________________
(१०२७) सूयग अभिधानराजेन्द्र:।
सूयगड गो, " श्रा०म०१ ० । सूगर्भद इति प्रसिद्ध तृणवि- तृतीयभागे ३६ पृष्ठे गता।) शेष, प्रव०६० द्वार । जायमयसूयगाई निज्जूढा " इत्यादि- इहानन्तरसूत्रकृतस्य निरुक्तमुक्तमधुना सूत्रपदस्य निरु-- सूतकशब्दः प्रत्येकं सम्बद्धयते, जातकसतकं नाम जन्मान- क्राभिधित्सयाऽऽहस्तरं दशाहानि गावत् , मृतसूतकं मृतान्तरं दश दिवसान सुत्तेण सुत्तिया चिय, अत्था तह सूइया य जुत्ताय । यायत्तत्र यज्यं तद् द्विधा- लोग'सि लौकिकम् ' उत्तर'
तो बहुविहप्पउत्ता, एयपसिद्धा अणादीया ॥ २१ ॥ त्ति लोकोतरम् , लौकिक द्विधा-इत्थरम् .यावत्कधिकं च ।
'सुत्तेणे' स्यादि, अर्थस्य सूचनात्मूत्रम्-तेन सूपेण कतत्त्वरम्-यत्सकं मृतकादि.तथाहि-लोके सूनकादि दश दिवसान् यावद्वय॑त इति,यावत्कथिकच-यरुडछिम्पक
चिदर्थाः साक्षात्सूत्रिता मुख्यतयोपासास्तथा परे सूचिता धर्मकार डोम्बादि, एतान्यक्षराणि व्यवहारसूत्रवृत्ती सन्ती
मर्था पत्याक्षिप्ताः साक्षादनुपादानेऽपि ध्यानयनचीवनया स्युक्त्वा सूतकगृहं दश दिवसान् यावत्खरतरास्त्यजन्तः स
तदाधारानयनचोदनावदिति । एवं च कृत्या चतुर्दशपूर्यविदा न्ति,प्रश्नोत्तरप्रन्थे तु दशदिननिर्बन्धोशातो नास्ति इत्युक्त
परस्परं पदस्थानपतिता भवन्ति, तथा बोक्लम्-"अक्खरलंमस्ति, तत्कथमिति ? प्रश्नः, अत्रोत्तरम्-व्यवहारसूत्रवृत्ती
भेण समा , ऊणऽहिया हुंति मतिविसेसेहि। तेचि य मई
विसेसा , सुयणाणभंतरे जाण ॥१॥"तत्र ये सालापासूतकविषये यद्दशदिनवर्जनं नहेशविशेषपरत्वेन , ततो यत्र
तास्तान् प्रति सर्येऽपि तुल्याः, ये पुनः सूचितास्तदपेक्षया देश सूतकविषये यावानवधिस्तावन्ति दिनानि वर्जनीयानि,
कश्विदनन्तभागाधिकमर्थ वेत्ति अपरोऽसंख्येयभागाधिसम प्रश्नोत्तरग्रन्थेन सह न कोऽपि विरोध इति ॥ २६० ॥
कम् , अन्या संख्येयभागाधिकम् , तथाऽन्यः,संख्येयासंख्येसूतकगृहं साधव श्राहारार्थ यान्ति नति?प्रश्न:-अत्रोत्तरम्
यानन्तगुणमिति,ते च सर्वेऽपि युक्ता युक्त्युपपन्नाः सूत्रोणायत्र देशे सूतकगृहे यावद्भिर्वासराह्मणादयो भिक्षार्थ व.
