________________
सुसरणप्प अभिधानराजेन्द्रः।
सुसमसुसमा प्रयः सुसंज्ञाप्याः सुखप्रज्ञापनीयाः प्राप्तास्तद्यथा-प्रदुष्टः । ति व्युत्पत्तेः । एतैर्लक्षणैः कालिकश्रुतं देयम् । वृ० ४ अमूद अब्युमाहितश्चेति । पाह-पूर्वसूत्रेणवार्थापत्या - उ०। स्था०। बमवसीयते यदेतद्विपरीता अदुष्ठादयः सुसंशाप्यास्तत् सुसह-सशब्द-पुं० । शोभने माङ्गलिके वा शम्ने, भाचा०२ किमर्थमिदमारब्धम् ।
धु०१ चू०४ अ०२ उ०। उच्यते--
सुसमत्थ-सुसमर्थ-त्रि० । सुष्टु समथे, 'सुसमत्था व समकामं विपक्खसिद्धी, अस्थावत्तीइ होहि बुत्ता वि।। स्था कीरति अप्पसत्तिया पुरिसा।" सूत्र०१ ० ४ . तहवि विवक्खो वुच्चति,कालियसुयधम्मता एसा।३५०।। १०। कामम्-अनुमतमिदं विपक्षस्य प्रतिपक्षार्थस्य सिद्धिरनुक्ता- सुसमण-सुसमन-पुं० । युगलिकमनुष्यजातिभेदे , जं. २ प्यापस्या भवति, तथापि विपक्षो मोक्षादुच्यते। कुत, वक्षः। पत्याह-कालिकक्षुतस्य धर्मता स्वभावः शैली एषा, यदर्था
सुसमसमा-सुषमदुःषमा-स्त्री० । दुष्टाः समा अस्यामिपत्तिलयोऽप्यर्थः साक्षादभिधीयते।
ति दुःषमा,सुषमा चासो दुःषमा च सुषमदुःषमा। सुषमातथा च सहसणान्येव दर्शयति--
नुभावयहुलमरूपदुःषमानुभावे अवसर्पिण्यास्तृतीय उत्सववहारत्थावत्ती, भणप्पिए ण य चउत्थभासाए ।
पिण्याश्च चतुर्थेऽरके, जं०२ वक्षः। ('दो सागरोवमको
डाकोडीश्रो सुसमदूसमा' सा 'श्रोसप्पिणी' शब्दे तृतीयभागे मृतमय भगमियत्तेण य-कालेण य कालियं नेय।३५१।
१०१ पृष्ठे व्याख्याता।) 'वहारे' ति नैगमसंग्रहव्यवहाराख्यास्त्रयो व्यवहारनया
सुसमपलिभाग-सुषमप्रतिभाग-पुं०। सुषमायाः-सुषमसुषउच्यन्ते-जुसूत्राचास्तु चत्वारो निश्चयनयाः,तत्र व्यवहारेण-व्यवहारनयमतेन कालिकQते प्रायः सूत्रार्थनिबन्धो
मायाः प्रतिभागः सादृश्यं यत्र काले स तथा । देवकुरूभवति, 'अहिगारो तीहि उस्सन्नति वचनात् 'अत्थावत्ति'
त्तरकुरुषु सुषमसुषमासदृश काले, भ०२४ श० ३ उ० । त्ति अर्थापत्तिः कालिकश्रुतेन व्यवहियते, किंतु-तया लब्धो- सुसमसुसम(मा)य-सुषमसुषम(मा)ज-पुं० । सुषमसुषमा उज्यर्थः प्रपश्चितक्षविनेयजनानुग्रहाय साक्षादेवाभिधीयते। जात इति "सप्तमीपञ्चम्यन्ते जनेर्डः" ( का०० ६६१) इति अथोत्तराध्ययनेषु प्रथमाध्यपने 'प्राणानिहेसकरे' इत्यादि प्रत्यये सुषमसुषमजः। प्रथमारकजे मनुष्य , अनु०। ना विनीतस्वरूपमभिधायापत्तिलम्धमप्यविनीतस्वरूपम् । 'भाणा अनिदेसकरे' इत्यादिना भूयः साक्षादभिहितमिति सुसमसुसमा-सुषमसुषमा-स्त्री०। सुष्टु शोभनाः समा वर्षाणि 'अणप्पिएण' त्ति-अनर्पितं विषयविभागस्यानपणं तेन का- यस्यां सा सुषमा 'निर्दुःसुवेः समसूतेः' (श्रीसि.