________________
अभिधानराजेन्द्रः।
सूयम हमा--
मूड-भञ्ज-धा० । आमर्दन, “ भञ्जर्वेमय-मुसुमूर- मूर-- तं दहण सयं घा, अहवा अमेसि अंतियं सोचा। सूर-सूड-विर-पधिरज-करञ्ज-नीरजाः ॥८।४।१०६ । प्रोभावणमग्गहणं, कुजा दुविधं च वोच्छेदं ॥१७॥ भञ्जरेते नवादेशा वा भवन्ति । सूडइ । भनि। प्रा०४ पाद । सई वा प्रविधीए, जे भिक्खू पाडिहारियं अप्पे । सूणत्त-मूनत्व-न० । वातपित्तलष्मसन्निपातकाभिघातजे तस्कजसंधसं वा, कुजा छक्कायघातं वा ।। १७६ ।।
शोथे, वातपित्तश्लेष्मसन्निपातरक्ताभिघातजोऽयं षोढा, उक्नं जंती मूईए कजं तं कनं गहणपणेण वा छक्कायघातं वा
च--" शोफः स्यात् षडिधो घोरो, दोषैरुत्सेधलक्षणः । व्यस्तैः समस्तैश्वापीह, तथा रक्ताभिघातजः ॥१॥" प्राचा०१
श्रु०६ १०१ उ०। इदाणि च उराह वि सुत्ताण विधी भएणतिसम्हट्ठा जाएजाज सिव्वे कस्स कारणा वादि ।
सूणया-सूनृता-स्त्री० । वाङ्मनसोयथार्थत्वे, द्वा०२१ वा। एगतरमुभयतो वा, अक्खेवेत्तुं तहा भिक्ख ॥ १८०॥ सूणा-सूना-स्त्री० । वधस्थाने, तं० । ग० । अप्पटाए जापज्जाजं वा वत्थादि सिब्बे तबट्टाए जाएजा अथ गाथाचतुष्केनोत्सर्जनीय गच्छं दर्शयतिजस्स साहुस्स कजं नम्मामेण जाएज्ज, अप्पणो परस्स उ
जत्थ गोयम ! पंचएहं,कह वि सूणाण इक्कमवि हुज्जा। भयट्टा वा जाएज्जा जहा काउकामो तहा अखिउ जाति
तं गच्छं तिविहेणं, बोसिरिय वइज अनत्थी ।।१०१॥ यवं, एस परमत्थी। अप्पणणे विधी भस्मति
यत्र गच्छे गौतम ! कथमपि पञ्चानां मनानां-यधस्थानानां
मध्ये एकाऽपि भवेत् , तं गच्छ त्रिविधेन मनोवाकायलागेन गहणम्मि गिरिहऊणं, हत्थे उत्ताणगम्मि वा काउं ।
ग्युत्सृज्य-त्यक्त्वा अन्यत्र सद्गच्छे यजेत् । तत्र घट्टिका १ भूमीए च ठतुं, एस विही होति अप्पणणे ॥१८१।।
उदृखलं २ चुल्ली ३ पानीयगृह ४ प्रमार्जनी चति५, पञ्च गहणपासश्रो तम्मि सयं गेरिहऊणं आणिऊगं गिहत्थस्स सूनाः, उक्नं च शुकसंवादेऽपि-"खण्डनी, १ पेषणी २ चुल्ली ३, अप्पेति, एवं संजयपोगण भवति , अप्पाणगंमि या हत्थे जलकुम्भः ४ प्रमार्जनी५ । पञ्च सूना गृहस्थ स्य,तेन स्वर्ग वि तिरिच्छं आणिएण वा ठवेति एवं भूमीएण वि ठवेति । न गच्छति ॥१॥” इति गाथाछन्दः । पतेसिं च उगह वि सुनाणं इमे वितियपदा--