ता पर बेदितव्याः, तथा चाभिहितम् 'ते घिय माविसेजम्ति तत्रास्माभिरपि तथा विधेयमिति वृद्धव्यवहारः।२०१॥
से' इत्यादि , ननु किं सूत्रोपात्तेभ्योऽन्येऽपि केकार्थाः स. सन०३ उल्ला।'जायमयसूयगाइसु निज्जूढा 'सूतकशब्दः
न्ति येन तदपेक्षया चतुर्दशपूर्वविदां षट्स्थानपतितरवमुद्प्रत्यकमभिसम्बध्यते जातसूतकं नाम जन्मान्तरं दशाहानि
घुष्यते बाद विद्यन्ते यतोऽभिहित-" परणयणिज्जा भावा, यावत् मृतकसूतकं नाम मृतानन्तरं दश दिवसान् यावत् तत्र
अणतभागो उ अभिलप्पाणं। परणयणिज्जार्ण पुण, प्रजातकसूतके घा आदिशब्दात्तदन्येषु तथाविधेषु शद्रगृहादिषु णतभागो सुयणिबद्धो ॥१॥" यतश्चैव ततस्ते अर्था श्राये कृतभोजनाः सन्तो धिग्जातीयैर्नियूढा असंभाष्याः कृता गमे बहुविधं प्रयुक्ताः, सूत्रैरुपाताः केचन साक्षात् केचिइति । व्य०१ उ० । उत्त । पा०।
दर्थापत्या समुपलम्पम्ते । यदि वा-कचिद्देशप्रहणं कचित्ससूचक-पुं० । पिशुने , पिशुनं सूचकं विदुरिति वचनात् , र्थोिपादानमित्यादि, यैश्च पदस्तेऽर्थाः प्रतिपाद्यन्ते सानि आव०४०। प्रश्न । राज्ञां सूचनाकारके. ये सामन्तरा
पदानि प्रकर्षेण सिद्धानि प्रसिद्धानि न साधनीयानि, तथा ज्येषु गत्या अन्तःपुरपालकैः सह मैत्री कृत्वा यत्नत्र रहस्य
अनादीनि च तानि नेदानीमुत्पाद्यानि, तथा चेयं द्वादशाङ्गी नरसंर्व जानन्ति पश्चादनुसूचकेभ्यः कथयन्ति । व्य०१ उ०।
शब्दार्थरसनाद्वारेण विदेहेषु नित्या भरतराषतेष्वपि शब्दर
चनाद्वारेणैव प्रतितीर्थकर क्रियते अन्यथा तु नित्यैव, एतेन एयगड-मूत्रकृत-न० । प्रवचनपुरुषस्य द्वितीयेऽके ,नं० ।
योधरितप्रध्वंसिनो बर्णा इत्येतन्निराकृतं येदितव्यमिति । 'सूच' पैशून्ये, सूचनात्सूत्रम् , निपातमापनिष्पत्तिरिति
साम्प्रतं सूत्रकृतस्य धुतस्कन्धाध्ययनादिनिरूपणार्थमाहभावप्रधानश्चायं सूत्रशब्दः, ततोऽयमर्थः-सूत्र कृतं सूत्ररूपतया कृतमित्यर्थः , यद्यपि च सर्वम सूत्ररूपतया
दो चेव सुयक्खंधा, अज्झयणाईच हुँति तेवीसं । कृतं तथापि रूढिवशादेतदेव सूत्रकृतमुच्यते, न शेषमाम् ।
तेत्तिसुदेसणकाला, पायारामो दुगुणमंगं ।। २२ ।। नं०। (सत्रस्य करणस्य च निक्षेपी स्वस्वस्थाने उनी ।) 'दो चेथे' त्यादि, द्वावत्र श्रुतस्कन्धौ प्रयोविंशतिरध्ययलौकिकम्यस्य कर्मबन्धहेतुत्वात् कर्तुरशुभध्यायित्वमय
नानि प्रयखिशदुद्देशनकालास्ते चैयं भवन्ति-प्रथमाध्ययंन चसेयम् , हतु सूत्ररुतस्य तावत् स्थसमयेन शुभाध्यबसा
स्पारो द्वितीय त्रयस्तृतीये चस्यारः एवं चतुर्थपश्चमयोहीद्वी येन च प्ररुतं यस्मादणधरैःशुभयानावस्थितेरियमचंत
तथैकादशस्वेकस रकेष्वेकादशैवेति प्रथमथुतस्कम्धे । तथामिति ।
द्वितीयश्रुतस्कन्धे सप्ताध्ययनानि तेषां सप्तयोद्देशनकाला एसूत्रकृनपर्याया:
बमेते सर्वेऽपि प्रयस्त्रिशदिति । एतन्नाचारामात् द्विगुणमा सूयगडं अंगाणं, वितियं तस्स य इमाणि नामाणि ।
पदिशपदसहस्रपरिमाणमित्यर्थः । सूत्र०१०१०। सूयगडं सुतकडं, सू(या)यगडं चेत्र गोणाई ॥२॥
सूत्रकृतःसूत्रकृतमिति-पतवमानां द्वितीयं तस्य चामून्यकार्घिकानि,
तवीसं सूयगडज्झयणा पसत्ता,जहा-समए वेयातद्यथा-सूत्रमुत्पन्नमर्थरूपतया तीर्थकृद्भ्यः ततः कृतं
लिए उवसग्गपरिला स्थीपरिक्षा नरयविभत्ती महावीरप्रन्धरचनया गणधरैरिति , तथा सूत्रकृतमिति सूत्रा- धुई कुसीलपरिभासए वीरिए धम्मे समाहिमग्गे समोसरनुसारेण तत्वावबोधः क्रियतेऽस्मिन्निति तथा सूचा
णे पाहत्तहिए गंथे जमईए गाथा पुंडरीए किरियाठाणा कृतमिति रवपरसमयार्थसूचनं सूचा साऽस्मिन् कृतेति , एतानि चास्य गुणनिष्पन्नानि नामानीति । सत्र०.१ भु.
पाहारपरिमा भपक्खाणकिरिया अणगारसुयं प्रदरखं २०१० । ( सूत्रकृतनियम्याग्या' करब: सदा सालंदाबा(सू० २३x)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org