________________
सुमसुमा
3
स्वर्थः । तानि च न पूतितया - पूतिभावं कदाचिदागन चिन्धित प्राप्नुयुरित्यर्थः अथ केतकर्तव्यता, तामेवाद- ततस्तेभ्यो वालाप्रेभ्यः अथवा त इति तथाविधपल्पभरवानन्तरं वर्षशते २ एकैकं षालाग्रमपहृत्य कालो मयेत इति शेषः ततश्च यावता का लेन स पल्यः क्षीणो-वालाग्रकर्षणात् क्षयमुपागतः श्राकृष्टभाग्यकोष्ठागारयत्, तथा (नीरजा) निर्गनरजःकपसूक्ष्मवालाग्रोऽपकृष्टभ्राम्यरजः कोष्ठागारयत्, निर्लेपो ऽत्यतसंश्लेषात्तन्मयतागतवालाग्रलेपापहारादपनीतधान्यलेप - कोष्ठागारवत् निष्ठितोऽपनेतव्यद्रव्यापनयनमाश्रित्य निष्ठां गतः विशिष्टप्रयत्नप्रमार्जितकोष्ठागारवत् कार्थिका वा पते शब्दा अत्यन्तविशुद्धिमद्विपादनपराः। वाचनात श्यमानं याम्यदपि पदानुसार व्यावदेतत्योपममिति, इदं च पययतवालाग्राणां सङ्घयेयैरेव वबैस्तदपहारसम्भवात् संख्येयवर्धकोटा कोटीमानं बादरपश्योपयन् न चानेनात्र वश्यमापमपमादिकालमानादादधिकारः परं सूक्ष्मपल्योपमस्वरूपसुखप्रतिपत्तये प्रकपितमिति ज्ञायते तेन पूर्वोक्तमेकैकवालाप्रम संख्येयखण्डीकृत्य भृतस्योत्सेधाङ्गुलयो जनप्रमाणायामविष्कम्भावना इस्य पत्यस्य वर्षशते वर्षशते एकैकवालाप्रापहारेण सकलवाला प्रखण्ड निर्लेपना कालरूपम संपेपकोटा कोटीप्रमा पोपविविकृतिराचार्यस्येति सूत्रकारेणा नुक्तमपि स्वयं ज्ञेयं तेनैव च प्रस्तुतोपयोगः । अन्यथाऽनुयोगद्वारादिभिः सह विरोधप्रसङ्गादिति सर्वे सुस्थम् । एवमप्रे सागरोपमेऽपि ज्ञेयम् अथ सागरोपमस्वरूप गाथापयेनाह एप पाण मित्यादि एतेषामननिमित पदेकदेशे, पत्रसमुदायोपचारात् पल्योपमानां या दशगुणिता कोटाकोटियेत् तत्सागरोपमस्यैकस्य भवेत् परिमाणम ति, प्रायः सर्वे कण्ठथं, नवरमेतेन सागरोपमप्रमाणेन न म्यूनाधिकेनेत्यर्थः चतस्रः सागरोपमकोटा कोटयः कालः सुमेसुषमा । जं० २ वक्ष० ।
श० ७ उ० ।
.
