________________
(१००८) अभिधानराजेन्द्रः।
सुवरणरेहा कोहग्गिणा अडज्झो, अकुच्छो सइ सीलभावेणं ॥३४॥ सुवमकूला सुवर्णकूला-स्त्री०हैरण्यवतवर्षे शिखरिवर्षधरपइति-एवं; सुवर्णवदित्यर्थः , मोहविषं विवेकचैतन्यापहा- । तस्य पुण्डरीके महाहदानिर्गच्छन्त्यां महानद्याम , सुवालरि घातयति-नाशयति केषांचित् साधुरिति प्रक्रमः, कुतः ?, | कूला महानई दाहिणणं णेयव्या जहारोहियंसा" तस्मात् (पु. इत्याह-शिवोपदेशाद्-मोक्षसाधनप्ररूपणात् तथा स एव च राडरीकहदाद् )सुवर्णकूला महानदी दक्षिणन निर्गता नेतव्या रसायनमिव रसायनं भवति-जायते शिवोपदेशादेवाजरा- परिवारादिना च यथा रोहितांशा सा च पश्चिमाया समुद्र मरत्व हेतुत्वात् , तथा गुणतश्च स्वगुणमाहात्म्येन प्रविशति इयं च पूर्वस्यामित्यत आह-"पुरस्थिमे णं गच्छ." च मङ्गलार्थ-मङ्गलप्रयोजन दुरितोपशममित्यर्थः , करो- एवमुक्ताभिलापेन सुवर्णकूलायाः रोहितांशातिदेशन्यायेन । ति-विधत्ते विनीतश्च प्रकृत्यैव भवत्यसौ योग्य इति कृत्वा | जं०४ वक्षः। श्रो० । स्था०रा० स०। दक्षिणोत्तरवा'मग्गणुसारि पयाहिण' त्ति-"सूचनात्सूत्रमि" ति न्यायान् चालयोर्मध्ये वहन्त्यां नद्याम् , श्रा० चू०१०। मार्गानुसारित्वं सर्वत्र यत्साधोस्तत्प्रदक्षिणावतित्वमुच्यते
सुवरमकूलाकूड -सुवर्णकूलाकूट-न० । शिखरिवर्षधरकूटस्य गम्भीरोऽतुच्छचेता गुरुकको-गुरुक इत्यर्थः, तथेति समुच्चये भवति स्यात्तथा क्रोधाग्निना अदाह्यो भवत्यग्निना सुवर्णव
चतुर्थे कूटे, जं०३ वक्षः। (अस्य चक्रव्यता · कूड' शम्दे त्, तथा अकुत्स्यः सकृत्-सदा-शीलभावेन शीललक्षणसौग
तृतीयभागे ६२७ पृष्ठे गता। ) सुवर्णकूलानदीसुरासत्के, भ्यसद्भावनेति गाथाद्वयार्थः । पञ्चा० १४ विव०। अर्धतृती
स्था०२ ठा०३ उ०। यानि धरणानि एकः सुवर्णः संख्याविशेषे , पुं०। ज्यो० २ सुवमखलय-सुवर्णखलक-पुं० विनामख्याते ग्रामे, यत्र वीपाहु । षोडशकर्षमाषका एकः । सुवर्णः । स्था० ८ ठा० ३ रजिनैः सह विहतस्य गोशालकस्य भग्नस्थालीदृष्टवादनियउ०। शोभनो वर्णः सुवर्णः । प्रतप्तचामीकरचारुदहे, सूत्र० २ तिवादे अाग्रहोऽदायि । श्रा० म०१०। भु०१ अ०। सवणे,
त्रिज्योतिके भवनपतिविशेषे,पुणौ। "पदैकदेशे पदसमुदायोपचारात्" सुवर्णकुमाराः। प्रव० १६४
| सुवामगुलिया-सुवर्णगुलिका-स्त्री० । स्वनामख्यातायां रमद्वार । उत्त० । "बावत्तरि सुवन्नाणं" स० । स्था० । प्राचा० ।
ण्याम् ,नि०० १० उ०। प्रति० स०। (सुवर्णगुलिकायाः
हते संग्रामोऽभूदिति चेय' शब्दे तृतीयभागे १२३८ सुपर्ण-पुं० । गरुडे, उत्त०.१४ १०।।