२-३-५६), लिकश्रुतं चरितं विशेषाभिधानरहितमित्यर्थः , यथा--' इति षत्वम् । सुषमा चासौ सुषमा च सुषमसुषमा । द्वयोः सभिक्खू हत्थकम्मं करेह से पावज्जद मासियं अणुग्धाश्यं सनार्थयोः प्रकष्टार्थवाचकत्वादत्यन्तसुखस्वरूप, जं०२ वक्ष। तत्र च यस्मिन् अक्सरे यथा हस्तकाऽऽसेवमानस्य मास- अपसपिण्याः प्रथमारके, उत्सपिण्याश्च षष्ठे अरके, ज्यो०२ मुरुकं भवति स विशेषसूत्रे साक्षानोक्नः परमादवगन्तव्यः, |
पाहु । स्था० । । ति०। प्रा० चू। एवमन्यत्रापि द्रष्टव्यम् । 'चउत्थभासाए ' ति इह सत्यामृषामिश्रासल्यामृषाभेदाश्चतस्रो भाषाः । तत्र कारणेन सह एगा सुसमसुसमा (सू०५०x) स्था०१ ठा० । विप्रतिपत्ती सत्यां वस्तुनः साधकत्वेन बाधकत्वेन वा प्रमा- चत्तारि कोडाकोडोि कालो सुसमसुसमा । ( सू० ) लान्तरेरघाधिता या भाषा भाज्यते सा सत्या, सैव प्रमाणे
भ० ६ श० ७ उ०। धिता मृषा, सैव बाध्यमानानाबाध्यमानरूपा मिश्रा तु बतुसाधकरवायविवक्षया व्यवहारपतिता स्वरूपमात्राभि- परमाणू दुविहे पण्णत्ते, तंजहा-सुहुमे अ वावहारिए धित्सया प्रोच्या, सा पूर्वोक्तभाषात्रयविलक्षणा असत्यमृषा
अ । अणताणं सुहुमपरमाणुपुग्गलाणं समुदयसमिइसमानाम चतुर्थी भाषां भएयते । सा चामन्त्रणाज्ञापनीप्रभृति
गमेणं वावहारिए परमाणू णिप्फज्जइ,तत्थ णो सत्थं कमस्वरूपतया कालिकश्रुतनिबद्धा यथा “गोयमा!" इत्यामपत्रणा"सबे जीवा न हन्तब्वा" इत्याशापनी इत्यादि । राष्टि
इ। 'सत्थेणं सुतिक्खेणं वि,छर्नु भित्तुं च जं.किर ण सका। बादस्तु नैगमादिनयमतप्रतियोति पुनयुक्तिभिर्वस्तुतत्वव्य
नं परमाणु सिद्धा,वयंति आई पमाणाणं ॥१॥' वाववस्थापकतया सत्यभाषानिबद्ध इति भावः । तथा मूढा- हारिअपरमाणूणं समुदयसमिइसमागमेणं सा एगा उस्सविभागेनाव्यवस्थापिता नया यस्मिन् तत् मूढनयं , एहसएिहबाइ वा सएिहसबिहाइवा उद्धरेणू इ वा तसभावप्रधानश्चायं निर्देशस्ततो मूढनयत्वेन कालिकं विज्ञेयम् ,
रेणू इ वा रहरेणू इ वा वालग्गे इ वा लिक्खा इ वा जूश्रा इ तथा गमा भङ्गा गणितादयः सदृशाठा वा सैर्युनं गमिकं तद्वि परीतमगमिकं तेनागमिकत्वेन कालिकश्रुतज्ञायी 'गमियं दि
वा जवमझे इ वा उस्सेहंगुले इवा,अट्ठ उस्सएहसगिहट्टिवाओ अगमियं कालिय' इति वचनात् कालेन हेतुभूतेन यात्रा एगा सएहसाएहा, अह
याओा एगा साहसएिहया , अट्ट सएहसरियामो निवृत्तं कालिकं काल-प्रथमचरमपौरुषी लक्षणे पठ्यते इ-! सा उद्धरेणु अट्ठ उद्धरेगो सा एगा तसरेरण. अद्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org