( २०१४ ) अभिधान राजेन्द्रः ।
"
मुसमा सुषमा स्त्री० । सुष्ठु समा यस्यां सा सुषमा । अवसर्दियां द्वितीये उत्सर्पिषाञ्च पञ्चमारके, स्था० १ डा० । तिथिस सागरोपमकोडीओ कालो मुसमा । म० ६
Jain Education International
"
सुषमा संसारिणं सुखाय चेति प्ररूपणायाहसत्तर्हि ठाणेहिं श्रगाढं सुसमं जाणेजा, तं जहा - अका ले वरिस है, काले परिम २ असा पूजेति ३, मा पुति ४, गुरू िजसो सम्मं पवित्र ५ सु (दु) हया ६, वइसु (दु) हया ७ । ( सू० ५५६+ ) 'ओगाट' गाया
मणो
,
-
काल:- असाच संवताः गुरुपु मातापितृबार्थेषु'मिच्छे'मियाभावं विनयमित्यर्थः प्रतिपचः' श्रितः, 'मणोदुहय'ति मनसो मनसा वा दुःखिता दुःदुःखारिया का एवं वयदुवेस्यपि व्याधेयमिति । सम्मे' ति सम्यग्भावं विनयमित्य
"
•
थे । स्था० ७ डा० ३ ५० ।
सुसवण दसहि ठाहिं भोगाई सुसमं जायजा तं जहा-भकाले न वरिसर, तं चैव विपरीतं, ०जाव मणुचा फासा । ( सू० ७६५ + ) स्था० १० ठा० ३ उ० । सुसमाउत्त-सुषमायुक्त - त्रि० । सुष्ठेकीभावेन युक्ते, दश०५० सुसमाहरण-सुषमाहरण- न० । सुष्डूद्योगेन प्रइणे, सूत्र० १
ध्रु० ८ प्र० ।
सुसमाहि-मुसमाधि-श्री० । स्वस्थचित्तवृत्ती, सुत्र० १०
३ ० ४ उ० ।
सुसमाहिइंदिय- सुसमाहितेन्द्रिय - त्रि० । सुप्रणिहितेन्द्रिये .
दश० ७ ० ।
सुसमाहिय सुसमाहित- त्रि० दर्शनादिषु सम्यगाहते
३० ज्ञानदर्शनचारित्ररूपसमाधियति दशा० ५० ज्ञानादिषु यत्नपरे, दश० ३ प्र० । उद्युक्रे, दश० ६ ० । निवृत्तविषयस्यापारे व० २ ० सुतराम्-प्रतिशयेन समाधियुक्ते, उत्त० २० अ० ।
से किं तं जोगपडिलीणया १, जोगपडिसंलीणया तिविहा पण्णत्ता, तं जहा - अकुसलमण निरोहो वा कुसल - मणउदीरणं वा मणस्स वा एगती भावकरणं, अकुसलवरनिरोदो वा कुसलवइउदीरणं वा बहर वा एमसी भावकरणं । से किं तं कायपडिलीयया है, कायपडिलीयया जं
णं सुसमाहियपमंतसाहरियपाणिपाए कुम्मो इत्र गुलिदिए अल्ली पल्लीणे चिट्ठति । सेत्तं कायपडिसंलीणया । ( ० ८०२x)
•
मणस्स वा एगत्ती भावकरणं ' मनसो वा 'एल ि विशिष्ऐकारयेनेकता तद्रूपस्य भावस्य करसमेताभावकरणम्, आत्मना वा सहाय्यैकता- निरालम्बनत्वं तद्रूपो भावस्तस्य करणं यततथा 'वईए वा एगसीभावकरणं' ति साचो या विशिषेकान्येने कतारूपभाव करमितिमा हिपसंत साहरिययाशिवाय चि सुसमाहितः-समा चित्रात बहिया सा बासी प्रशान्तभ्रान्तस्य यः स तथा संहृतम् - अविक्षिप्ततया धृतं पाणिपादं येन स तथा ततः कर्मधारयः ' कुम्मो इव गुतिदिए' ति गुप्तेन्द्रियो गुप्त इत्यर्थः । क इव ? - कूर्म्म इव कस्यामवस्थायामित्यन एवाह'पीलीन पीनः पूर्वी पात् प्रकर्षेण लीनस्ततः कर्म्मधारयः । भ० २५ ८० ७ उ० । सुसमाहिपप्पण - सुसमाहितात्मन् भि० मनोवाक्षायेविशुवे, दश० अ० ४ उ० ।
1
सुसमाहिपलेस्स सुसमाहितलेश्य - वि० सुण्डु असावधानष्ठानात् शोभना समाहिताः गृहीता लेश्याः अन्तः-करणवृत्तयस्तैजसीप्रभृतयो वा येन सः सुसमाहितलेश्यः । अकहमषवृत्तौ प्राचा० १ श्रु० ८ ० ५३० । सुसमिय- सुसमित त्रि० । सुष्ठु पञ्चभिः समितिभिः सम्यम् इनः मानादिकं मोमो सुसमितः । समितिसहिते, सूत्र० १ ० १६ प्र० । ० । सुवय-सुश्रवयजि० सुष्टुभव शम्भो येषां ते
For Private & Personal Use Only
www.jainelibrary.org