________________
(१०४२) सूरमण्डल अभिधानराजेन्द्रः।
सूरमण्डल दक्षिणकट्ठामो णं मूरिए दोर्च छम्मासं अयमाणे सयभंतरे सूरमंडले पामते । (सू० १३१+ ) चोयालीसइमे मंडलगते अट्ठासीइ इगसद्विभागे मुहुत्तम्स
'जबुहीचे ण' मित्यादि, जम्बूद्वीप द्वीपे भगवन् ! मन्दरस्य स्यणिखेत्तस्स निवुड्ढेत्ता दिवसखेत्तस्स अभिनि बुड्डि--
पर्वतस्य कियस्था अबाधया सर्वाभ्यन्तरं सूर्यमण्डलं
प्रक्षप्तम् ?,गौसम ! चतुश्चत्वारिंशद्योजनसहस्राणि अट घ ताणं म्ररिए चारं चरइ । (मू० ८८+)
विशत्यधिकामि योजमशतानि अबाधया सर्वाभ्यन्तरं सूर्यम'बाहिराणो ण" मित्यादि, बाह्याया. सर्वाभ्यन्तरमण्डल
मण्डल प्राप्तम् , अत्रोपपत्तिः--मन्दरात् जम्बूदीपविष्कम्भः रूपाया उत्तरस्याः काष्ठायाः क्वचिद् ' बाहिराओ' त्ति-न
पञ्चचत्वारिंशद्योजनसहस्राणि, इदं हि मएबुलं जगतीतों दृश्यते सूर्यः , प्रथम घरामासं दक्षिणायनलक्षणं दक्षिणा
द्वीपदिशि श्रशीत्यधिक योजनशतोपसङ्क्रमे भवति , तेन यनादित्वात्संवत्सरस्य 'श्रयमाणे' त्ति-प्रायन , आगच्छन्
४५००० योजनरूप द्द्वीपविष्कम्भादियति १८० योजनको चतुश्चत्वारिंशत्तममण्डलगतोऽयाशीतिमपष्टिभागान्-'दि.
शोधिते जातं यथोक्नं मानम् , एतच चक्रवालविष्कम्भन चसखेत्तस्स 'त्ति-दिवस्यैव 'निवुहेत 'त्ति-निबद्धर्थ-हाप
भवति तेनापसूर्य सर्वाभ्यन्तरमण्डलस्याप्यनेनैव " करणेनैयित्वा — रयणिखेसस्स' त्ति-रजन्यास्तु अभिवद्धर्य सूरिए चारं घरह' ति-भ्राम्यतीति , इह च भावनैवम्-प्रतिमण्ड
तावत्येवाबाधा बोजव्या, एतेन यदन्यत्र क्षेत्रसमासटीकादौ
मेरुमयधीकृत्य सामान्यतो मण्डलक्षेत्राबाधापरिमालद्वारं ल दिनस्य मुहूतेकषष्ठिभागाद्वयहानेर्दक्षिणायनापेक्षवा चतुश्वत्वारिंशतमे अपार्शतिर्भागा हीयन्ते रात्रेस्तु त एव वर्द्ध
थक् प्ररूपित तदननय गतार्थम् ,अस्यैवाभ्यन्तरतो मण्डलस्त रति, सूर्य ग्रहण चेह दिनमाभिननाद
क्षेत्रस्य सीमाकारित्वात् । कल्पनया सती न पुनसक्रमबसेयमिति । इदं च सूत्रमसप्त
अथ प्रतिमण्डलं सूर्यस्य दूरदूरगमनावबाधापरि
माणमनियतमित्याहतिस्थानकसूत्रपाचनीयमिति , 'दक्षिणकट्टाभो' इत्याविसूत्र पूर्वसूत्रबदरगन्तव्यम् , मघरमिह दिनवृद्धिः रात्रि
जंबुद्दीवे गं ! दीव मंदरस्स पब्वयस्स केवइबाहाए हानिश्च भावनीयेति । स० ८८ सम। ('माउट्टि' शब्दे
सव्वम्भंतराणंतरे सूरमंडले पपत्ते !, गोयमा चोप्रालीम द्वितीयभागे ३१ पृष्ठे मण्डलाऽवृत्तय उक्नाः।)
जोअणसहस्साइं अट्ठ य बावीसे जोमणसए अडयालीसं च मथ सूर्यस्य सर्यमण्डलेषु प्रतिमुहर्त गतिप्रमाणमा- एगसदिमागे जोयणस्स अबाहाए अभंराणंतरे सूरमंडले मज्झि दुवभिगवना, सपा य चउवन संजुभा पाहिं।।
पमत्ते । (सू० १३१४) सूरस्स य अट्ठारस, सट्ठीभागाणमिह बुडी ।। २१ ॥
"जंयुहीये ण' मित्यादि. जम्बूद्वीपे भवन्त ! द्वीप मदरस्य सर्वमध्यमण्डले वर्तमानस्य जभ्यूहीपसत्कसूर्यस्य तु द्वि
पर्यतस्य कियत्या प्रयाधया सर्याभ्यन्तरादनन्तरं-निरन्तर. पञ्चाशम्छतानि एकपश्चाशवधिकानि योजनानामिति योगः,
सया जायमानत्वात् द्वितीयं सूर्यमण्डलं प्राप्तम् ?, गौतम ! एकस्मिन्मार्ते गतिरेतायती भयति-५५५११६ ये छोपरित
चतुश्चत्यारिंशद्योजनमास्राणि अट च योजमशतामिछामांशाः सूत्रे स्तोकस्यानोकास्ते चन्द्रसूर्य यांमुहमयसमानाs.
