चतुर्दिविभागोपलक्षिताः शरीरावयवा द्र- कृत्य निर्दय इत्यर्थः, तथा घोरा--अन्य दुरनुचरा गुणा--क्षाएव्याः , अन्ये स्वाहु:--समा--अन्यूनाधिकाश्चतस्रोऽप्य- नादयो यस्य स तथा , तथा घोरैस्तपोभिस्तपस्वी, 'घोरनयो यत्र तत्समचतुरस्रम् , अनयश्च पर्यङ्कासनोपवि. बंभचेरवासि' ति घारं--दारुणं अल्पसत्त्वैर्दुरनुचरत्वात् व. एस्य जानुनोरन्तरम् १, श्रासनस्य ललाटोपरिभागस्य चा- ह्मचर्य यत्तत्र वस्तुं शीलं यस्य स तथा , उच्छूढम्-उज्झितरम् २, दक्षिणस्कन्धस्य वामजानुनश्चान्तरम् ३ , वाम- तमिव उरिझतं संस्कारपरित्यागात् शरीरं येन-स उच्छबकम्धस्य दक्षि एजानुनश्चान्तर४ मिनि.अपरे याहुः-वित्ता । दशरीरः, 'सखित्तधिउलतेउलेसे 'त्ति-संक्षिप्ता--शरीरान्त.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org