________________
सुहमसंपराय
अभिधानराजेन्द्रः। स्नेजसमइयो अंतीमुहुत्तिो विसुज्झमाणपरिणामो वा प्रभया दीप्यमाने , जी०३ प्रति०१ अधिक। पडियत्तमाणपरिणामा वा भवनि ति । श्रा० चू०४० भोली-देशी-सुखे, दे० ना०८ वर्ग ३७ गाथा । सूचमसंपराया दशमगुणस्थानतिनः । पञ्चा० ६ विव०।।
| सुहेसग-सुखैषक-त्रि० । सुखस्य एषकः सुखैवकः याजकादि सुहमसंपरायगुणट्ठाण-सूक्ष्मसम्परायगुणस्थान-न० । सूक्ष्म
स्वात्समासः । सुखार्थिनि, श्राचा.१० २१०३ उ०। सम्परायो द्विधा-क्षपका, उपशमको वा । क्षपयति उपशमयति धा लोभमेकमिति कृत्वा तस्य गुणस्थानं
सुहेसि-सुखैपिन-त्रि० । सुखलालसे , दर्श० ३ तत्त्व । श्रासूक्ष्मसम्परायगुणस्थानम् । (एतच केवलिन्येव भवतीति चा। सूत्र। विशेषणद्वारेणाह-) तथा छाद्यते केवलज्ञानं केवल- सुहोदय-शुभोदक-न० । पवित्रस्नानाहते गन्धोदके ,शा०१ दर्शनं चात्मनोऽनेनति छा ज्ञानावरणदर्शनावरणमोह- श्रु० १ ० । तीर्थोंदके, जं. ३ वक्षा। मीयान्तरायकर्मोदयः मति तस्मिन् केवलस्यानुत्पादात् | शुभोदय-न० । शुभ उदयो यस्य तच्छुभोदयम् । योगिना सपगमानन्तरं चात्पादात् छद्मनि तितीति छमस्थः। स च शुभोद चित्ते, पो०१४ विव। सरागाऽपि भवतीत्यतस्तद्वयवच्छेदाणे वीतरागग्रहणं यीतो
सुखोदक-न० । नात्युष्णशीते जले, श्री। विगतो रागो मायालोभकपायोदयरूपो यस्य स वीतरागः, स चासौ छम स्थश्च वीतरागछमस्थः , सच क्षीणकपायो:- सुहावोग-शुभोपयोग--पुं०। प्रशस्ताध्यवसाये, पञ्चा०१५ पि भवति तस्यापि यथोक्लरागापगमात् ,अतस्तद् व्यवच्छे- | विव। दार्थमुपशान्तक वायग्रहणं 'कपशिष' त्यादि दण्डकधातुहि- सूअरवल्ल-शूकरबल-पुं० । शूकरसंशके कन्दविशेष, प्रय० ४ सार्थ: , कपन्ति कष्यन्ते च परस्परमस्मिन् प्राणिन इति द्वार। कपः संसार:. कपमयन्त-गच्छन्त्यभिजन्तव रति कपायाः सरलंळणा-शकरलालन-न०। स्वनामख्याते क्षत्र, "जत्थ क्रोधादय उपशान्ताः उपशमिता विद्यमाना एय संक्रमणोढ़
। तस्सेय भगवश्रो सूअरलंछणाणन्थणं पडुच्च देवेहिं महिमा मनाटिकरगोन्यायोग्यत्वेन व्यवस्थापिताः कपाया येन स कया. ताथ यसभरखेत्तं पसिद्धिमवगयं" ती०२४ कल्प। उपशान्त कषायः । कर्म०५कर्म।गुणस्थानभेदे, दर्श०५तस्व।।
सूत्रा--मूआ--न० । धान्यविशेषे, ध०२ अधिः । सुहमसंपरायचरित्तलद्धि-मूक्ष्मसम्परायचारित्रलब्धि-स्त्रीका
सूइअ--सूचित--नि० । तिरस्कृते , वृ. ३ उ०। व्यञ्जनासंपति-पर्यटति संसारमेभिरिति सम्परायाः-कपायाः ।!
