________________
सु
.त्रि
धानामात्येन सुदर्शनाविधानाम्पतिको समतिको सुस्सायणकर-शुश्रूषावचनकर विनाशितः । स्था० १० डा० ३ उ० । करणशीले, दश० ६ ० २३० ।
मुसेखा - मुषखा- बी० । रक्तामहानदी सङ्गताय महानद्याम्
स्था०५ ठा० ३ ३० ।
सुस्समय- सुभ्रमण-पुं० मुनी, शाखा० २ ० ४ ० । सुस्सर मुस्वर-त्रि शोभनाविश्वरविशेषे प्रश्न संब० द्वार । आ० म० रा० । सुस्वरघोषे जा० ३ प्रति० ४ अधि० । “मुस्सरानो सुस्सरघोसानो" जी० ३ प्रति० अधि० । नि० चू०| जं० । सुस्सरणाम सुस्वरनामन् १० स्वरनामकर्ममे यदुदयवजीवस्वः तत्स्रनाम
पं० [सं० ३ द्वार । कर्म० श्र० प्र० रा० । जं०
(१०१७) अभिधानराजेन्द्रः ।
सुस्सरपरिवायिणी -मुस्वरपरिवादिनी स्त्री० बीयाविशेष
-
प्रश्न० ५ संव० द्वार । सुरुवरा मुस्दरा श्री
गीतरतेग्धर्वेन्द्रस्य स्वनामस्यानायामप्रमहिष्याम्, स्था० ४ ठा० ३ उ० । ज्ञा० प्रा० चू० | स्वस्य सुश्रुततम् शोभनमाति बहु च भुतं येन स सुश्रुतबहुश्रुतः । तथाविधे बहुश्रुते, यस्य
विधुतं न विस्मृतिपथमुपयाति स सुश्रुतबहुश्रुतः। अथवा बहुश्रुतोऽपि सन् यस्तस्योपदेशेन वर्तते सम्मार्गानुसा रित्वात् स सुश्रुतबहुश्रुतः । उग्र० १० उ० । सु-श्री० [परखियम् ०२४० । मुस्यू गुज्म-भृगुद्ध १० सम्बम्धिनि मुझे ०२ उ० कीनूहले स्वभूगुखरान्तःपसहि शब्दे ।। भागे यतः) सुस्स्र्मण-सुश्रूषण–न० । विधिवदनतिदूरासन्नतया सेवने,
दश० ६ ० १ उ० । व्य० । आचा० ।
महाविदय--सुश्रूषयाविनय-पुं०दर्शनविनम० २५ श० ७ उ० । ( ' विद्यय' शब्दे षष्ठभागे स्वरूपम् । ) सुस्स्रसमाय--सुश्रूषमाण- त्रि० । श्रोतुमिच्छति विनययुक्रे, नि० १ ० १ वर्ग १ अ० श्राव० । श्रा० म० । औ० सू० प्र० । ८० । ज्ञा० । दश० । भ० । श्राचा०| श्रोतु प्रवृत्त, सूत्र०२ ० १ ० । परिचरांत ६० २५ अनु० । सुश्रूषां कुर्वाणे, सूत्र० १ ० ६ का । धर्मे श्रोतुमिच्छति श्राचा० १ ० ६
अ०५ उ० ।
,
9
सुस्मा -- शुश्रूषा - स्त्री०। गुगेरादेशं प्रति श्रोतुमिच्छा सुश्रूषा । १०० विधि सेवने. द्वा० २८ द्वा० । पञ्चा० । श्रा० म० । सद्बोधावन्ध्यनिबन्धनधर्मशास्त्र पक्षा ६ विष यो० बि० । श्रायाम्, शा० १४० १३ म० । पञ्चा० । झुस्सा भावकरण--- तमाशुश्रूषाभाषः परिणामस्य कर निर्वर्तनं श्रोतुस्तैर्वचनैरिति । भोतुः श्रवलेोत्पादने शुभूषामनुत्पाद्यधर्मकथनेन पयते पिशामकी काय पनि पाच ति । ध० १ अधिः ।
,
२५५
Jain Education International
"
'
9
पूजा