पृष्ठ गतम् ।) सुवमकार-सुवर्णकार-सुवर्णकरणशिल्पनि,जं० ३ वक्षः।
सुवाजुत्ति-सुवर्ण युक्ति-स्त्री० । सुवर्णस्य यथोचितस्थाने सुवामकुमार-सुवर्णकुमार-पुं० । सुपर्णाः सुवर्णाः वा कुमारा विनियोजन, जं० २ वक्षः । इव कुमाराः सुवर्णकुमाराः। भवनवासिदेवभेदेषु,प्रज्ञा०१ पद। सवमजहिया-सुवर्णयथिका-स्त्री० । सुवर्णवर्णपुष्पायां यूम्था०। (कुत्र सुवर्णकुमाराः परिवसन्तीति, 'ठाण' शब्दे थिकायाम् , जे०१ वक्ष० । रा०। प्रज्ञा० । चतर्थभागे १७०५ पृष्ठे उक्तम् ।)
सवपणंदण-सुवर्णनन्दन-पुं० । भारते वर्षे चौलविषये सुवमकुमारा णं भंते ! सचे समाहारा एवं चेव सेवं |
काञ्चनस्थलनगरस्य राजनि, दर्श० ३ तत्व । मो! भंते ! ति । (सू०६१२)
सुवातित्थ-सुवर्णतीर्थ-न० । उज्जयन्तपर्वते स्वर्णया नद्याभ० १७ श० १४ उ० । स० । अनु० । स्था।
स्तीरे म्वनामख्याते जलायतारे, ती० ३ कल्प । सुवासकुमारावास-सुवर्णकुमारावास--पुं० । सुवर्णकुमाराणा
सुवमतेय-सुवर्णतेजस्-पुं० । दृढशक्तिविद्याधरपुत्रे कनमावासे, स०।
कमालाया भ्रातरि, उत्त० अ०। ('णग्गई'शब्दे चतुर्थभागे पावत्तरि सुवमकुमारावाससयसहस्सा पमत्ता । (सू०७२४)| १७६८ पृष्ठे कथोक्ला।)
स०७२ सम । सुवर्णकुमाराणा द्विसप्ततिलक्षाणि भवना- सुधमदार-सुवर्णद्वार-न० । सिद्धायतनानामुत्तरदिशि सुवनि । कथम् !, दांक्षणनिकाये अष्टत्रिंशत् उत्तरनिकाये तु णकुमारावासभूत द्वारे, स्था०४ ठा०२ उ०। चतुनिशदिति।
सुवामपयरग-सुवर्णप्रतरक-न० । सुवर्णपत्रके , जी. ३ सुवपकूलप्पवायदह-सुवर्णकूलप्रपातहूद-पुं०। हैरण्यवतवर्षे |
प्रति० ४ अधि० । “सुवरणपयरमंडियाणि" सुवर्णप्रतरमशिखारवर्षधरपर्वते सुवर्णक्लानदीप्रपतनहदे, स्था० । रिडतानि सुवर्णप्रतरकेण सुवर्णपत्रकेण माण्डतानि सुवर्णएवं हेरनवते वासे दो पवायदहा पसत्ता, तं जहा-बहु
प्रतरमण्डितानि । जी० ३ प्रति ४ अधि० । रा०। समतुल्ला अविसेसमणाणता अमममं नातिवदंति आया- सुवमपाग-सुवर्णपाक-पुं० । कनकसिद्धौ, शा० १ श्रु. मक्खिंभे उम्बेहसंठाणपरिणाहेणं. सुवरणकूलप्पवायदहे १० । ज० व रुप्पकूलप्पवायदहे चेव । (सू०.८८४)
सुवस्मयार-सुवर्णकार-त्रि०। सुवर्णसंप्रथनोपजीविनि, कमा. 'एवमि' त्यादि. सुधमकूलारूप्यकूलाप्रपात हदो रोहितां. रनन्दा सुचणकारः । प्रा० म०१ शारोहित्प्रपात हदसमानवकव्यौ विशेषस्तूह्य इति । स्था० सुवलरेहा-सुवर्णरेखा-स्त्री०। जीर्णदुर्गसमीपे वहन्त्यां नद्याम, २००३ उ०।
। ती०४ कल्प।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org