________________
सुव्वय अभिधानराजेन्द्रः।
सुमंगलप्प मुणिसुब्बो पि चउपनवासलक्खहि सुब्बयनामातोणमी | सुसंवड-ससंवृत-त्रि० । सुसंवृतः परिगतः तथा सुष्टु संलक्खेहि छहि उपपन्नो । प्रा० चू०१०।
वृतं परिहितं येन सः । झा०१७०१० परिहितदृष्यरत्ने, मुणिमुक्यस्स णं अरहओ पंचास अजियासाहस्सिो कल्प०१ अधि० ३ क्षण । सूत्र० । सुष्ठु संवृतः इन्द्रियसंवहोत्था । स०४६ सम०
रणन यः सः सुसंवृतः । जितेन्द्रिये, उत्त०२ १०। सूत्र। लोभशब्दे उदाहते स्वनामख्याते साधी, पिं०। “वंदामि सन्निरुद्धात्मनि, उत्त०२ श्र० । अजधम्मं, सुब्वयं सीललद्धिसंपन्नं । जस्स निक्ख मणे देवो, सुसंवुय--सुसंवृत--त्रि० । सुष्ठु संवृतं परिहितं येन सः छत्तं वरमुत्तमं वहई ॥१॥" गोत्रविशेषप्रवर्त्तके ऋषी, कल्प० सुसंवृतः । सुपरिधाने , औ०।। २ अधि० ८ क्षण । शोभननियमे, नपुंग प्रश्न०२ संव० द्वार ।
सुसंहय-सुसंहत-त्रि० । सुष्टु अविरले, औ०। एकाशीतितमे महाग्रह, स्था० ।
सुसज्ज-सुसज-त्रि० । सुष्ठ अतिशयेन सजः । स्वसामग्रीदो सुव्वया । स्था० २ ठा० ३ उ० ।
युक्ततया प्रगुणीभूतेषु, श्रा० म०१० । “सुसज्जवम्मियसुब्बया-सुव्रता-स्त्री० । धर्मनाथस्य पञ्चदशतीर्थकरस्य मा
सरणद्धबद्धकवाय" सुसज्जाः वर्मणि नियुक्ताः बार्मिकास्तैः तरि, प्रव०११ द्वार । तत्र वेश्याकुकुलप्रदीपः पश्वदशतीर्थप
सन्नद्धः कृतसन्नाहः सुसजवार्मिकसमशः बद्धः कवचिका तिर्विजयविमानदेवतीर्थश्रीभानुनरेन्द्र वेश्मनि सुव्रतादेवीकु- सन्नाहविशेषो यस्य सः तथोक्तः । भ०७ श०१० उ० पी०। क्षौ तनयतयाऽवततार । ती० १८ कल्प । स०। अरि
सुसढ-सुसढ--खनामख्याते अनगारे, महा। नेमेस्तीर्थकरस्य प्रथमश्राविकायाम् , कल्प० १ अधि० ७
जहा भयवं ! को उण सुसदो कयरा वा सा जयक्षण । बहुपुत्रिकापूर्वभवजीवभद्रासार्थवाहीप्रवाजिकायाम् , नि०१ श्रु० ३ वर्ग ४ अ०।
णा जमजाणमाणस्स ग तस्स पालोइयनिंदियगरहिमो सुष्वयायरिय-मुव्रताचार्य-पुं० मुनिसुव्रतस्वामिनः स्वनाम
विकयपायच्छित्तस्स वि संसारंणय विणिट्ठियं ति । गोयमा! ख्याते शिष्ये, "अज्जमहत्थरिणो पम्नविसु जहापुव्वं उज्जे
जयणा णाम अट्ठारसएहं सीलंगसहस्साणं सत्तरसविहणीए पुरीए उज्जाणे सिरिमुणिसुव्ययसामिसीसो सुव्यया
स्स णं संजमस्स चोद्दसएहं भूयगामाणं तेरसएहं किरियायरिओ समोसढो।" ती०२० कल्प।
ठाणाणं सबज्झन्भंतरस्स णं दुबालसविहस्स णं तवोणुमुम्ववहारकुसल-सुव्यवहारकुशल-त्रि० । सुष्ठतिशयेन व्य