सुस्सु शुश्रूषुभि० श्रोतुमुपस्थिते ० अधि० ।
99
॥ ८ । ४ । २६० ॥ सुटु सुष्ठु - श्रव्य० । “ इष्ठयोः सुः द्विरुकस्य टकारस्य प्रकाराक्रान्तस्य टकारस्य च मागध्यां स्काराक्रान्तः सृकारो भवति । इति ष्ठस्य सृः । शोभने, प्रा० । सुह-शुभ-न० । पुराये आव० ४ श्र० । उत० । सूत्र० आ० म० । संक्लेशविरहिते, उत्त० •० । सुकर्मणि, ०६ डा० ३ ३० । श्री० शुभगन्धस्पत्मके कर्मलि. जी० १ प्रति० । शोभने, त्रि० । श्राव० ४ अ० । स्था० । उत्त० । कल्याणहेतौ, कल्प० १ अधि० ३ क्षण | रा० । कोमले, रा० । प्रधाने, रा० । जं० मङ्गलभूते, रा० । शुभाध्यवसाये तदात्मकत्वात् सामायिके, नं० प्रा० म० १ प्र० । म० ।
"
सुख-१० सुखयतीति सुखम् शर्मणि १०१ अ० ज० । दशा० | भ० । निर्वृत्तौ कल्प० १ अधि० ३ क्षण। सातोइये, सूत्र० १ ० २ श्र० । यथेप्सित विषये, उत० ७ प्र० । तृषितस्य जलपान इवानन्दे स्था० ३ ठा०४ ३० । प० । आत्मनो विशेषगुगे, सुखयुक्ते. त्रि० । विशे० । गुरोः सुवत्यमिति व्युत्पत्तिः सुखत कथमाचार्य इत्याह
सुपसंसत्थो खारिंग- दियाणि सुद्धिदिश्रो सुहो ऽभिमश्रो । वसिदियो जमुनं अमुह अजिदियो ऽभिम।। ३४४३ सुहमहवा निव्वाणं तथं समुपधारथो ऽभिमयं । तस्साहसं गुरु तिय, सुमचे पाणसन्न ॥ ३४४४ ॥ सुशब्दः प्रशंसार्थी निखानि इन्द्रियाणि शोभना खानि यस्यासी सुखः योऽभिमतः किमुकं भवतिश्येन्द्रिय-निर्विकारेन्द्रिय इति भवति अजय स्तु सुखोऽभिमत इति अथवा सुखयतीति निoverri निर्वाणमुच्यते, शेषं तु सांसारिकमुपचारतः सुखमभिमतम् । ततोऽस्य द्विविधस्यापि सुखस्य साधनं कारणं गुरुरित्यसुखम् कारये कार्योपचाराने म संज्ञापदिति, प्रादृष्टिन्युला इत्यादिवाभयरूपसुखहेतुत्वात् सुबो, गुरुरित्यर्थः ।
अथवा अन्यथा सुखशब्दार्थमाहजं च सियं खेहिं तो, गुग्गहरूवं तम्रो सुहं तं च । अभया तप्पयाया, सुमितम्भभिमादाश्री ||३४४६ ॥
याप्रयः।
करणभूतैर्थः निपातनात् कुतः प्रासम् दत्याह ततो गुरोः सकाशातच सर्वे जीवा न हन्तव्या त्यादि गुरुकृतानुग्रहरूपमभयप्रदानादि द्रष्टव्यम्, आदिशज्ञात्ज्ञानादिपरिग्रहः गुरुप्रदत्तेनाभयप्रदानादिना जीवाः पशुभिपीद्रियैः सुखमनुभवन्ति । अतस्तत्प्रदाता अभयादिमाता गुरुरी सुखम्, तद्भक्तिभावात्सुखोपकारकारणे कार्योपत्रागादित्यर्थः । विशे० । शरीरावेदाभावे, औ० । ० । प्र० । दर्शः । उत्त० । "गामाणुगामं सुरं सुगं बि
For Private & Personal Use Only
www.jainelibrary.org