। दियुक्ने, दश० ५ ० १ उ० । श्लाधित. वृ० १ उ० । मूहमा लोभांशावशेषरूपाः सम्पराया यत्र तत् तस्य चारित्रस्य लब्धिस्तथा । चारिप्रभेदे, भ०८ श०२ उ० ।
सूई-सूची--स्त्री० । वस्त्रसीवनापकरणे, पृ. ३ उ० । जीत । सहमसल--सूक्ष्मशल्य-न० । सूधमे गर्यात्मक शल्य, सूत्रः। सूत्र० । यया यर सीव्यते, ध०३ अधिक।
जे भिक्ख अविहीए मूह जायति जायंतं वा साइजह।२३। सुहमे सल्ले दुरुद्धरे, विउमंता पयहिज संथवं ॥ ११ ॥
जे मिका अथिहीए सुति जाति । का अवधी ? किमिति ? यतो गर्वात्मकमेतत्सूभ शल्यं यत्तते सूममन्याच
इमादुरुद्धरं दुःखनोजतुं शक्यते, अतो विद्वान् सदसदियकसस्तत्तावत् संस्तयं परिचयमभिष्यङ्गं परिजह्यात्-परित्य
वत्थं सिव्यिस्सामि-त्ति जाइउं पादसिव्वणं कुणति । दिति । नागार्जुनीयास्तु पठन्ति
प्रहवा वि पादसिव्वण, करेंतो सिव्वती वत्थं ॥१७॥ "पलिमन्थम वियाणिया, जा वि य चंदण पूयणा । कंठा। सुहुमं सलं दुरुखरं, तं पि जिसे एएण पंडिए ॥१॥" तं दट्टण सयं वा, अहवा अमेसि अंतियं सोचा। अस्य चायमर्थ:-साधोः स्वाध्यायध्यानपरस्यै कान्त- उभयेणं मग्गहणं, कुजा दुविधं च वोच्छेदं ।। १७६ ।। निःस्पृहस्य योऽपि चायं परैर्चन्दनापूजनादिकः सत्कारः क्रियते , असावपि सदनुष्ठानस्य सद्र्या
सूतिसामिणा अविहीप सिब्बतो सयमय दिट्ठो, अण्ण - महान्
स्स या समीये सुतं श्रभावणाश्रो अराणस्स पुरश्रो खिपलिमन्थो विघ्नः, श्रास्तां तावच्छदादिष्वभिण्यास्तमि
सति, अग्गहण साहू अणायारं करोति. दुयिधो योच्छेनो स्येवं परिज्ञाय तथा सूक्ष्मशल्यं दुरुहरं चातस्तमपि जयेद
तब्येण दव्याग या तस्स वा अरगास्स या साहुस्स। अपनयेत्, पण्डितः एतेन पक्ष्यमाणेनेति । सूत्र. १ ध्रु०२ १०२ उ.।
जे भिक्खू अप्पणो एगस्स अट्ठाए सूई जाइत्ता प्रमसुहमुस्सास-सूक्ष्मोच्छ्ास-पुं० [अल्पे अल्पपरिमाणे उच्छासे. मन्नस्स अणुपदेइ अणुपदंतं वा साइजइ ।। २४ ॥ "सुहुमुस्सासं तु जयणाए त्ति" सूक्ष्मोच्छासमेव यतनया अहगं सिव्विस्मामि, त्ति जाइउं सो य देति अमेसि । मुञ्चन्ति नोल्वणं मा भूत्सत्त्वघातः । श्राव० ५ ०।
अम्मो वा सिव्विहिती, सो सिधणमप्पणा कुणति।१७७/ सहय-सुहत-त्रि० घृतादितर्पिते,शा०१ शु०५ ०। औ०।
अपणो अट्ठाए जाएउ अण्णस्स अलद्धियसाहुस्स देति सुहुयायासण-हुतहुताशन-पुं० । घृतादितर्पितवैश्वानरे,
ताणि या कुलागि जम्स साहुम्स उयसमंति तस्स सुययासयोग्य तेयमा जलते'घृतादितर्पितवैश्वानरव-! गामेगा मांग अपणो सिव्वेति । को दोसा ? ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org