विंशस्याधिकानि अपचवारिंशतं चैकपशिभागान योजनबसरे चिन्तयिष्यन्ते। या च सर्यमध्यमण्डले मुहर्त गति सूर
स्याबाधया सर्वाभ्यन्तरानन्तरं सूर्यमण्डलं प्रशन, पर्यस्माचस्थ बचतुःपक्षाशयोजनसंयुतारुता सती सर्वबाह्यमसडले ।
दत्राधिकं तद्विम्बयिष्कम्भावन्तरमानाथ समाधेयम् । प्रतिमुहले मतिर्जायते यथा-५३०५१ पत्र प्रतिमराडला किञ्चिदूनानामावशष्टिभागामाम् वृद्धिः यतोऽष्टादशा
अथ तृतीयमण्डलं पृच्छमाहमां ध्यशीत्यधिकशतगुणने ३२६४ जायते, तेषां पहुंचा भा
जंघुद्दीवे ण भंते ! दीवे मंदरम्स पब्वयस्स केवइमाए गहारे लब्धानि चतुःपश्चाशद्योजनानीति ।
प्रवाहाए अभंतरतच्चे सूरमंडले पामते ?, गोयमा ! अथ अधिकारान्नक्षत्राणां प्रतिमुहूर्त गतिप्रमाणमाह- चोभालीसं जोमणसहस्साई अट्ठ य पण से जोअणसए पणसहस्सदुसयसाहिम, पपट्ठी जोअग्णाण मज्झिगई।
पणतीसं च एगसट्ठिभागे जोअणस्स अबाहाए भन्भंचउपनहिासा बहि-मंडलए होइ रिक्खाणं ॥ २२॥ तच्चे मामंडले यामते इति । ( स० १३१४) "गणसहस्स'सि-सर्वाभ्यम्तामण्डले वर्तमानामां नक्षत्रा 'जंबुद्दीवे ण' मित्यादि. व्यक्तं नवरम् 'अम्भंतरं तच्च' मिति खामेककस्मिमुहर्ने गतिः पञ्चमहस्राणि द्वेशले पञ्चषष्टिश्च
अभ्यन्तर तृतीयम् अनेन बाह्यतृतीयमण्डलस्य व्यवच्छेदः उसाधिका योजनानाम् ५२६५ सा च सर्वाभ्यन्तरम- सरसूत्रे चतुश्चत्वारिंशद्योजनसहस्राणि अष्ट शतानि पञ्चविराडलगनिश्चतु पश्चाशद्योजनाधिका क्रियते तदा सर्वबाह्य- शत्यधिकानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्याबाधया मगरले धर्तमानानां नक्षत्राणां प्रातमुहर्न गतिर्यथा ५३१६ अभ्यन्तर तृतीयं सूर्यमण्डलं प्रज्ञप्तम् ,उपपत्तिस्तु द्वितीयमण्ड
अत्र प्रतिमण्डल वृद्धिः सम्यग् न ज्ञायते यतो मण्ड लाबाधापरिमाणे ४७८२२ योजन इत्येवंरूपे प्रस्तुतमण्डललानामन्तरं सर्वत्र तुल्यं नास्ति ! मण्ड । जे०।
सरके सान्तरबिम्बविष्कम्भ प्रक्षिप्त जातं यथोक्नं मानम् । श्रथ मेरुमण्डल योग्बाधाद्वारम् , तत्रादिसूत्रम्
एवं प्रतिमण्डलमबाधावृद्धावनीयमानायां मा भूद् ग्रन्थजंबद्दीवे भंते ! दीवे मंदरस्स पबयस्स केवडाए गौरयं तेन तजिज्ञासूनां बोधकमतिदेशमाहप्रवाहाए मध्यभतरे सूरसंडले पामते ?,गोश्रमा! चोप्रा- एवं खलु एतेणं उबाएणं णिक्खममाणे सरिए तयणंतरालीम जं.अणसहस्साई अढ य वीसे जोअणसए अवाहाए ओ मंडलाश्रो तयणंतरं मंडलं संकममाणे संकममाणे दो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org