________________
(१०१८) अभिधान राजेन्द्रः ।
सुहदव्याहसमुदय हरमाण" मुखं सुखन-शरीरावेदाभावेन संयमबाधाभावेन सुहकम्माणुबंध-शुभकर्मानुबन्ध-पुं०। कुशलकानुबन्ध,पं० च विहारेण वा ग्रामादिषु विहरन् । रा०।.. .... सू०१ सूत्र ।
सुखं सामान्यत श्राह-... सुहकामय-सुखकामक-त्रि । सुखमानन्दरूपं तं कामयत इ.दमविहे सुखे पएणत्ते,तं जहा-"आरोग्ग १ दीहमाऊ२,
ति । सुखच्छौ , भ० १५ श०। प्रतिः । ... . अड्डेजं ३ काम ४ भाग ५ संतोसो ६ । अत्थि७ सहभाग सुहग-सुभग--त्रि० । सुरूपे , श्री ........ निक्ख-म्ममवह तत्ता अणावाहे १०॥१॥"मित्र०७३७) सुहगइ-सुखगति- स्त्री० । प्रशस्तविहायोगती,कर्म० २ कर्म । *दसबिहे ' त्यादि , 'आगेग्ग' गाहा, आरोग्य-नीरोगतार
सुहगुरुजोग शुभगुरुयोग-पुं०। विशिष्टचारित्रयुक्ताचार्यसंदाघमायुः-चिरं जीवितं. शुभमितीह विशेष
बन्धे. ध०२ अधिक। नि२. 'अहुज्ज' सि श्राव्यवं-धनपतित्वं सुखकारणत्या
सुहजीवि-मुखजीविन पुंगसुखेन जीयनशीले,"मज्झिमस्सन्सुखम् , अथवा-श्रा ये क्रियमाणा रज्या प्रजा श्राव्यज्या. रमंताश्रा, हवंति सुहजीवियो । खायर पिपई देई, मज्झिमप्राकृतत्वादहेजत्ति ३..'काम' ति कामौ-शब्दरूपे सुख
। स्सरमिस्सी ॥२॥" अनु। ... कारणत्वात् सुखम् ४. एवं भोग ति भोगाः-गन्धरसम्प- सुहजोग--शुभयोग-पुं० । साधकचन्दनक्षत्रादिसम्बन्धे, प
Mः ५, तथा सन्तोषः-अल्पच्छता--तत्सुखमेव आनन्द- श्वा०८ विव०। शुभे संयमव्यापार, प्रश्न १ संव. द्वार । रूपवान्मन्तोषस्य, क्रं वजन आरोगसारियं मा-गुसन प्रशस्तमनोवाक्कायव्यापांग्षु , ध० ३ अधिक। सथसारिश्री धम्मा । विजा निच्छयसारा , सुहाई संतोससाराई ॥१॥” इति । अन्थि नियन यन या सुहज्झाण--शुभध्यान--न० । धर्मशुक्ललक्षण ध्यान दे , जनं तसत्तदा तदाऽस्ति-भवनि जायते इति सुखमान- अ ब्दहतुत्वादिनि ७, "सहभाग 'त्ति शुभः-श्रनिन्दिता भी- सुहड--मुहत-त्रिकासुष्ठु हृतं तुद्रस्य चित्तमिति सुहृतम्।दशा गो-विषयेषु भागक्रियनि स सुखमेव सातादयसम्पाद्य- अ० सम्यकहते , उत्त०१०। सुहड त्ति ना वए' तत्र त्वात् तस्येति ८,तथा ' निक्खम्ममेव 'नि निष्क्रमणं नि- सुहृतमुपकरणशिवापशान्तये । उत्त०१ श्रा क्रमः-अविरति जम्वालादिति गम्यते , प्रवज्यत्यर्थः , इह महणाणज्माणमग्ग-शुभज्ञानध्यानमग्न--त्रिका शुद्धे यथार्थय द्विर्भाधा नपुंसकता च प्राकृतवात् , एवकाराऽवधारण, परिच्छदनभेदज्ञानविभवम्वपरस्य च स्वस्वरूपकत्वानुभवअयमर्थ:-निष्क्रमणमेव भवस्थानां सुख , निरायाधस्या- तन्मयन्वध्यानमग्न , अप० २ अष्टः। .. यसानन्दरूपत्वात् , अत एवोच्यत-'दुवालसमासपग्यिा. ए समणे निग्गंधे अणुतगणां देवागं ने वीरवयर" सुहणाम-शुभनामन-न० नामकर्मभद , यदुदयवशानाभेरुसि । तथा" नवास्ति राजराजस्य, सत्सव व दवराज- पर्यवयवाः शुभा भवन्ति । कर्म०६ कम। था। पं० सं० । स्य । यत्सुखमि हैव साधा-लोकव्याधरहितस्य ॥