________________
,
सुगरणबालुवा सुवण्णवालुया सुवर्णवालुका- स्त्री० | दक्षिणोत्तरयोश्चाबालजनपदयोर्मध्ये वहन्त्यां नद्याम् आ० म० १ ० । ती० । सुवरणसिला- मुवर्णशिला स्त्री० | महौषधिभेदे, ती०६ कल्प। सुसुत्र न०, ०२३०। आचा० ।
सुपथ मुम्भरपयवालुया सुवर्णरजतवालुका-बी० । सु वातिदेशेषतं प्रतीतं तन्मयो बालुका यासु ताः सुवर्णशुभ्ररजतवालुकाः । नदीविशेषे, रा० सुवागर सुवर्णाकर पुं० [सुरांनो जी०प्र०१ अधि० २ उ० । यत्र सुवर्ण ध्माप्यते । स्था० ८ ठा० ३ उ० । सुचि सौवकि पु० साउथम् सुय
.
(२००१) अभिधानराजेन्द्रः ।
--
--
क्रयविक्रयकारिणि, प्रा० १ पाद ।
सुरच सुम्पन ०ि फुटे १६०३ वर्ग सुवत्थ- सुवस्त्र -- पुं० । दाक्षिणात्यशक्रेन्द्रे, स्था० २ ठा० ३ उ० । सुत्रप्प-सुपप्र—-पुं०। शीत।हाया महान उतर उत्तरविजय क्षेत्र युग
ले, स्था० ८ ठा० ३ उ० ।
दो सुवप्पा | स्था० २ ठा० ३ उ० । सुवा सुवर्मन् पुं० [ऋषभदेवस्य त्रयस्त्रिसमे पुत्र,
कल्प०१ अधि० ७ क्षण ।
सुवय सुवचम् - त्रि० । शोभनवचने, सूत्र० २ श्रु० ७ श्र० । सुवरण- सुवचन - न० । श्रोतव्ये वचने, स्था० ३ ठा० १ उ० । सुया-सुव्रताखी० तेनखिपुत्रस्य पोहिलाया द्वारिकायाः
कायाम् ०१० १४० सुवाय सुवात
सुवास सुवासव पुं० वासवकुमारे, उपा
विजयपुरं यरं गंदणवणं उज्जाणं असोगो जक्खो चासवदत्ते राया कण्हा देवी सुवासवे कुमारे भद्दापामोक्खाणं पंचसया देवी •जाव पुव्वभवे कोसंबी रायरी पालो राया बेसमणभद्दे अणगारे पडिलाभिए इह ० जाव सिद्धे । विपा० २ ० ४ अ० । सुविमंजिय-सुव्यर्जित-त्रि०जिनापूर्वक
|
Jain Education International
तृतीयदेवलोकविमानभेदे ०५०
सुवियसंस
या व कहिये । ते मतिमंदमंडलसरिस पोलिये लदेसि । लद्धा घरच्छाहणिया अणावि दिट्ठों से रहाऊ पुष्पफलामहाय सुधारक तेरा भ
णियं - 'राया भविस्ससि' इत्तो य सत्तमे दिवसे तत्थ राया मतो पुतो सोय निश्चि श्रच्छति -जाय आसोदियास आगतो, तेण तं दट्ट्ठूणं दिसियं पयक्तीको य ततो दिलतो पट्टे एवं सोराया जातो ताहे सो सु
ति जहा ते विदिट्ठो एरिसो सुवितो । सो य श्रासफलेख किर राया जातो। सो विनेति वच्चामि जस्थ गोरसो संपविता सुयामि जाय पुणो यि तं सुचिर्ण पच्छामि । अवि पुणेो सो पेच्छेजा ए माणुसातो ।” उत्त०३ श्र० सूत्र० ('भाव' शब्दे पञ्चमभागे स्वमस्य भावविषयो गतः । ) स्वमशाखे, गजारो श्रीमतिः श्रीफलागमात्। पुत्रातिः फलिताम्रस्य सौभाग्यं माल्यदर्शनात् ॥१॥ १० अ० । पा० । पञ्चा० ।