हाणस्स दुवालसस्स णं भिक्खुपडिमाणं दसविहस्स णं समपहारः सुव्यवहारः। स पञ्चविधस्तत्र कुशलो निपुणः । णधम्मस्स णवण्हं चेव बंभगुत्तीण अट्ठएहं तु पवयणमाईणं व्यवहारनिपुणे, ग० १ अधिः।
सत्तएहं चेव पाणपिंडेसणाणं छएहं तु जीवनिकायाणं सुसंगुत्थ-मुसमानत्थ-पि. देवगुरुप्रसङ्गसम्भवे,अष्टमा
पंचएहं तु महव्वयाणं तिएहं तु चेव गुत्तीणं जाव ण मुसंगोविय-सुसङ्गोप्य-पि० । सुगोपनीये, तं।
तिएहं चेव सम्मइसणनाणचरित्ताणं भिक्खू कंतारदुम्भिमुसंजमियमण-सुसंयमितमनस्-पि० । संवृते चेतनाहेती, |
खायंकाईसु णं महं समुप्पोमु अंतोमुहुत्ताबसेसप्रम ३ संवाद्वार। सुसंजय-सुसंयत-त्रि० । सुष्ट संयतः सुसंयतः। र्मयत् सं
ठगयपाणेसु विणं मणसा वि उ खंडणं विराहणं ण करेयतगात्रे, निरर्थककायक्रियारहिते, सूत्र. १ श्रु०१६ अ०।
आण कारवेजाण समणुजाणिजा जावणं नारभिजाण सुसंधि-मुसंधि-पुं० । सुष्टु सम्धामे,जी० ३ प्रति०४ अधि।
समारभिआ जायज्जीवाए ति,से णं जयणाए धुवे से णं जसुसंधिय-सुसंधित-नि० । सुबजे, सूत्र०२ २०१०।
यणाए पवक्खे से णं जयणाए बियाणेति । गोयमा ! सुसंपग्गहिय-सुसंप्रगृहीत-त्रि० । सुष्मृतिशयेन सम्यङ्मगा
सुसढस्स उण महती संका परमविम्हियजयणी य चूलिगप्यचलमेन परिगृहीते, जी०३ प्रति०४ अधि० । रा०।।
या पढमा एगंतनिजरा । मे भय ! केणं अद्वेणं एवं मुसंपिण-सुसंपिनडु-त्रि०ा भतिशयेन बखे,"संपिणखा- बुच्चइ १, तेणं कालेणं तेणं समएणं सुसढनामधेजा रगमंडलधूसगस्स" सुप्कृतिशयेन सम्यक पिम पखमरकम
भणगारे इह भगवंतेणं व एगग्गसणं पक्खस्स तो पभूयट्ठाएडलं धूश्च यस्य स सुसपिनद्वारकमण्डलस्तस्य । रा०।
णीश्रो पालोयणाओ वि दिनाओ मुमहिंताईच प्रचंतसुसंभंत-सुसंम्रान्त-त्रि० । अस्यन्तं व्याकुलमा प्राप्त, उत्त. घोरसुदुक्कराई पायच्छित्ताई समणुचिमाइं सहावि तेणं च२०१०॥
रएणं विसोहिपयं न समणुवलद्धं ति एतेणं अडेणं एवं सुसंभिय-सुसंभृत-त्रि० । सुष्टु अतिशयेन संभृतः-संस्क
खुच्चइ | महा० १ चू० । तः सुसंभृतः । सम्यक संस्कृते सजीकृते, उत्त०१४ मा ।
सुसरणप्प-मुसंज्ञाप्य-त्रिका सुखेन संज्ञाप्यन्ते प्रज्ञाप्यन्ते यो. सुसंलिट्ठ-सुसंश्लिष्ट-त्रि० । साते, जी०३ प्रति०४ अधिक।
ध्यन्त इति सुसंत्राप्याः। सुनेन प्रज्ञापनीयेषु, स्था० ३ ठा०४ मसंविद्ध-सुसंविद्ध-त्रि० । रुतसोधे, औ० । “सुसंविद्धच- | उ०।०। कमंतधुराणं" सुष्छु संविशेषके यत्र मण्डलावृत्ताच धर्यत्र तश्रा मुसएणप्पा पराणत्ता, तं जहा-अढे। अमरे, सेवा, सुसंविनचक्रमएडलधुराणाम् , भ०७०६०। अग्गाहिए । (सू०८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org