________________
सुमवण अभिधानराजेन्द्रः।
सुसेण सथा। शोभनश्रवणेषु, जी. ३ प्रति०४ अधि०। प्रश्न । दो सुसीमाओ । स्था० २ ठा० । सुसागय-सुस्वागत-नाअतिशयेन स्वागत भ०२ श०१ उ०।
जम्बूदीप महाविदह वर्षे वत्सो विजयः प्रशतः , सुसामा सुसाण-श्मशान-न० । पितृवने, शवस्थाने, उत्त० ३४ अ०। राजधानी बिजयविभाजकश्चित्रकूटनामा वक्षस्कारपर्वतः प्राचा० । कल्प० । प्रश्न । श्रा०म० ।
सुवत्सो विजयः । जं. वक्षः। ('वच्छ' शब्द षष्ठ सुसाणकम्मत-श्मशानकर्मान्त-न० । श्मशानगृहे, यत्र शव
भागे इयं दर्शिता । ) धराभिधानस्य कौशाम्बीदाहः क्रियते । प्राचा०२७० १ चू०२ अ०२ उ०।
महाराजस्य भायायां पनप्रभस्वामिमातरि, स्था०५ ठा० ३
उ० स०। प्रव० श्राव। स्वनामख्यातायां कृष्णवासुदसुसाणमिह- श्मशानगृह-नका पितृयनगृहे, ४०३ श०७ उ०।। वाग्रमहिष्याम् , स्था०८ठा०३ उ० । सुसाम-सुसामन्-नासप्तमदेवलोकविमानभेदे,स०१७सम० । सुसील-सुशील-न० । शोभने समाधान, चारित्रे च । उत्त. सुसाममया-सुश्रामण्यता-स्त्री०। शाभनः पार्श्वस्थादिदो- १२ १० । उद्युक्तविहारिणि, सूत्र० १ श्रु० १ ० १ उ० । सु. पवर्जिततया मूलोत्तरगुणसंपन्नतया च स चासौ श्रमणश्च । ४
ठु शीलं-स्वभावो यस्येति । उत्त० २ ०। शोभनाचारवति, तगावस्तत्ता । निरतिचारचारित्रे, स्था० १० ठा० ३ उ०। ।
औ० । अादशसहस्रशीलाङ्गोपेते. ध० ३ अधिक। सुसामसरय-सुश्रामएयरत-त्रि० । शोभने श्रामण्ये रते. सुसीलभय-सशीलभूत-त्रि० । सुष्टु शोभनं शीलं समाधान भ०२ श० १ उ० । अतिशयेन श्रमणकर्माशक्त, औ०।
चारित्रं वा प्राप्ने , उत्त० १२ अ०। मुसामाइय--सुसामायिक--त्रि० सुष्ठु समभावतया सामायिक
सुसीलसंसग्ग-सुशीलसंसर्ग--पुं०। शीलवद्भिः सम्बन्धे, द
श० १० अ०। समशत्रुमित्रभावो यस्य स सुसामायिकः । सामायिकस्य शोभने ऽनुष्ठानके, सूत्र० १ थु०१६ अ०।
सुसुक्कसुक्क-सुशुल्कशुल्क-न० । सुष्टु शुल्कवच्छुल्के धान्ये, सुसावग--सुश्रावक-पुं० । सम्यक्त्वाणुवतादिसकलक्रिया- सूय०१ श्रु०६०। कलापोपेते, दर्श० ३ तत्त्व । श्रमणोपासकविशेषे, पञ्चा०
सुसुज-सुसूर्य--न। विमानभेदे, स०। १२ विव०।
सुमुजं सुजवित्तं सुजप्पभं (स.) विमाणं जे देवत्ताए सुसाहिय--सुमाधित--त्रि० । सुष्टु प्रतिपादिते,प्रश्न० ४ संघ० उववणा तेसि णं देवाणं णवसागरोवमाई ठिई पमत्ता । द्वार । साधौ, प्रश्न. ४ संव० द्वार।
(सू०६)स.६ सम० । सुसाहु-सुसाधु-पुं० । निर्वाणसाधकयोमसाधनपरे साधौ ,
| सुसुत्त-सुसूत्र--न० । सुष्ठु सत्ये सूत्रे, श्राव० ५ ० । कणात. प्रश्न०४ संव० द्वार ।