सुपित स्वप्नान्त स्वास्थ विभाग अलाने च ।
।
भ० १ ० ८ उ० ।
सुवितिय स्वप्नान्तिक त्रि० । स्वमप्रत्यये शाक्यसमये, सूत्र० १ ० १ ० । (चतुर्विधं कर्म नोपचीयते तत्रान्यतरत्स्यमान्तिकं तच 'सूयगड' शब्दे चक्ष्यते । ) " अवियारमण्ययणकायवक्कम्स सुविणमवि अप्पसओ पावे कम्मे कजर ' सूत्र० २ ० ४ श्र० ।
1
।
सुविदं स्वप्रदर्शन न० स्थापयानुगतापस्वानुभवने ०१०२० लोकदर्शन
स्था० ८ ठा० ३ उ० ।
सुविणय - स्वमक पुं० । स्वनफलप्रतिपादके निमित्तशास्त्रे,
1
स्था० ८ ठा० ३ ३० ।
मुविगलवखपाट-स्वलचणपाठक १० स्वलक्षणप्रतिपादक, कल्प० १ अधि० ३ क्षण ।
सुविणा - स्वमा- स्त्री० | स्वप्नात् पुष्पच्चूलाया इव या स्वप्ने
प्रतिपद्यते या स्वप्ना प्रवज्याभेदे स्था० १० ठा० ३ उ० ।
9
सुविणिच्छिय-- सुविनिश्चित--त्रि० । ज्ञाततत्वं, पं० १०४ द्वार सुविणियप्प - सुविनीतात्मन् त्रि० चिन्ययति, जन्मान्तर कृतविनये निरतिचारधर्माराधके, दश० अ० २३० ।
निरन्तरक
,
त्रि० शिष्येषु सुष्ठु श्री० सुविकम सुविक्रम- पुं० भूतानन्दस्य नागकुमारेन्द्रस्य कुछ सुविगीय सुविनीत विनियोजिते | विय शोभनविनययुक्ते, ग०२ अधि० । ( शब्दे रानीकाधिपतौ हस्तिराजे, स्था०५ ठा० १ ३० । मागतः विनीतः । ) सुविण स्वप्न पुं० २०११ २०११ ४० निद्राविकृतविज्ञानप्रतिमासार्थविशेषे स्था० १० ठा० ३ उ० । सुविणीयसंसय-सुविनीतसंशय त्रि० सुतराम् श्रतिशयेन विनीत दूरीकृतः यस्य सः सुविनीत संशयः सम्धरह महामि शब्दे पाने वर्तनम्) ( 'सीश्रोणिज्ज' शब्देऽस्मिन्नेव भागे उक्तः । ) स्वप्नं गजस्पेन सुष्ठु अतिशयेन विनीतः सुविनीतः । प्रसादितगुरुव वृषभ सिंहादिकम् । सूत्र० २ ० २ श्र० । स्वप्नगते शुभाशुभशास्त्रपरमार्थसमर्पणन संशयो दोलायमानमानसात्मकोऽस्ये लक्षणे, न० उत्त० १५०। स्वप्नगते शुभाशुभकथने, यथा-" गाय ति सुविनीत संशयः । अवगतसंशये, उत्त० १० । मे. रोश्नं ब्रूया चर्त्तने बधबन्धनम् । इसने शोचनं ब्रूयात्पटने सुविनीत संसत्क- त्रि० । सुविनीता संसत्-परिषद्स्येति कलहं तथ ॥१॥” इति । उत्त०१४ अ० स्वप्न उदाहरणम्- "सु. सुकिः। विमीतस्य हि वयमतिशयविनीनेय परि दो गतिपति इति ते विनयपरिगेते. उ० प्र०
२५३
For Private & Personal Use Only
www.jainelibrary.org