सूणारम्भपवतं, गच्छं वेसुज्जलं न सेविज । लाभपरिच्छा दुल्लभ, अचियत्ते सहम अप्पणणे । जं चारित्तगुणेहि तु, उजलं तं तु सेविज ।। १०२ ॥ चउसु वि पदेसु एते,अवरपदा होंति णायया ॥१८२॥ सूनारम्भप्रवृत्तं खण्डन्याद्यारम्भकर्तारं, तथा वषेणोज्ज्वलं साह खतपडिलहगा गता, किं सूती मग्गिता लम्भति गण. वेषोज्ज्वलम् , एवंविध गच्छ न सेवेत संसारबर्द्धकत्वात् । बत्ति अमट्ठाए मग्गेज्जा, पतसिव्यणट्ठाए दुल्लभाअो सूती- ननु उज्ज्वलवषस्य को दोषः? उच्यते-उपवलवेषण विभूषा ओ वत्थसिब्बण? मवि गीयाए पत्तं सिविज्जति, तं पुण ज
भवति विभूषातश्च चिकणः कर्मबन्धः ततश्च संसारपटर्यठनयणाए सिब्बति जहा ण दीसति खाइयभावेण अवियत्तो- मिति । ग०२ अधिक। साहुगाण लम्भति तस्स वा णामेण ग लम्भति ताहे अप्प- भपतरा-शनारम्भप्रवर्तक-त्रि० । खण्डन्याद्यारम्भणो अट्ठाए जाउं तस्स देज्जा सहसाऽणाभोपण वा श्रबिहीए अप्पगोज्जा । नि० चू०१ उ०। फलकसंबन्धिघना
कर्नरि, ग०२ अधिक। भावहेतुपादुकास्थानीय ऽर्थे, जी०३ प्रति०४ अधि०। जानिक मू(सु)तम-सूत्तम-त्रि० । अतिप्रधाने , ग०१ अधिक। चू० । विपा०। पं० भा० । सदावतस्वसंख्य यैरग्निजीबरेकै- सूदग-सूद्रक-पुं । प्रतिष्ठानपुरे सातवाहननृपतिमित्र स्वनाकाकाशप्रदेशब्यवस्थापितघेनो मन्तव्यः, द्वितीयोऽपि धन
| मख्याते द्विज, ती०२६ कल्प । ('सातवाहन' शब्देऽस्मिन्नेव इत्यमेव भवति एवं प्रतरस्तथा सूचिरपि । विशे०। (अप्रन्या भागे कथा ।) याण्या माहि' शब्दे तृतीयभागे १४८ पृष्ठ गता।) म-Ne
सावीतैलविशेष.स.१ उ०२ प्रका। अर्याम् , ३० ना०८ वर्ग १ गाथा ।
पं०याचम्पानगर्या सागरदत्तसार्थवाहस्य सुतायाम , शा० मईतल-सूचीतल-न० । ऊर्ध्वमुखसूचीके भूतले , प्रश्न १
१ श्रु०१६ अ० । ('दुई शब्द चतुर्थभागे २५८४ पृष्ठे कथा।) आश्रद्वार।
सूय-सूत्र-नका 'सूच् पैशून्ये,सूचनात्सूत्रं निपातनात् रूपनिष्पमईफलय-सूची फलक-न० । सूचीभिरसंबन्धितेषु फलक
तिः भावप्रधानश्वायं सूत्रतायाम् . नं। प्रदेशेषु, जी०३ प्रति०४ अधिक।
सूच्-धा० । चुग० । झापने, सूएइ । सूचयति । वृ०२ प्रक० । सहमह--सूचीमुख-न । यत्र प्रदेशे सूवी फलकं भित्त्या मध्ये
सूयग-सूतक-न । श्राशौचे. व्य०१ उ०1" जायमजायसूय. प्रविशति तत्प्रत्यासने देश, जी. ३ प्रति०४अधि० । रा०। द्वीन्द्रियजीवभेदे,प्रशा०१ पद । पक्षिभेद,प्रश्न०१आश्र० द्वार।
गेसु निज्जूढा" व्य०१ उ० । सूतके विचार:-पुत्रजन्मनि तद्गे
हे दशदिनपर्यन्तं भोजन न कर्तव्यम् । ही०४ प्रका०।०। HT4)शकर-पुण बराह, प्रम०२भागबार। ही। "तस्ल परे तिनि पक्खी सूयतो मयणसलागा कुकुड
"HERuो तिलिएकवी मयतो म:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org