मतानुगामिभिः-"सुसूत्रमासूनितम" सम्यगागमः प्रपश्चिसुसाइयुत्त-सुसाधुयुक्त-त्रिकासुसाधोरुद्यतबिहारिणो ये समा
तः। अशना-सुसूत्रमिति क्रियाविशेषणं शोभन सूत्रं-वस्तुचारास्तैः समायुक्तः मध्यमपदलापी समासः । स्थानशयना
व्यवस्थाघटनाविज्ञानं यत्रैवमासूत्रितं तनकछास्त्रार्थोपनिवसनादावुपयुक्ने,"परक्कमेयाधि सुसाहुजुत्ते"सूत्र०१ श्रु०१४१० म्धः कृत इति हृदयम् , सूत्रं तु सबनाकारिग्रन्थे तन्तुव्यव. सुसाइवाइ--सुसाधुवादिन--पुं० सुष्टु शोभनं हितं मितं प्रियं । स्थयोरिति अनेकायनात । स्या० । वदितुं शीलमस्येत्यसौ सुसाधुवादी । सम्यग्भाषासमिते , |
सुमुमार-सुसुमार-पुं० । जलचरविशेषे, प्रज्ञा० । सूत्र०१२० १० अ०। सुसिक्खा-सुशिक्षा-स्त्री० । ग्रहणासेवनाभ्यां सम्यकपाल
से किं तं सुसुमारा सुसुमारा एगागारा पत्ता, सेत ने, सूत्र० १ २०१५ श्र० । व्यः ।
सुसुमारा। (मू० ३३ +) प्रज्ञा० १ पद । सुसिगिद्धदंत--सुस्निग्धदन्त-त्रि। अरुक्षदन्ते, तं०। सुसुविण-सुस्वप्न-पु०। शाभनाः स्वमा सुस्वप्नाः। श्वेतससुसिर--सुषिर--न० । अनतादिषु विमानेषु अन्यतमे विमाने ,
| रभिपुष्पवस्त्रातपत्रचामरादिनाप्नेषु, षो०१४ विवः । म०१६ समः । श्री० । काहलादिवत् कोलवाये, स्था० २
सुसूर-सुनर-न० । चतुर्थदेवलोकविमानभेदे, स.।। ठा०३उ०।०।
सुसूरं सुरावत्तं (स.) विमाणं देवत्ताए उववमा तेसि रणं ससिलिट्ट--सुश्लिष्ट-त्रि० । सुसन्धिके , शा० १ श्रु०१०। देवाणं उक्कोसेणं पंचसागरोवमाई ठिई परमत्ता । (सू०५४) त। अत्यन्त सकते,पश्चा०१८ विव० । १० । कल्प० । सुघ- स० ५ सम। टिते,प्रश्न. ४ श्राश्र० द्वार । रा०। सम्बद्ध रा० । अयिशवरे,
शवर, सुसेण-सुषेण-पुं० । अष्टसप्ततितमे ऋषभदेवपुत्रे, कल्पक १ भ० ११ श०११ उ०।
अधि०७ क्षण । भरतचक्रिणः सेनापतौ , जं. ३ पक्ष । सुसिलिट्ठपरिघट्ट-सुश्लिष्टपरिघृष्ट--त्रि० । यथा भवत्येवं प-!
श्रा० म०। ('भरह'शब्दे चतुर्थभागे १४४३ पृष्ठ कथा गता। रिघष्ट, जी० ३ प्रति० ४ अधि० ।
शाखाअनीराजस्य महाचन्द्रस्यामात्ये, विपा० १ ० सुसीमा--सुसीमा--स्त्री०। मन्दरस्य पूर्षे शीताया महानद्या द
४ अ० । ( 'सगड' शब्देऽस्मिन्नेव भागे कथा क्षिण वत्सस्य विजयक्षेत्रस्य राजधान्याम् , "सुमीमा कुंडला. गता ।) शाखाखम्यां नगर्यो सुभद्राख्यसार्थवाहचेच जाय" त्ति करणात् । स्था०८.टा० ३ 301
अद्राभिधानतद्भार्ययोः पुत्रः शकट: सच सुषेणाभि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org