________________
सुविध
सुविधि सुविधि पुं० [समित्रस्य वज्रसंघीयानम्हस्य पितरि आ० क० १ ० ।
सुविभज- सुविभज - श्रि० । श्रकृच्छ्रेण विभजनीये, स्था० ५
(१०१०) अभिधानराजेन्द्र ।
डा० १ उ० ।
सुविभत्त सुविभक्त - त्रि० । यथास्थानस्थित सर्वावयवे, करूप० १ अधि० २ क्षण । सुविविक्ते, औ० रा० । सुप्रकटे, जं० २ बक्ष० । सू० प्र० । सुविच्छित्तिके, जं० १ यक्ष० । सुविभत्तरायमग्गा - सुविभक्तराजमार्गा स्त्री० । सुविभक्लो बि वो राजमार्गों यस्य सा तथा स्फुटराजमार्गसहितायां नगर्याम् रा० ।
•
सुभिषसिंग- सुमितमृङ्ग-० विभागस्थलम "से सुजा सुमितसिंग, जो पासिया बसमं गोमके। "
श्राष० ४ अ० ।
सुविभत्तिय सुविभक्तिक- त्रि०। सुविच्छिसिके, जी० ३ प्रति० ४ अधि० ।
सुविभाविप सुविभावितात्मन् त्रि० सुष्ठु विविधभावितो धर्मवासना वाति ग्रात्मा पस्यासी सुविधाथि तात्मा । धार्मिकमनस्के, सूत्र० १ ० १० श्र० । सुविमुक सुविसु रागद्वेषात्मकेन श्रीसम्पर्केण मुझे सूत्र ०१ ० ४ ० २७० । सुपिदिय सुविस्मित त्रि० संजातार्ये उत्त० २०० सुबिर स्वम त्रि० शीलास्रः ८२१४४॥ इति प्राकृत
1
सूत्रेण तु इत्यस्येरादेशः । प्रा० । स्वमशीले, ० १ ३०२ प्रक० सुविरइय- सुविरचित - त्रि० सुनिर्मिते, जं० २ ० । ० ।
-
Jain Education International
००जी० उपा० ० "सुविरहयरयता" सुछुविरचितं रजारामाच्छादनविशेष परिभोगावस्थामिला। भ० ११ श० ११३० रा० । सुविवेग-विवेक विवेकः सुवियकः परिक्षाने, सूत्र० १० २ ० २३० । सुविसद- सुविशद- त्रि०/ सुविषिक्ते, कल्प०१ अधि० १ क्षण । सुबिसुद्ध लेस्स - सुविशुद्धलेश्य - त्रि०। सुष्ठु विशेषेण शुद्धा स्त्रीसम्पर्क परिसंहाररूपतया चिगनकला श्यान्तःकर सर्वस्येति परिपातिशालिनि सू० १०४०३० सुविसोज- विशेष्य-वि०सुविशोधनीये पा०१७ सुविहि- सुविधि-पुं० 1 शोभनो विधिः सुविधिः । समनुष्ठाने, प्र० ५ संव० द्वार। प्रा० क० स० । ( 'धवंतरि' शब्दे चतुर्थभागे २६६०- पृष्ठे कथा उक्ला ।) शोभनो विधिः कौशलमस्येति सुविधिः २० भारते स्यामस एय जाते पुष्पदन्तापरनामके नवमे तीर्थकरे, प्र० ७ द्वार। अ०म० | कल्प० । अनु: । (सुविधिः पुष्पकालिका मनोहरदन्तत्वात्पुष्पदन्त इति द्वितीयं नाम सर्वाऽस्य वक्तव्यता तिथवर शब्दे च २२४७ पृष्ठे पता ) सुविहिपुप्फदं तेणं अरहा एगं धणुमयं उकं उच्च नेणं होत्था । स० १०० सम० ।
सुव्वय
सुविहिस्स पुष्कदंतस्स भरहओ पद्मत्तरिजिणसया होत्था । स० ७४ सम० । आ० चू० ।
