________________
( १०२८) अभिधानराजेन्द्रः ।
सूयगड
सूत्रकृतस्य सप्तपञ्चाशदध्ययनानि, स० । तत्राबारे प्रथमतस्कन्धे नयाध्ययनानि द्वितीयेोडश निशीथाध्ययन स्य प्रस्थानान्तरत्वेनेहानाश्रयणात् षोडशानां मध्ये एकस्याचारचूलिकेति परितत्वात् शेषाणि पञ्चदशसूत्र द्वितीयाने प्रथमथुतस्कन्धे पोडश द्वितीये सप्त स्थाना शेत्येवं सप्तपञ्चाशदिति स० अध्ययनानां प्रत्येकांच
कारः । स० ।
साम्यतं कृताङ्गनिक्षेपानन्तरं प्रथमस्कन्धस्य नाम
निष्पद्यनिपाभिधित्वयाऽऽह
"
"
भव्य
"
निक्खेवो गाहाए, चउब्विहो छव्विहो य सोलस्सु । निक्खेवो य सुमि व संधे य चउन्विहो होइ ॥ २३२ ॥ इहायश्रुतस्कन्धस्य गाथापोडशक इति नाम, गाथाख्यं षोडशमध्ययनं यस्मिन् श्रुतस्कन्धे स तथेति तत्र गाथाया मामस्थापनाइय्यभावरूपश्यतुर्विधो निक्षेपः नामस्थापने प्रसिद्विधा नमो गोश्रागमन श्रागमतो ज्ञाता तत्र चानुपयुक्तः ' अनुपयोगो द्रव्य मितिफन्या नागमतस्तु विधा- इशरीरगाथा - शरीरद्रव्यगाथा ताभ्यां विनिर्मुक्ता च "विसमे, ण से हया ताण छट्ट राह जलया । गादार पच्छडे, भेशो को सिरककलो १ ॥ " इत्यादि पत्र स्तकादिन्यस्तति भागाचाणि द्विविधा श्रागम-नोश्राग मभेदात् तत्राऽऽगमतो गाथापदार्थशस्तत्र चोपयुक्तः, नोआगमतस्त्विदमेव गाथा ययमध्ययनम् श्रागमैकदेशत्वादस्य षोडशकस्यापि नामस्थापनाद्रव्यक्षेत्र कालभावभेदात् षोढा निक्षेपः । तत्र नामस्थापने तुरणे, द्रव्यपोडशकं ज्ञशरीरभरी सवितादीनि पोि क्षेत्र कारादेशाः कालपोडकंपोस मयाः एत कालावस्यापि या इव्यमिति मत्यषोडशकमिमेड सायोपशमिकाचवृत्तित्वादिति । तस्कन्धयोः प्रत्येकं चतुर्विधो निक्षेपः स चान्यत्र भ्यक्षेण प्रतिपादित इति नेह प्रतन्यते । साम्प्रतमध्यमानां प्रत्येकमधिकार दि ससमयपरसमयपरूवणा य गाऊ बुज्झणा चैत्र । संबुद्धस्वसग्गा, रवीदोसविवजया चैव ।। २४ ॥ उपसग्गभीरुणोत्थी बसस्स गरएस होज उपवाओ एवमहप्पा वीरो जयमाह तदा जरजाह ।। २५ ।। परिचतनिखीलसील सुसीलसंविग्गसील प गाऊन परिवदुर्ग पंडियपीरिय पयट्टेई (वगड)।। २६ । धम्मो समाहिमग्गो, समोसा पउम्र सव्ववादी । सी गुलदसणा, गंधमि सदा गुरुनिवासो ॥२७॥ श्रादायि संकलिया, आदाणीयंभि आदयचरितं । अप्परगंधे पिंडिय, वययेयं होइ महिगारो ॥ २८ ॥ तत्र प्रथमाध्ययने स्वसमय पर समय प्ररूपणा द्वितीये स्वसमयगुणान् परसमयदोषाँश्च ज्ञात्वा स्वसमय एव बोधी विधेय इति तृतीयाध्ययने तु संबुद्धः सन् योपसर्गसद्विष्णुर्भवति चतुश्रीदोष
,
"
Jain Education International
,
सूयगड
•
7
9
"
"