१॥" इ- सुहणामा-शुभनामा-स्त्री०। लोकोत्तरगत्या पक्षस्य पञ्चम्यां ति.शषसुखानि हि दुखप्रतीकारमात्रयात् सुखाभिमान- तिथी. ज०७ वक्षः। स०प्र० । चं० प्र०।। जनकत्वाच तत्वता न सुख भवतीनिह, 'नत्तो प्रणवाहि'
ह' सुहणिसम्म--मुखनिषाम--त्रिका अनाबाधवृत्त्योपविष्टे, प्रश्न०१
मनिसा..त्रिका अनाबाधवत्योपविणे नि ततो निष्क्रमणसुखानन्तरम् अनाबाध-न विद्यते पाया।
संवद्वार। धा-जन्मजगमरगा पिपासादिका यत्र तदनाबाधः मोक्षसुमित्यर्थः , पतदेव च सर्वोत्तम , यत उक्रम"वि सुहणुपाल--मुखानुपाल-त्रि० । सुखेनानुपाल्यते इति सखाथि माणुसाणं तं मोक्ख न वि य सब्दवाण । ज सिद्धानुपालः । सुरक्षे , पश्चा०१७ विव। सोमवं, अव्वाबाहं उबगया ॥ ॥” इति १०, निष्क- सहत्थ--सखार्थ-
त्रिसुखनिमित्ने, रा०। मगासुखं चारित्रसुखमुक्तम् । स्था० १० ठा० ३ उ० । महत्थि-महस्तिन-पुं० । गन्धहस्तिनि, भ०१५ श० । स्थू"दव्यादिहि निश्चा, एगतेणेव जेसि अप्पाओ। होइ अमावा तसि, सुह दुहसंसारमोक्खागं ॥" दश०७ श्र०। (सिद्धसुखं '
लभद्रस्वामिनां दशपूर्वधर शिष्य , कल्प, २ अधि०८ क्षण ।
स्था० शा० । श्रा० म० । आव० । श्रा०क० । नं। । श्रा० 'सिद्ध' शब्दे ऽस्मिन्नेव भागे उक्तम् ।) (सुखदुःखका-।
चू०। राजगृहवास्तव्येषु कालोदाय्यादिष्वन्ययथिकेषु अन्य। रणयोः सिद्धिः 'कम्म' शब्दे तृतीयभाग २५३ पृष्ठे उता।)
। तमे. भ७०१० उ०। मन्दरस्य दक्षिणपूर्व शीताया सुखंहतत्वात् सुखम् । उपशमधरायां शमक प्रत्यपूर्वकरणा- दुनियादिगहस्तिकटे. जे०५वक्ष०।निवृत्तिबानरसूक्ष्मसंपरायरूमायां गुगाघ यावस्थायाम,मूत्र०१ ११० विपाका राज्यश्वर्यादी, अप० २१ अट। अना
सुहद-सुहृत्-पुं०। 'स्वगदसंयुक्तस्यानादेः" ॥८॥ ॥१७६॥ इत्यायास, नं० । शरीरमनमोऽनुकृले , श्राचा०१ श्रृ० ३०
धिकारात् । क-ग-च-ज-त-द-प-य-वाँ प्राया लुक ॥ ८॥१॥
१७७ ॥ समास तु वाक्यविभक्त्यपक्षया भिन्नपद्रवर्माप वि१उ०। प्राव। अष्ट।
वक्ष्यते तन नत्र यथादशनमुभयमपि भवति । सुहंदा । सुहो सुह(प्रा)-शुभग(गा)-पुं० । स्त्री० " ऊन्सुभगमुमले वा" इत्यादि । मित्रे, प्रा०पाद। । ॥८१।११३॥ इन्य नयारांदेरुत विकल्पन। स्त्रीभिः काम्ये पुरुष. सुहृदयाइसमुदय शुभद्रव्यादिसमुदय-पुं०। प्रशस्तद्रव्यप्रपुरुषेगा च काम्यायां स्त्रियाम् , प्रा.१.पाद । "
भृतीनां समवाये, पञ्चा०१५ विव०। . .:
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org