सुविहिस्स से पुष्पदंतस्स भरओ लसीय गया छलसी गहरा होत्या । स० ८८ सम० । प्रव० | आव० । सव्वविहीन कुसला, गन्भगए तेरा होइ सुविहिजियो । गाह - भगवंते भगर सम्मधी सेव बिसेसो कुसला जति जे ते सुविहित ग्रामं कथं ।
श्राव० २ श्र० ।
सुविद्दिय सुविहित त्रिशोभनं विहितः सुविहितः सुखवस्थिते, पं० ० २ कल्प। सदनुष्ठानोद्यते, ग० २ अधि० । श्रोघ० । साधी, पृ० १ उ० ३ प्रक० । प्रश्न० । दर्श० । श्राष० । प्रतिनि, जी० १ प्रति । तपस्विनि, दश० १ ० । शोभनं विद्दितमाचरितं येषां साधुसाध्वीश्राचिकाणां ते सुविहिताः । संथा० नि० ० । सुबुट्टि - सुदृष्टि स्त्री० [म्पादित ३
I
" भ०
श० ७ उ० । श्रा० म० ।
सुवेकय श्वःकृत खरे पड़े यीः
०२११४॥ एकइत्येतयोरपवति ।
श्वः कृतं । सुखे कथं । प्रातः कृते, प्रा० २ पाद । सुव्व-सु- धा० । प्रसवे, कर्मप्रत्ययान्तः । "न वा कर्मभावे वः क्यस्य च लुक ४२४२॥ कर्मणि भावे या वर्तमानानां सम्पा दीनामन्ते द्विरुक्तवकारो भवति । सुब्बइ। सूयते । प्रा०४ पाद । शुद्र-म० " सर्वत्र सपरामचन्द्र २७॥ इति लुक अब इत्यादिनामुभयमास यथाननं लोपः शुल्यम् । सुब्बं च । ताने, जलसमीपे प्रा० २ पाई । सुब्बय सुव्रत-साधन
नि हिंसाविरमणादीनि यस्य सः । उत्त० अ० निरतिचानियम (०४ डा० ३०) साधी, उ०प्र० आाम्रा० । सूत्र० । प्राय० । शोभनचित्तवृत्तिकरणे, प्र० । प्रश्नः । शोभनाणुव्रतधारके सुभावके, पृ० ३ ३० । प्राय० ।
४ ।
तीर्थकरस्य पद्मप्रभस्य प्रथमशिष्ये, स० शिशुनागस्य सुपरभार्यायां जाते पुत्रे ० ० ० Histo | आष० । अङ्गारकाचष्टाशीतिप्रहेषु एकाशीतितमे प्रहे चं० प्र० २० पाहु० | करूप० । स्था० । पार्श्वनाथस्य प्रथमधावके, कल्प० १ अधि० ७ क्षण । लोकोत्तर परिभाषया दिवसमे पनि दिवसे वीरस्वामिनः नियम केवल 'च जातम्, कल्प०१ अधि० ५ क्षण । ऐरयते वर्षे भविष्यति स तदशे तीर्थकरे, प्र० ७ द्वार। शोभनं जनमस्य, सुमती वा मातापितरावस्येति सुव्रतः। साम सम्पेसिविसेसो गम्भगता माता पिता य सुब्बता जाता । सामं सब्वेसिं प सहानामिता । भारते वर्षेऽस्यामवसर्पिण्यां जाते विशे तीर्थ . करे, आ० खू० २ श्र० । " जगन्मित्रं यत्र मिश्रः, सुमित्रान्वयपहजे अश्वोधन ती०१० कल्प | प्रथ० कल्प०। मुनिसुव्रतेति विशिष्टं नामास्य । मुखिष्य से भरा बीसर उ उसने होरा।
37
स०२० सम० ।
"
For Private & Personal Use Only
-
www.jainelibrary.org