विजेता पञ्चमे त्वयमर्थाधिकारः, तद्यथा - उपसर्गासहिश्रातइति पठ्ठे पुनरेषमित्यनुकूलतिफुलोपसर्गसमेत दोपवर्जनेन च भगवान् महावीरो जेतव्यस्य कर्मणः संसारस्य वा पराभवेन जयमाह - ततस्तथैव यक्षं विधत्त यूयमिति शिष्याणामुपदेशो दीयते समेत यथा-निःशीला - दस्थाः कुशलास्त्वम्यतीर्थिकाः पार्श्वस्यादयो वा ते परिस्य कायेन साधुना स परित्यननिःशीलकुशील इति तथा सुशीला उद्युक्रेविहारिणः संविद्माः संवेगात्सेवाशीलः शीलवान् भवतीति श्रष्टमे त्वेतत्प्रतिपाद्यते, तद्यथा-ज्ञात्वा वीर्यद्वयं पण्डितवीय प्रयत्नो विधीयत इति, नवमे वार्थाधिकारस्त्वयम् तद्यथा-यथावस्थितो धर्मः कथ्यते ; दशमे तु समाधिः प्रतिपाधने एकाइशे तु सम्यग्दर्शनशानचारित्रात्मको मोक्षमार्गः कथ्यते द्वादशे स्वयमर्थाधिकारः, तद्यथा - समवसृना अवतीर्णा व्यवस्थिताश्चतुर्षु मतेषु क्रियाक्रियाज्ञानवैनयिकाख्येष्वभिप्रायेषु त्रिषटयुत्तरशतत्रयसंख्याः पाषण्डिनः स्वीयं स्वीयमर्थ प्रसाधयन्तः समुचिता तदुपन्यस्तसाधनदोषद्वावनता निराकियन्ते त्रयोदशे स्विदमभिहितं तद्यथा - सर्ववादिषु कपिलकणादाक्षपादशौद्धोदनिजैमिनिप्रभृतिमतानुसारिषु कुमार्गप्रणेतृत्वं साध्यते चतुर्दशे तु प्रन्थान्येऽध्ययनेऽयमधिकारः, तद्य या शिष्याणां गुरुदोषकथना तथा शिष्यमुखसम्पदुपेतेन मिनेन नित्यं गुणानुरूपगुरुकुलपासो विधेय इति पञ्चदशे त्यादानीयाख्यऽध्ययनेऽर्थाधिकारोऽयम्, तद्यथाश्रदीयन्ते गृहान्से उपादीयन्ते इत्यादानीयानि पदान्यथ वा ते च प्रागुपन्यस्तपदैरर्थैश्च प्रायशोऽत्र संकलिताः, तथा चरित्रं सम्यकुचरित्र मोक्षमार्गसाधकं तथा इति षोडशे तु गाथा सपथ यनेऽयमथ व्यावर्ण्यते, तद्यथा - पञ्चदशभिरध्ययनैर्योऽर्थोऽभिहितः सो ss परिडतवचनेन संक्षिप्ताभिधानेन प्रतिपाद्यत इति । "माहाबोला पिंडो पनि समाये । एसो
"
9
"
किं पुरा, अभयं कित्तइस्सामि ॥ १ ॥ " सूत्र० 1 (समयाध्ययनस्थाधिकारमायाः २६ 'समय' शब्देऽस्मि भागे उक्ताः । )
साम्यतं प्रामुपन्यलादेशाधिकाराभिधित्सयाह-महपंचभूय एक प्यए व तज्जीयतस्सरीरे य तह य अगारगवाई, अच्छडो अफलवादी ॥ ३० ॥ बीए नियईवाओ, अगाशिय तय नागवाईओ कम्मं चयं न गच्छइ, चउन्विहं भिक्खुसमयंमि ।। ३१ ।। तर आहाकम्मं, कडवाई जह य ते पवाईओ । किच्चुवमा चउत्थे, परप्पवाई अविरएम ॥ ३२ ॥
'महपंचभूये' त्यादि गाथात्रयम्, श्रस्याध्ययनस्य चत्वाउदेशकालस्य पर्याधिकारा आयगाथाऽमिहिताः, तद्यथा - पञ्च भूतानि पृथिव्यप्तेजोवाय्वाकाशाख्याति महान्ति च तानि सर्वलोकव्यापित्वात् भूतानि च महाभूतानि इत्ययमेकोऽर्थाधिकारः, तथा चेतनाचेतनं सर्वमेयात्मविदत्यात्मा प्रतिपाद्यतइत्यधिकारो द्वितीयः स चासौ जीवश्च तज्जीवः कायाकारो भूत
"
4
For Private & Personal Use Only
"
-
www.jainelibrary.org